________________
१२६०॥
9 अथ शांति पाठ शांति जिनं शशि निर्मल बक्त्रं, शील गुण ब्रत संयम पात्र ।
अष्ट सहस्र सुलक्षण गात्र नौमि जिनोत्तममम्बुज नेत्रं ॥ १ ॥ पंचम मीप्सित चक्रधराणा, प्रमित मिन्द्र नरेन्द्र गणैश्च
शांति कर गण शांतिमभीप्सु, षोडश तीर्थ करं प्रणमामि || २ ॥ दिव्य तरु: सुर पुष्प स. वृष्टि भिगसब योजन घोपी ।।
आतप वारण चामर युग्मे, यस्य विभाति च मंडल ते ॥ ३ ॥ तं जग दचित शासि जिनेन्द्र' शांति करं शिरसा प्रणमामि ।
सर्व गणातु यच्छतु शांति मह्मपरं परमांच ॥ ४ ॥ येभ्यचिंता मुकुट कुण्डल हार रनैः, शक्रादिभिः सुर गणैः स्तुत पार पद्माः ।
ते मे जिना प्रवर वंश जगत्प्रदीपा, तीर्थकराः सतत शांति कराः भवंतु ॥५॥ संपूजकानां प्रतिपाल कानां यतीन्द्र सामान्य तपोधनानां ।
देशस्य राष्ट्रस्य पुरस्य राजः, करोतु शांति भगवान् जिनेन्द्रः ॥ ६॥ अशोक वृक्षः सुर पुष्प वृष्टिः, दिव्य ध्वनिश्चामामासनंच ।
भामंडलं दुदुभिरात पत्र सत्प्राप्तिहार्याणि जिनेश्वराणां ॥ ७ ॥
!
॥२६॥