Book Title: Panchratre Jayakhya Samhita
Author(s): Embar Krishnamacharya
Publisher: Orental Institute

View full book text
Previous | Next

Page 563
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसहितास्थश्लोकानां अकाराद्यनुक्रमाणका ३१३ २२६ २२९ २६९ १४३ ३५१ प्रेरितं नामिरन्ध्रेण प्रोक्ता त्रैलोक्यगुरुणा प्रोक्षणं ताडनं बाह्य प्रोक्षयेदयंपात्रातु प्रोक्षयेदनमन्त्रेण प्रोचरेन्मूलमन्वं तु प्रोच्चारयंध तन्मंत्र प्रोच्चारयंश्च मन्त्रेश प्रोच्छ्रितं विरलं प्रोद्यतो बाहुदण्डः स्यात् प्रोद्धरेत्प्रणवं चादौ प्रोद्धरेत्प्रणवान्ते प्रोद्यता इव चोद्धर्तु प्लावयित्वोपलिप्याथ प्लुतमास्ते जलोर्चे तु १४८ ३५६ ३४. ३१० १४८ ३६३ फकारः फुलनयनो प(फ) ट्कारद्वितयश्चान्ते फट्कारान्तेन तु ततो फटकारेण तु चक्राख्यं फलं भवत्यनूनं वै फलमूलं तथा पुष्पं फलमूलादिनैवेयैः फलशाखान्तरस्थं च फलानि शालिबीजानि २१ बलो मोदां तथा मांसी ७ बलिं मन्त्रपवित्रं च १४१ | बलिकर्मसमोपेतं बलिदानावसानं तत् २५७ बहि:( हि ! )कण्ठोपमं ध्यात्वा १०५ बहिः कदम्बपुष्पा ८. बहुधा भेदमायाति |बहुनाऽत्र किमुक्तेन ७३ बहुभिन्नाऽनशक्तिभ्यः ७८ बहुशुष्कन्धनेऽनौ च ५२ बहुध्वम्बुजपत्रेषु ५३ | बहूनां वा यथायोग २५६ बहथ तत्प्रभावाच २६१ बाणं कार्मुकमन्यस्मिन् बालार्कव) हुतभुक् बाह्यान्तस्थं शिखातीतं | बाह्याभ्यन्तरतुल्यानां २४५ | बाह्ये रेखात्रय बाह्ये शह्वोदरं पा बाह्योपचौरैस्तद्विद्धि बाह्वोः कण्ठे तथा मूर्ध्नि बिम्ब मन्त्रत्रयं वृक्षं बिम्बप्रतिसराणां च बिम्बमानं तु नवधा बिम्बमानाद्यथा पीठं बिम्बमाराधनार्थ तु बिम्बात्मनो विभोः स्पृष्ट्वा बिम्बाधेन तु विस्तीर्ण ३२५ बिम्बेन सह यत्पीठं बिम्बोच्छ्रायसमं पीठं | बिलदाराण्यसङ्ख्यानि ४८ बीजं ह्यचेतनं यद्वत् ३३६ | बीजभूतां च सर्वस्य | बीजैर्धान्यैस्तण्डुलेश्व बुद्धिं विना चतसृणां १३२ | बुद्धिर्बुद्धिमतां श्रेष्ठ | बुद्धिस्सन्तारिका या वै १०२ बृहने समुत्थाप्य ११७ । ब्रह्मचारी वनस्थानां ११० ३४४ २५४ २९६ २२५ . AN २३१ १९९ २ २०४ २०३ २२१ ३५१ २०४ २०५ २०४ ३२६ बदराण्डप्रमाणानां बदराण्डप्रमाणेन बदर्याश्रमसंस्थेन बद्धं प्रकल्पयेद्विप बद्धपद्मासनाश्चैव बद्धपद्मासनासीनाः बद्धाञ्जलिपुटं नित्यं बद्धा तनुत्रमन्त्रं च बढ़ा पाषाणखण्डे च बद्धा मुष्टिं दक्षिणेन बदा सश्चिन्तयेद्विष्णोः बन्धुजीवोपमं रक्तं . १२१ ३२२ २८७ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588