Book Title: Panchratre Jayakhya Samhita
Author(s): Embar Krishnamacharya
Publisher: Orental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२०
जयाख्यसंहितास्थश्लोकाना अकाराद्यनुक्रमणिका.
३२८
१४२ १४४ ३४१
१८७ १९.
११.
१९७
१६१
१७
२०२
३४२
नक्तोपवासपूजायां नखप्रहरणाश्चैव नखाद्यामणिबन्धान्त न चापि चोदितं चैव न चापि साधकवरः न चास्य सदृशो मन्त्रो मन्त्रराजस्य न चास्य सदृशो मन्त्रो मन्त्रैः न चेवेह स्थिरा न चोपसंहतो यावत् न जानाति समाधिस्थः न तत्र देविको बाधः न तमाज्ञापयेन्मोहात् न तस्य विदितश्चाई न तस्य शास्त्रं वक्तव्यं नतिप्रणवमध्ये तु न तेन मन्त्रो वक्तव्यः न त्वया साभिमानेन नत्वाऽवनिं शनैर्वित्र न दंशमशकाकीर्णे नदीः सन्तरतस्तस्य न प्राप्नुमो धृतिं तत्र न भयं विद्यते तस्य नमः कनकगर्भाय नमः सकलकल्याण. नमः स्वाहा ततो वौषट् नमस्कारान्वितं मन्त्रं नमस्कारान्वितः प्रोक्तः नमस्कृत्य यथान्यायं नमस्तेऽस्तु हृषीकेश न मारणं तु मन्त्रण नमो नमः पदं दद्यात् नमो नमः पदं पश्चात् नमो नमः पदोपेतं नमो नमस्ततः स्वाहा नमोऽन्त प्रणवाद्यं च बीज नमोऽन्तं प्रणवायं तु हन्मन्त्रं न यज्ञवेदाधिगमः न याति यदि वे मोह
२५१। नयेत्तच्चानयेद्विप्र
नरसिंहादयो वक्त्राः नरेन्द्रमखिलं तत्र नरोऽथ भुवनारूढः
नरो नारायणः २९८ न लोभेन न रागेण
नवधा त्रिविधेनैव नवधा वा मुनिश्रेष्ठ नवनाभौ परां सिद्धि | नवभिः स्वप्नभूमिष्ठो नवमाद्वत्सरादूर्व नवमे तु महातत्त्वे नवमेऽह्नि ध्वजारोह नवाक्षरो ह्यय मन्त्रः नवाङ्गुलप्रमाणेन नवानप्राशने चैव न विद्मः किं भविष्यामो न विप्रमानभावत्वं न वेत्ति परमाहादं
| न वेत्ति पार्थिवं गन्धं ३१८
| न वेत्तुं प्रभवेदन्यो | न शक्यतेऽभिभवितुं | न शङ्खपद्मचका नश्यत्याशु द्विजश्रेष्ट नश्यन्ति करिणो मत्ताः नश्यन्ति हिंसकास्तस्य
न स सिद्धिमनुप्रापत् २६१ न ह्यस्यान्तोऽस्ति १२४ नाकाशं कुत्रचिद्याति
| नागकेसरगन्धानां
नागरोदकमन्यस्मिन्
| नागा विद्याधरा यक्षा २४४ नागाश्च महिषा दान्ताः २४७ नाडीदशकमाश्रित्य ६. नाधिकारी ह्यनुष्ठाने | नानया तु विना कार्य
नानादेशविभागोत्यं ३५, नानामेदेन भेदानां
१५
३५९।
३१९
१७१
३५५
Cn
२१० ३३३ ३३८
१५
For Private and Personal Use Only

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588