Book Title: Panchratre Jayakhya Samhita
Author(s): Embar Krishnamacharya
Publisher: Orental Institute

View full book text
Previous | Next

Page 571
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका. २३७ २५८ ३५३ ११८ २३९ योगिनां यो गतिस्त्वं योगी समरसत्वेन योजनानां सहस्राणि योजनीयं च मन्त्राणां योजयेदेवदेवस्य यो धारयति विप्रेन्द्र यो निरस्यति...तथास्य यो निरस्यति...तस्याशु योनिसङ्करशुद्धपथ यो नु शुद्धः शान्तमनाः योन्येषु (2) निःसृतं यो मोहाचापि वा पृष्टो योऽयुतं चाथ बिल्वानां यो वायव्यो गुणः सूक्ष्मः यो वैनैमित्तिकाच्छ्राद्धात २८१ ३५४ १९८ १५९ २० | राजन्यवैश्यशद्राणां राजाऽथ सगुणध्यान. ३५४ राजार्कमूलमादाय १६१ राजाश्मराशिवर्णाभं राजोपलद्युतिमुषं ३१० राजोपलप्रभामन्यां रात्रिक्षये ततः स्नायात् २३६ रात्रिश्च तावती झेया रात्रौ चन्द्रमसं बिम्बं २५१ रात्रौ तु पुण्यकोट्याख्ये रात्रौ वा वासरे वाऽपि २८५ रात्र्यां तु दिवसालोकं रामरूपेण रम्येण रामा स्रग्धरं चाधः राशित्रयस्य यो भेदः राशीनां भगवान् विष्णुः राहुसंदर्शनं चैव ३१७ रिपूणां निग्रहार्थाय रूपध्यानं समासाद्य ३०७ रूपाख्यस्य तु मालाख्यं रूपात्मना परिणतः रेचकादिचतुर्भिस्तु | रेचकादिचतुर्भेदेः रेचकेन विनिक्षिप्य कुण्ड. रेचकेन विनिक्षिप्य ततो रेचकेन विनिक्षिप्य देवदेव रेफबीजमथादाय रोचनां कुङ्कमं चैव रोचनाकुङ्कमाभ्यां तु रोचनाकुङ्कमेनेव रोचनाचन्दनेनैव रोचनारसकपूरैः | रोचनालिखितं भूर्जे ११८ २५५ १४९ ३६४ १५७ १०० ३०५ २९७ रक्ततुण्ड महाप्राणं रक्तपाटलपुष्पाणां रक्ताभस्तु यदा वह्निः रक्तांवरधरश्चैव रक्षभुदकमातिछेत् रक्षार्थ सर्वभूतेभ्यः रजनीश्वराय शब्द वै रजोभिर्मण्डलं कृत्वा रजयेश्चन्दनाथेन रजितं गुणरागण रणे राजकुले छूते रत्नदीपसमाकारं रत्नानि रजतं होम. रलिमात्रस्य कुण्डस्य रत्नेषु त्रिषु रत्नानि रत्नेषु त्रिष्वपि श्रेष्ठ रसपुष्पफलोपेतं रसशकिव या चासो रसेन्द्रत्वं समायाति रहितं संशयैः सर्वैः रागादीनां च दोषाणां राजतं हेमबिंबस्य ३६१ १३७ २९३ ३४७ २९६ ३५५ २६४ ३०० लकारस्त्वादिदेवस्थः लकारो विबुधाख्यस्तु ५ लक्षं कुङ्कमपुष्पाणां ३२ | लक्षमात्रे हुते याशु २०५ | लक्षमेकं तु जुहुयात ३५१ २९३ ३५३ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588