Book Title: Prabandh Parijat
Author(s): Kalyanvijay Gani
Publisher: K V Shastra Sangrah Samiti Jalor
View full book text
________________
३७५
उपाध्याय श्री मुनिराज उपाध्याय श्रीहंसरत्न, पं० गुणमंदिर पं० माणिकरत्न पं० विद्यारत्न, पं० सुमतिराज, समस्तपरिवार साधुसाध्वी सहितेन यात्रा कृता श्रीरस्तु ॥
२०४ - संघवी काना, सम्वत् १६१६ वरषे माह सुदि ११ वारभौमदिने संघवी हरष, हरचन्द, नरवद, पचा, सदारंग, पुत्र मनजी, कचरा, तेजा । वास नीमच अचला ॥
२०५-सम्वत् १६१६ वरषे माहा सु० ११ दने वार भोमे, पता, हीरा, भारमा बाई सवीरा, पुत्र कसतुरा, करमा, वास नीमच |
२०६ – सम्वत् १६१६ वर्षे माह सुदि ११ कासिव गोत्रे मं० वूचा, भार्या पेही यात्रा सफलिपि उ० श्री माणिकराज वा लाभः ॥ २०७ - प्राग्वाटाह्वय वंशमौक्तिकमणेः श्री लक्ष्मणस्यात्मजः,
श्री श्रीपाल कवींन्द्र बंधुरमल प्रज्ञालतामंडपः ।
श्री नाभेयजिनांहिपद्ममधुपस्त्यागाद्भ ुतैः शोभितः, श्रीमान् शोभित एव (ष) पुण्यविभवैः स्वर्णो ( र्लो ? ) कमासेदिवान् ||१|| चित्तोत्कीर्ण गुणः समग्रजगतः श्री शोभितः स्तंभकोत् - कीर्णः शांतिया समं यदि तया लक्ष्म्येव दामोदरः । पुत्रेणाशुकसंज्ञकेन च धृतप्रद्य ुम्नरूपश्रिया ।
सार्द्ध नंदतु यावदस्ति वसुधा पाथोधिमुद्रांकिता ||२|| ॥ मंगलं महाश्रीः ||
२०८ - ( १ ) सम्वत् १२०४ फागुण सुदि १० शनौ दिने महामात्य श्री नीनूकस्य ।
२०६ - ( २ ) सम्वत् १२०४ फागुण सुदि १० शनौ दिने महामात्य श्री लहरकस्य ।
२१०- ( ३ ) सम्वत् १२०४ फागुण सुदि १० शनौ दिने महामात्य श्री वीरकस्य ।
२११ - (४) सम्वत् १२०४ फागुण सुदि १० शनौ दिने महामात्य श्री नेढ़कस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448