Book Title: Panchratre Jayakhya Samhita
Author(s): Embar Krishnamacharya
Publisher: Orental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
यावदात्मसमीहा च यावदेकादशी शुक्ला
यद्विन्यासात्साधकस्य यद्वैतद्भावभावित्वं
यन्त्रसन्धारको यत्र यया दृष्टोऽथवा मन्त्री योपचर्यते विप्र
यस्मात् संन्यासमूर्ध्वे तु यस्माद्वै धर्मकार्या
यस्य तद्दर्शयेद्धस्तं
यस्य मन्त्रे परा भक्तिः
यस्या अग्रे देवतायाः
यः समः सर्वभूतेषु
यः सीमन्ते प्रभु तु
यांयां निरीक्षते सौम्य
या करोत्येवमादीनि
या काचिद्विद्यते माया
यागं कृत्वा तथा होमं
या पवित्रकोद्देशे
याग एष लयाख्यस्तु यागस्थानाच तिलकं
यागागारं तथा कुण्ड
यागाह यजमानोऽयं
यागे यज्ञपतेर्मन्त्र
यागोत्यां फलसंपत्ति
याचितेन द्विजेन्द्राच
यातुवारुणमध्ये तु प्राप्तं मया पूर्व यान्यभीष्टानि मनसः यान् यान् प्रार्थयते कामान्
यायात् कुण्डसमीपं तु
यायात्कृताह्निकः शश्वत्
यायाज्जलाशयोद्देशं
यायात्पद्मवनोद्देशं
यायात्प्रक्षिपमाणस्तु
www.kobatirth.org
यायादभीप्सितं वेगात्
यावती जायते सङ्ख्या
यावत्संबोधमाप्नोति यावत्सु निर्भरानन्द०
यावदन्दानि कुरुते
५५
१०४
३३५ | यावद्भुजिक्रियान्तस्तु यावन्न चालिते भूयः
३४४
५८ यावन्न त्रितयं ज्ञातं
२३५
५
यावल्लोकापवादस्तु
युक्तं कुर्यात् स्वरैः प्राग्वत्
युक्तं कुर्याद्विजश्रेष्ठ
युक्तं युक्तिचतुष्केण
युक्तं वज्राष्टकेनैव
युक्तमाभरणायैव
२९०
१८४
२९७
१५५
२७८
युक्तश्चान्तः सर्वशक्तिः युक्ताहारविहारस्य
३४७
३० युक्ताहारविहारो हि
४७
युक्तितस्तदभिन्नं च
२८३ | युक्तोऽन्तरसहायेन
२३० युगावसानं प्राक् दत्वा
१०३ युग्ममेकं तु वा वस्त्रं
१५४ युवराज विधानेन
२९९ | युवानमेकं दिवसं
११
१३९ येन विज्ञातमात्रेण
ये केचिद्दुर्लभा गन्धाः
१०६ येन शिष्यतनुस्थानां २४८ | येन संरक्षितो विप्र
९७
येनायं पूजितः सम्यक् ५ येनासौ कृतकृत्यः स्यात्
३४५ | येनाहं कृतकृत्यः स्यां
४६ येऽन्ये अतिग्रहाद्याश्च
१७४ | ये यजन्ति क्रमाद्देवं
२६७ येषामनन्त विभवः
३३७
ये संश्रयन्ति तं भक्त्या
३४३ ये विदयावताराच
२२४
यैः कृता च गुरोर्निन्दा
३२६
यैः समाराधिताः
२२६
१८९
योगनिद्रां समाश्रित्य
योगवीर्येण विप्रेन्द्र
१७७
१९५ योगासनस्थः कुर्वीत
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
४३७
३१८
२३९
२५९
३५४
१५७
२८६
૨૪૮
२०८
३२७
३५८
११७
३६
३६३
१९३
३९
३०८
११४
२३८
१९१
२९४
३४३
१५९
१७४
१८७
२९८
३५२
२३०
३५५
२४९
५२
३
२८
१८०
૪.
२२
३०
३६०

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588