Book Title: Panchsutra Stabak
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ (४) डिसेम्बर २००७ सूत्रः तप्पडिवत्तिविग्यो स्तबकः तप्पडिवत्तिविग्धं (३) सूत्रः सुविणे व सव्वमाउलं ति । स्तबक: सुविणुव्व सव्वमालमालंति । अलमत्थ ता अलमित्थ (३) सूत्रः संभवंतोसहे स्तबकः संभवे ओसहे (३) सूत्र: तस्संपायणे स्तबकः तस्स संपाडणे (३) सूत्र: पहाणं बुहाणं परमत्थओ स्तबकः पहाणं परमत्थओ - (३) सूत्र: सुपुरिसोचिअमेअं स्तबकः पुरिसोचिअमेअं (३) सूत्रः सुगुरुसमीवे, पूजिऊण स्तबकः गुरुसमीवे, पूइत्ता (३) सूत्रः समहिवासए विसुद्धजोगे स्तबकः समहिवासए विसुज्झमाणे (३) विसुज्झमाणे सूत्र: न इओ हिअं तत्तं स्तबकः न इउ हिअतत्तं सूत्रः निरुद्धपमायचारं स्तबक. निरुद्धपमायायारे (४) सूत्रः तत्तसंवेयणाओ कुसलसिद्धीए स्तबकः तस्स संवेयणाओ कुसलासयवुड्डीओ (४) सूत्रः अरूविणी सत्ता स्तबकः अरूवी सत्ता (५) सूत्र: ०णंतगुणं खु तं स्तबक: ०णंतगुणं तं तु (५) सूत्र: अविसेसो बद्धमुक्काणं स्तबकः अविसेसो अबंधमुक्काणं (५) बीजी एक विलक्षणता ए जोवा मळे छे के मूळ कृतिमां ज्या ज्यां प्रथमा-एकवचनान्त पदोमां 'ए'कारान्त-श्रुति छ : दा.त. धम्मे, जीवे, वगेरे; त्यां आ स्तबकप्रतिगत पाठमां 'ओ'कारान्त-श्रुति जोवा मळे छ : दा.त. धम्मो, जीवो, इत्यादि. कोडायना ज्ञानभण्डारना कार्यवाहकोनो, प्रतिनी नकल करावी आपवा बदल आभार मानुं छु. पञ्चसूत्र स्तबक सहित ॥ ए६०॥ नमो वीयरागाणं सव्वण्णूणं देविंदपूइआणं जहडिअवत्थुवाईणं तेलुक्कगुरूणं अरहताणं भगवंताणं ।। नमो वीतरागेभ्यः सर्वज्ञेभ्यः देवेन्द्रपूजितेभ्यः यथास्थितवस्तुवादिभ्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 38