Book Title: Panchratre Jayakhya Samhita
Author(s): Embar Krishnamacharya
Publisher: Orental Institute

View full book text
Previous | Next

Page 557
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०३ ८३ १५८ १६४ २९ १७७ १५१ २७३ १३८ २४२ ३६० १८ ३१५ २०२ ४२४ जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका. परं भवहरं पुण्यं ९३) परिधाय ततो विप्र परदेहप्र(वे)शे च परिवार विना मन्त्रैः परप्रकृतिसंवं परिवारयुतं पझे परमं पुरुषं दृष्ट्वा परिवारान्विता दवी परमात्माऽथ सूक्ष्मस्थः परिवषप्रयोगेण परमात्मानमन्ते च परीक्ष्य तनियुक्तांस्तु परमात्मानमुद्धृत्य अन. परेणाधिष्ठितं सर्व परमात्मानमुद्धृत्य द्विधा परेणानन्दरूपेण परमामृतसंक्षु परे प्रागुक्तरूपे तु परमूर्त्यन्तरेणैव परोक्षतो विपनानां परमेश्वरयुक्तन पर्यग्निकरणं कुर्यात् परमेश्वरशब्दं तु पर्यई कमलं वाऽपि परमेष्ठी ततः पूज्यः ११४ पर्यायेणैव देवेशं परः शक्तयवसानस्तु पर्वतापस्थितो मन्त्रं परसूक्ष्मविभागेन पर्वार्धन नखः कायः परसैनिकपूर्वो पल्लवैः फलमूलेश्व परस्थूलमिदं विद्धि १५६ पवित्रं स्रग्धरारूढं परस्परं तु दूरस्थौ ३१२ पवित्र ऋतधामाऽथ परस्परजडानां पवित्र तु प्रत्येक परस्परमणीनां तु पवित्रकद्वयं तत्र परस्पराभावेन पवित्रकावधरूच 'परस्परानुभावेन पवित्रकोपसंहारः परस्वादरहिंसा च पवित्रमनलारूढ़ परां प्रकृतिमादाय पवित्रस्य फलं शश्वत् परागतिर्या सर्वेषां पवित्रारोपणाद्विप परात्परं मन्वपदं | पवित्रः पानकोः परानन्दश्च समता ४२ | पश्चात् सन्तर्पयेत् परामृशन् जगत् सर्व पश्चात् स्नानादिकं परिचर्यासु तत्रासु पश्चिमाभिमुखो विप्र परिजप्यं द्विजश्रेष्ठ १९१/ पश्यत्यमलवदृष्टया परिजप्य तु पुष्पाणि २८९ / पश्येद्भूमिगतं सर्व परिजप्य सहस्त्रं तु ३०५/ पश्येन्मन्त्रमय बिवं परिजप्याथ बहुशो ४. पश्येत् स्वगतं मन्त्रं परितश्चार्धभागेन २०८| पाकः प्राप्तिरिति परितः शोधयित्वा वै २०७॥ पाश्चरात्राह्वयं परितुष्टाऽस्मि ते सम्यक् ३१९ पाश्चरात्रिक परितुष्टेन सततं १८९ पाठयेच्च यती परितोषं परं यातः २१ पाणितत्त्वे भवेन्नेत्र २३९ १२७ २३० २६७ २३५ २३२ ३०४ २३९ २३० २१८ १३२ २७५ १२ ३२५ MANG १ ३२३ २२४ २१९ १५७ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588