Book Title: Praching Poojan Sangrah
Author(s): Ram Chandra Jain
Publisher: Samast Digambar Jain Narsinhpura Samaj Gujarat

View full book text
Previous | Next

Page 290
________________ १२६०॥ 9 अथ शांति पाठ शांति जिनं शशि निर्मल बक्त्रं, शील गुण ब्रत संयम पात्र । अष्ट सहस्र सुलक्षण गात्र नौमि जिनोत्तममम्बुज नेत्रं ॥ १ ॥ पंचम मीप्सित चक्रधराणा, प्रमित मिन्द्र नरेन्द्र गणैश्च शांति कर गण शांतिमभीप्सु, षोडश तीर्थ करं प्रणमामि || २ ॥ दिव्य तरु: सुर पुष्प स. वृष्टि भिगसब योजन घोपी ।। आतप वारण चामर युग्मे, यस्य विभाति च मंडल ते ॥ ३ ॥ तं जग दचित शासि जिनेन्द्र' शांति करं शिरसा प्रणमामि । सर्व गणातु यच्छतु शांति मह्मपरं परमांच ॥ ४ ॥ येभ्यचिंता मुकुट कुण्डल हार रनैः, शक्रादिभिः सुर गणैः स्तुत पार पद्माः । ते मे जिना प्रवर वंश जगत्प्रदीपा, तीर्थकराः सतत शांति कराः भवंतु ॥५॥ संपूजकानां प्रतिपाल कानां यतीन्द्र सामान्य तपोधनानां । देशस्य राष्ट्रस्य पुरस्य राजः, करोतु शांति भगवान् जिनेन्द्रः ॥ ६॥ अशोक वृक्षः सुर पुष्प वृष्टिः, दिव्य ध्वनिश्चामामासनंच । भामंडलं दुदुभिरात पत्र सत्प्राप्तिहार्याणि जिनेश्वराणां ॥ ७ ॥ ! ॥२६॥

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306