________________
-
-
-
शा
-
-
क्षेमं सर्व प्रमानो प्रभवतु बलवान् धार्मिको भूमिपालः, काले काले च सम्बवर्षतु मघवा व्याधयो यातु नाशम् । . दुभिक्षं चौर मारीम् क्षणमपि जगतां मास्मभूज्जीव लोके,
जैनेन्द्रं धर्म चक्रं प्रभवतु सततं सर्व सौख्य प्रदायि ।। ८ ।। प्रध्वस्त धाति कर्माणः केवल धान भास्कराः ।
___ कुर्वन्तु जगतः शांति वृषभाद्याः जिनेश्वराः ॥ ६ ॥
अथेष्ट प्रार्थना प्रथम करणं चरणं द्रव्यं नमः, शास्त्राभ्यासो जिन पति नुतिः संगतिः सर्वदायैः ।
सवृत्तामा गुण गण कथा दोष वादे च मौनं, सर्वस्यापि प्रियहितं वचं भावना पात्मतत्वे ।
संपद्य गं मम भा भवे यावदेतेऽपपर्गः ॥१०॥ तब पादौ मम हृदये मम हृदयं तव पद द्वये चीनम् ।
तिष्ठतु जिनेन्द्र तावत् यावनिर्माण सम्प्राप्तिः ॥११॥ अक्खर पयत् थ हीणं, मत्ता हीम च जं मए मणियं ।
तं नमउ साण देष दुक्ख खमो मयं दिन्तु ॥१२॥
२६॥