Book Title: Panchratre Jayakhya Samhita
Author(s): Embar Krishnamacharya
Publisher: Orental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१६
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२०३ त्वां प्रपन्नोऽस्मि तदनु
२०४ ३३१
त्विषाssक्रान्तस्वरूपश्च १६७ | दकारं केवलं शङ्ख
२४३ ६७ २४२ ४९ ३०२ ७४
१४०
त्रिपर्वालयः शेषाः त्रिभागेनाथ पीठस्य त्रिरष्टधा तृतीया च त्रिरुचारेण चामूर्ध्ना त्रिलक्षं जुहुयात्पश्चात् त्रिलोह वेष्टितं कृत्वा त्रिवलिं त्वथवा शङ्ख त्रिविंशत्यङ्गुलान्तं च त्रिविधं विष्णुतत्त्वं तु त्रिविधं वै समुद्दिष्टं त्रिविधेन प्रकारेण त्रिविधे मन्त्रराशौ तु त्रिषट्काङ्गुलविस्तीर्ण त्रैलोक्यैश्वर्यदं दद्यात् त्रैलोक्यैश्वर्यदं मूि त्रैलोक्यैश्वर्यदेनाथ लाञ्छयेत् त्रैलोक्यैश्वर्यदेनाथ सादिदेवेन त्रैलोक्यैश्वर्यदेनैवमूर्जेन त्रैलोक्यैश्वर्यदेनैव सङ्ख्या
२५८ २६२
૨૪૬ दकारं च यकारस्थं २९६ | दकारं भुवनारूढं दकारवर्ण तदनु १९९ दक्षिणस्थं च पाषाणं १५५ दक्षिणस्य तु हस्तस्य अग्रतो ३६० दक्षिणायाभ्यसेत्तत्र १९१ दक्षिणाग्रेषु दर्भेषु दक्षिणा द्विजयाख्यस्य १५५ दक्षिणा परहस्ताभ्यां २०१ ६२ दक्षिणाभिर्यथाशक्ति २४५ दक्षिणे च तथा वामे १२३ दक्षिणेन च हस्तेन वामे च ६२ दक्षिणेन तु हस्तेन साङ्गुष्ठेन दक्षिणेनात्मनश्चाथ ३५८ दक्षिणे बाहुमार्गे तु
७६ ११७ २३६ ३०१ ३०२
७७
M
६०
त्रैलोक्यैश्वर्यदोपेतं गोपनेन परमात्मानं
१२७ दक्षिणे मध्यतः पद्मं २४३ दक्षिणोत्तरशास्त्राभ्यां ६७ दग्धमत्रेण सञ्चिन्त्य
२७० १४५ ९४ ११३ १२७ १९४
22
त्रैलोक्यैश्वर्य दोपेतमूर्खोपरि त्र्यंशमानेन विस्तीर्ण त्र्यंशेन तारकं मध्ये
२०४ दण्डी कषायवासाश्च २०० दत्तं मयाऽभयं तेषां १६० दत्तावकाशो दमनो
२४
४५
त्र्यक्षरं पदभेदेन त्र्यक्षरः परमो मन्त्रः
५९ दत्तो मूर्ध्नि ततस्तेषां १३४ | दत्वाऽऽज्ञां तु समुत्थाप्य ११६ दत्वा तत्सन्निधौ भूयः
દ २६७
त्र्यङ्गुला हस्तमात्रस्य त्र्यम्बकोत्तरदिग्भ्यां तु
२८७
त्र्यहं त्वनश्नन्नन्ते तु त्वं तिष्ठसि प्रभो यत्र
२७७ दत्वा तदुपरि ब्रह्मन् २२४ | दत्वा तस्मिंस्ततः कुर्यात् २६६ | दत्वाऽथ बिंबशिर सि
८२ २०६
त्वच्छासनप्रपन्नानां त्वत्प्रसादान्मया ज्ञातं
२१४ २५६
३३२
२१ दत्वा दत्वा समाहृत्य ४१ दत्वा पूर्णाहुति पश्चात्स्थानं २६४ दत्वा पूर्णाहुतिं यायात् १६४ दत्वा भ्रमं ततः कुर्यात्
३५१
१४०
त्वत्प्रसादेन भगवन् त्वद प्रीतये पीत्वा त्वदनुग्रहसामर्थ्या त्वमाद्यो भुवनस्याथ त्वमिदानीं व्रतधरः त्वया सन्निहितेनात्र त्वयोक्तं यत्तु (तत्त्व) तामेति
२०
३०९
दत्वा रसात्मकं पानं ३३७ | दत्वाऽर्घ्यपुष्पं शिरसि शिरो०
१६३
२२०
दस्वार्घ्यपुष्पे शिरसि दूर ०
२७०
३२
दत्वा शिरसि चातु
२११
For Private and Personal Use Only
२३९
२७

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588