Book Title: Panchratre Jayakhya Samhita
Author(s): Embar Krishnamacharya
Publisher: Orental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्विविधं च क्रियाज्ञानं
द्विविधास्ते तु विज्ञेयाः द्विदूषकधा च शिरसा
द्विहस्तं चतुरस्रं तु
द्विहस्तं शाश्वतं पद्म
नात्मक मार्गों
हुलं चाथ भागस्य मुलं चिबुकं विप्र
लेन तु विस्तीर्ण
धनं समा
धनकामस्य धनदा
धनादिकं प्रयच्छन्ति
यत्नेन
धनाभिमानसक्तानां
धन्यः कृतार्थी विमलो
धराधरं द्वितीयं तु
धरेशं केवलं दद्यात्
धरेशश्च गदध्वंसी घर्तोऽजितोऽमृताधारः
धर्मसंस्थापनं चैव
धर्माद्यस्य चतुष्कस्य
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
३१, धूमधूसरवर्णाभा
३६१ धेनुं प्रमादतो हत्वा
३३९
१९९
१९१
ध्याता भगवती ह्येषा
२१५ ध्यात्वाऽऽकृष्टश्च वित्तेशः
१४० | ध्यात्वा ज्योतिर्भुवोर्मध्ये
२०० | ध्यात्वा तत्र स्थितं देवं
धारयन्तं स्वमात्मानं
धारयेत्पूर्व विधिना
धारयेद्यो महामन्त्रं धाराको सङ्कीर्ण
धातुद्रव्यस्य चाभावात्
धात्रीफलप्रमाणां वा
धात्री फलानां गर्भेण
धात्रीफलैर्वा सरसैः धान्यं गजाश्ववासांसि
घामत्रयस्य मुद्रेषा धामावस्थितपञ्चा
धारणा तु ततो धार्या
धारणात्स्मरणाद्ध्यानात्
धारणा द्वितयेनाथ तीर्थस्य
धारणाद्वितयेनेव अग्नीषोम ०
धाराधरद्वयोपेतं धिया च सम्म रिच्छनं धूपदीपादिकं सर्व
ध
www.kobatirth.org
२०१ | ध्यात्वा तु सकलं शिष्यं
ध्यात्वा तोयं घटान्तस्थं
ध्यात्वाऽथ विभवं सर्व
२५०
३५७
३२४
३४०
११
३३६
५१
३३५
६१
३०
७५
२०४
१४७
१२५
१४६
२८७
७६
६७
ध्यातव्याः पुरुषाकाराः
ध्यातव्याः साधकेन्द्रेण
३६०
२९६
८२
११२
८९
३२१
३१५
ध्यात्वा दक्षिणपाणिस्थं
ध्यात्वा देवं ज्वलद्रूप
ध्यात्वा पद्मदलान्तस्थं
ध्यात्वा परित्यजेद्देहं
ध्यात्वा मन्त्रं सहस्रांशुं
ध्यात्वा मन्त्रेश्वरं क्षिप्रं
ध्यात्वाऽऽह्लादकराकीर्ण
ध्यात्वकैकं स्वमन्त्रेण
ध्यान तेजोदकेनाथ
ध्यानमेवं समुद्दिष्टं
ध्यानयुक्तं द्विजश्रेष्ठ
ध्यान विज्ञान मन्त्रायैः
ध्यानस्नानमथो वक्ष्ये
ध्यानाख्यं निष्कलं शुद्धं
ध्यानोक्तां कल्पयेन्मूर्ति
ध्यानोत्थं निष्कलं सम्यक्
ध्यानोपेता द्विजश्रेष्ठ
ध्याये चम्पकवर्णाभं ध्यायेत्परिणतं पश्चात्
ध्यायेत्सङ्कर्षणं देवं
ध्यायेद्धयाता धरान्तं च
ध्यायेद्विलुप्तशक्तिं च
ध्यायेद्वैद्विभुजं ह्रस्वं
ध्वस्तायुधं करोत्याशु
८२
५५ नकारं केवलं चाथ
न
८९
न कोऽपि तत्त्वतो भक्तो १६९ | नक्तमास्ते त्वसामर्थ्यात्
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
४१९
१२१
२८३
११९
४७
૬૪
૨૪૮
३६३
८३
१७७
३३७
८९
३०९
८६
३३६
३६३
१२१
२९१
२६२
१०४
९१
३६१
१२३
२६६
er
२१५
१०१
२३४
१४८
६३
८९
११९
१६७
२९२
६१
३२६
२४१
१४
१७९

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588