Book Title: Panchratre Jayakhya Samhita
Author(s): Embar Krishnamacharya
Publisher: Orental Institute

View full book text
Previous | Next

Page 515
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८२ संज्ञाशब्दादीनामनुक्रमणिका. मुद्रा य मुद्रा ३११-२४; अनुचरमंत्राः ३१०-२१; मूलमन्त्रः (मूर्तियुतः) २७४-१६; २७५ध्यानं ३१०-२३; मुद्रा ३१२-३; माया २४; २८२-३; २९६-३०. यन्त्रं ३१५-१७. ,, (षडङ्गयुतः) ८१-२; २७५-१८; मायामयः (मायानुचरः) ३१०-२० २८१-२१. मायासूत्र १६५-६,१३, १६६-१३; १६९ मूलाख्या मुद्रा १०५-१२ १३; १७४-२७. मूलाद्यस्त्रान्ताः २७६-२७ मारणं (मूलमंत्रसाधने) २९२-२ मृगीमुद्रा ३५०-२, ६ मालामन्त्रः ( भगवतो भूषणस्य) ५३-१४; | मेखला (पीठविधाने) २०५-८ ध्यानं ११८-२४; मुद्रा ७२-२३. , (प्रासादे) २०७-१७ " साधनं ३४२-५; मण्डलं ३४२-९, मेखलापूजनं १३६-२१ यन्त्रं ३४३-९. , प्रमाणं ( कुण्डस्य) १३४-६ मुक्तिदीक्षा १७८-१३ | मेधा (कीर्तेः सखी) ३०३-२७ मुद्रमन्त्रः (लोकेशसोमायुधस्य) ६६-२३ | मेरुः (अक्षसूत्रे) १२७-१२ | मोहिनी ( मायायाः सखी) ३१०-९ , दर्शनं (मन्त्रन्याससमन्धित) ९६-१४ ,, बन्धनकाला: | यक्षिणीसाधनं (मूलमंत्रसाधने) २९४-२२ मूर्तिमन्त्रः १.१-७; २१२-२१, २२१-१३; | यतिः १८०-५,२१९-९; २३६-१६; २६१२५६-१०; २५८-१४; २५९-२,२७९ २५; लक्षणं २४८ - १६. १७, २९६-१४. यमुनामन्त्रः ६३-२;ध्यानं ६३-८;मुद्रा७७-२ मूर्तिमुद्राचतुष्क १९६-१८ यागः (मानसो बाह्यश्च) ९०-४; १०७-१८ मूलमन्त्रः ८१-१५,८२-४, ८६-२,१०१-- ,, लय-भोग-अधिकार भेदेन १०३-८, ५१०५-६,२५; १.६-१४; ११२-४, १०,१२. २१,२३,११४-२६११५-३;१२०-२५; यागमन्दिरं १६१-१९; २२६-१३ १२४-१०,२४, १२५-१७, १३२-२३; वेष्टनं २३३-२४ १३९-७,९,१६१-२९१६३-९१६४ यागाहानि २५३-२५ ५; १६९-१९; १७५-१,६; १७७-८; यात्वीशः कुबेरः १८२-१५,२१२-१५, २१३-३, २१४ युगान्तहुतभुग्ज्वाला (नृसिंहशक्तिः) ३२८-१८ १,१५,२१, २२०-९,२२१-११,२२२ युगचतुष्टयस्य मंत्राः (धर्माद्यासने) ६२-३; २१, २२४-१३, २३३-२, २३५-३ ___ ध्यानं ९७-२९, ३०; मुद्रा ७५-२८. २५५-२९, २५६-२७,३०; २५०-११; २५९-२, २६२-११,१४, योगः २६४-१; ५७-११ २६९-२६, २७९-२८, २८५-११,२९: "काल: २५३-२२ २८६-७, २८९-२६, २९६-१३. योगः (त्रिविधः प्राकृतपौरुषऐश्वर्यभेदेन ) " (अनसंपुटितः) २९५-१५ ३६०-१०. , (मूर्तिसहितः, देवस्य) ४६-७,१५; , (सगर्भः, निर्गर्भः) ध्यानं ४६- मुद्रा ७०-१५. योगरतः (योगशः) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588