Book Title: Panchratre Jayakhya Samhita
Author(s): Embar Krishnamacharya
Publisher: Orental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकारायनुक्रमणिका.
१०७ २७८ १११
२.५
१३५
१११ १९२ २५२ २५३ २५५
१७७ १९३
शास्त्रश्रवणनिष्पत्ती शास्त्रार्थमनुवर्तव्य शास्त्रस्य चैव वक्ताऽपि शास्त्राजनेन योऽज्ञान शिखामन्त्रेण संयुक्तां शिखाबीजं तु विन्यस्य शिखायामुपरि न्यास शिखायै वषडन्तश्च शिरः पादतले कृत्वा शिरः पूर्वोत्तरे दद्यात शिरः शिखा च कवचं शिरसा चिह्नयेत्प्राग्वत् शिरसाभूषितं शिलां सपिंडिकां पश्चात् शिभ्यं चैव तथाऽऽत्मानं शिष्यदेहं तथा कर्म शिष्यमात्मसमं भक्त शिष्यमुच्चारयेन्मन्त्रं शिष्यस्य च तथा ध्यायेत् शिष्यस्य दीक्षाविधिना शभकर्मकरः शीतकाले निदाघे वा शीर्षाधारे तु वै पद्मे शुक्ल खगेश्वरारुढं शुक्लांबरधरः स्रग्वी शुक्सर्गक्रमेणैत्य शुद्धसर्गमहं देव शुद्धिः स्यादन्यथा याति शुद्धे तु भगवन्मोगे शुद्ध त्वंशपदे वाद्य शुद्धेऽर्थे पात्रतो लब्धे शुभद रुसमुत्थे तु शुभपादपशाखान्यं शुभेन कर्मणा स्वर्ग शुश्रूषापरयाभत्त्या शृणु कर्माणि दिव्यानि शणु दीक्षां प्रवक्ष्यामि शेषं तत्कटिभूभागं शेष ध्यानोदितं सर्व
२५५ | शेषमहादिकं प्राग्वत् ३६५, शेषमन्त्रगणन्यासान् ६ शेषेषु वासुदेवाख्यं | शैलं मृद्दारुजं वाऽथ
शैलजं शैलजस्योक्त
शोधयेत् साधकस्यैवं ११६ शोधिते हयुपलिप्ते च | शोभयेच्च तथा वित्र
शोभितं च सितैर्वरः १०३/ शोभितां च वितानायः ३५८ | श्रद्धया यः समुच्चित्य ३०६/ श्रवणं चिन्तनं व्याख्या
| श्राद्ध कार्य दीक्षितेन | श्रियश्चण्डप्रचण्डाभ्यां
श्रीनिवासपदं श्रीबीजस्य तु मुद्रेषा | श्रीवत्साङ्कवपुर्देवो | श्रुतमत्यद्भुतं यस्मात् | श्रूयतामवधानेन | श्रेयसां किल कार्याणां
| श्रोतुमिच्छामि...दीक्षा ३२२ श्रोतुमिच्छामि...वैष्णवानां ११५ श्रोत्रादीनथ वै पञ्च ४६ | श्रोत्रोद्देशे दिशो यस्य
|श्लेषयेत्समरन्ब्रेण २६ , श्लोकपादस्य वक्ताऽपि २. श्वधं तत्रापि मध्ये तु २८७ | श्वशृगालवघे चैव
| श्वशृगालादिसर्वेषां १७८ | श्वेता मदमथालोज्य
| श्वोभूतायां चतुर्थायां ३५९ १६२ षट्कं (टं) तं निष्कलं २७३ | षट्कर्मरतविप्रेभ्यः १८५ पटकर्मसंप्रसक्तस्य २८८ | षट्त्रिंशद्रन्थिकं चायं १५४ | षट्त्रिंशाङ्गुलमानेन २०१ षदपत्रे पुष्करे ध्यात्वा २०३ / षट्परावर्तयोगेन
१५४
२४७
،
و
م
م
س
२८२
२५.
२८२ २७३ २१३
२५५
२४८ २३८
२३.
२०१ ३४२
For Private and Personal Use Only

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588