Book Title: Prabandh Parijat
Author(s): Kalyanvijay Gani
Publisher: K V Shastra Sangrah Samiti Jalor
View full book text
________________
४१६ २- - सम्वत् १३८० वर्षे म........... आत्मश्रेयसे श्रीकुंथुनाथ बिबं कारापितं ।।
३---सम्वत् १७२१ वर्षे ज्येष्ट सुदि ३ रवौ महाराजाधिराज महाराय श्रीअषयराजजी विजय राज्ये श्रीराजनगर वास्तव्य श्री श्रीमाली ज्ञातीय वृद्धशाखीय । दो पनीया सुत मनीया भार्या मनरंगदे सुत दो। शांतिदासकेन श्रीआदिनाबिंब कारापितं प्रतिष्ठितं तपागच्छीय भ । श्री हीरविजयसूरि भ । श्री विजयसेनसूरि भ। श्री विजयतिलकसूरि पट्टालंकार भ० । श्री विजयानन्दसूरिपट्टोद्योतकारक भ० । श्री विजयराजसूरिभिः ।
४-सम्वत् १५१८ वैशाख वदि ४ प्राग्वाट दो डंगर भा० धापुरि पुत्र दो० कर्मा, करणा बन्धुना दो० गोइन्देन, कर्मा भा० करणू पुत्र प्रासा, अषा, अदा, करणा भा० कउतिगदे, पुत्र सीधर, गोइंद भा० जयतू पुत्र बाछादि कुटुम्बयुतेन स्वमातृबन्धुश्रेयसे श्री नेमिनाथबिबं का० प्र० तपागच्छे श्रीश्री श्रीरत्नशेखरसूरिपट्टे श्री लक्ष्मीसागरसूरिभिः ॥ कुंभलमेरौ ।
५- सं० १६९८ वर्षे पौष सुदि १५ गुरुपुष्ये महाराज श्री अषयराजजी राज्ये, कुंअर श्री उदयभाणजी युवराज्ये, श्रीसीरोहीवास्तव्य प्राग्वाट ज्ञातीय वृ० सा० गागाभार्या मनरंगदे सुत सा० धर्मा हांसा धनराज तथा भ्रातृ सा० लषमण, कर्मचंद्र, दूहिचंदयुतेन श्रीपार्श्वनाथबिंबं कारापितं, प्र० च श्रीतपागच्छे भ० श्रीहीरविजयसूरि त० भ० श्रीविजयसेनसूरि त० श्रीविजयतिलकसूरि भ० श्री विजयाणंद सूरिभिः पंडित श्रीमानविजयगणिशिष्य उ० श्रीअमृतविजयगणिपरिकरितैः ।
६–सं० १६६८ वर्षे पौष सुदि १५ गुरुपुष्ये महाराजश्री अषयराजजी राज्ये कुंअर श्री उदयभाणजी युवराज्ये, श्रीसीरोही वास्तव्य प्राग्वाट ज्ञा० व० सा........... (गागाभार्या) मनरंगदे सुत सा० वणवीर भार्या पसादे, सुत सा० लषमण भा० लषमादे सुत सा० भीमजी तथा भ्रातृ ......युतेन श्रीशांतिनाथबिंबं कारापितं, प्र० च श्रीतपागच्छे भ० श्री हीरविजयसूरि .........
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448