Book Title: Panchratre Jayakhya Samhita
Author(s): Embar Krishnamacharya
Publisher: Orental Institute

View full book text
Previous | Next

Page 508
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संज्ञाशब्दादीनामनुक्रमणिका. ३७५ चक्र [मन्त्रः] १६१-२१, १६२-१३,१४,१८३-| जयामन्त्रसाधनं-अंगमन्त्रमुद्रा ३११-८; २, २०९-२६ २१०-२५, २११-२५; सखीमंत्राः ३०६-२६; ध्यानं ३०७ - १७; २२१-२६. मुद्रा ३११-२४, अनुचरमंत्राः ३०७-२; चक्रयन्त्रसाधनं २९६-११ ध्यानं ३०७-२३; मुद्रा३१२-३: जयामन्त्र चण्डमंत्रः ६३-१;ध्यानं ६३-५, मुद्रा७६-२२ ३०९-२२. चन्द्रमंत्रः-सोममंत्रः जयामुद्रा (देवस्य) ७०-१५ चरुसाधनं १६३-१ २९०-३ चातुर्मास्यनियमः १९४-११ जलाधारः २.५-१२. चामरं (लक्ष्म्यादिशक्तिसखीनां) ३०१-२१; | जाग्रत्स्थानः (गुरुः) १६९-२ ३०४-१५, ३०७-१८; ३१०-१४. जातकर्म १४१-१५, १४४-१८ चालनं ( चरसाधने ) १६३-६ | जीवः २६-२३, ३२-४; ९०-२७ चित्तं (गुणातीतं)३६१-१७ सात्त्विकं ३६१- जीवाहानमन्त्र: २७०-१४ १६; राजसं ३६१-१५; तामसं ३६१-१४ | ज्योत्स्नानाडी ९२-१६ चित्तविलयः ३६१-२० चित्रपत्रफलम् ( जयासखीहस्ते ) ३०७-१८ | ज्ञानं (कपिलस्य शक्तिः) ३३२-१६ चिदग्निः १०५-२२ ज्ञानं ३०-२७, ३८-१०,३९-२२ चिदासन २२३-१५ , सत्ताख्यं३१-३; क्रियात्मकं ३१-३. चैत्यम् २८०-१६ तत्त्वज्ञः ( कपिलानुवरः) ३३२-५ जगत्सम्पूरणी (नृसिंहशक्तिः) ३२८-१९ | तत्त्वत्रयं १५५-१९ जङ्घा (प्रासादस्य) २०६-२१ तत्त्वपद्धति: १७३-१८ जपः (परः) १३१-१६; अपरः १३१-१६; तत्त्वशुद्धिः १७४-७ मानसः १२५-१७; उपांशुः १२५-१६ | तत्त्वसंग्रहः ( दीक्षायां) १५९-१८ वाचिकः १२५-१६. तत्त्वसंस्थापनं २२४-२६ जपनिष्ठः २३७-१४; लक्षणं २५१-१२. तत्त्वहोमः १७३-१४, १७५-१९ जपयज्ञः १२५-१२ तत्त्वात्मा (परमेश्वरः) ४२-७ जपवेलाः १३२-७ तत्त्वानां होममंत्रः १७५-२४ जय (द्वारपाल) मन्त्रः ६३-१; ध्यानं ६३-५; | | तर्जनीमुद्रा (चण्डादिविजयान्तानां) ६३-७ मुद्रा ७६-२६. ताडनं (संस्कारः) १३५-३०; १३७-१८ जयन्ती (जयायाः सखी) १७५-८; २११-१९; २७४-१. जयभद्रः (जयाया अनुचरः) तापसलक्षणं २५१-२५ जया (देवी) तिलकं १५१-१४; १५२-२३; १८१-१२ , मन्त्रः ४८-२८७ ध्यानं ४७-२२; तिलोदकदानमन्त्रः २५८-२३ मुद्रा ७०-२१, २३. तीर्थशुद्धिमन्त्रः ८४-८ विधानं ३०६-१८३०९-२६; | तुर्यस्थः (गुरुः) १६१-१ मण्डलं ३०७-१, अङ्गमंत्राः तुर्यातीतपदस्थः (गुरुः) १६८-२८ ३०६-२१; ध्यानं ३०७-१५; तुर्यातीतात्मा (परमेश्वरः) ४२-१. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588