Book Title: Panchratre Jayakhya Samhita
Author(s): Embar Krishnamacharya
Publisher: Orental Institute

View full book text
Previous | Next

Page 550
________________ Shri Mahavir Jain Aradhana Kendra दत्वाssसनं तु संस्थाप्य दत्वा साधकमुख्यस्य ददाति तस्य भगवान् ददाति वारणात् सर्व ददाति मर्त्यलोकेऽस्मिन् ददाति यस्य यत्किञ्चित् ददाति सम्यक् सिद्धा सा ददाति सिद्धिं दिव्यां ददाति सिद्धिं भौलोकीं ददात्युत्कलिकां तस्य दद्याच्छान्त्युदकं मूर्ध्नि दद्यात्पाणौ तु सर्वत्र दद्यात्पूर्णाहुतिं चैव विशुद्धे दद्यात्पूर्णाहुतिं पश्चात्कुङ्कुमेन दद्यात्पूर्णाहुतिं पश्चात्क्षीरे ० दद्यात्पूर्णाहुति पश्चात्ततः स दद्यात्पूर्णाहुति मन्त्री दद्यात्पूर्वपरं सूत्रं दद्यात्समस्तमन्त्राणां दद्यात्त्रीबालपर्यन्तं दद्यादभीप्सितं चैव दद्यादरान्तरालेषु दद्याद्धृदयमन्त्रेण दद्याद्विघ्नेशमन्त्र जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका. २६१ | दान प्रदानं द्विविधं ३३३ दानपूजा यतीनां च २९७ दारुणा मूलरंतु ३४३ | दावाग्निनेव निर्दग्धं ३४२ | दिक्चक्रं भ्रममाणस्य ३०५ | दिक्संस्थितस्य यच्चक्यं २९५ | दिक्षु पद्मवतुष्कं तु ३५० दिनभो न निरीक्षेत cara क्षेत्र सिध्य दधिक्षीरघृताक्तं च दधिक्षीरानपात्रं तु दन्तकाष्ठं तु वै भुक्त्वा दर्पण दर्भे चर्मणि वस्त्रे वा दर्शयेत्स्थाननिचयं दर्शयेदेवदेवस्य दशभिः सास्त्रमन्त्रस्तु दशमेऽहनि मध्याह्ने दश वामकरे देयाः दशाङ्गुले नेत्रखण्डे दशायुतं तु तन्मन्त्री दशाहमेवं निर्वर्त्य www.kobatirth.org १३३ |दिङ्मध्येऽप्यथ कुण्डस्य १८५ | दिनत्रयं यथासङ्ख्यं दिनावसाने सम्प्राप्ते २२० ३५४ दिवौकसां पुराणां तु ३१३ दिव्यगन्धवहो नित्यं ३१७ दिव्यगन्धानुलिप्ताङ्गाः ३०५ दिव्यालयस्य निर्माण ० ३५२ | दिव्येनानेन रूपेण ३३७ दिशो विरेच्य चास्त्रेण १०८ दीक्षयेद्विधिना मन्त्री २३५ | दीक्षयेमेदिनीं सर्वो दीक्षाकर्मणि विस्तीर्णे १७० १५० | दीक्षामण्डलवेद्यां तु ३३९ दीक्षावसाने सर्वत्र १८६ दीक्षितः पाशमुक्तो ३५४ दीक्षितानां द्विजानां च १०८ | दीक्षितानां महायागे २८७ दीक्षोपकरणादीनां २५७ दीपनैवेद्य पर्यन्तं १८६ | दीपवन्मुनिशार्दूल १७१ | दीपेन मधुपर्केण ८५ | दीप्तचक्रगदापाणि ३१९ | दीप्तिमद्विश्वरूपौ च १२३ || दुःखत्रयाग्निसन्ताप० १६० दुर्भेद्या दुष्टसङ्घस्य १८ | दुष्टेन मनसा दृष्ट्वा ८० ३२५ २९४ दूराच पादपतनं २६१ | दूराच्छ्रवण विज्ञानं दूरतश्च तदुद्देशात् दूरतो बान्धवानां च For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ४१७ २४७ २२८ १७ ३४३ ३२३ १६७ १०९ ૧૮૬ १३४ ३१७ २५३ ३३८ ३४२ ३३२ १६ १४ ९३ १५८ १५५ १७३ १९१ १८३ ५९ १५२ २७२ २७८ ११२ २९ २६३ २८९ ३२८ १८३ ७१ २८४ ३३४ १८५ १७९ ३४४

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588