Book Title: Panchratre Jayakhya Samhita
Author(s): Embar Krishnamacharya
Publisher: Orental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
९४
२०१
२७९
५६
१.१ १२४ ३२२
१३६
१८७ २६७ २८१ ૨૪૬
१४३
जयाख्यसंहितास्थश्लोकानां अकारायनुक्रमणिका. गत्वा कुण्डसमीपं तु व्यापा. २१४ | गुरौ गुरुभ्रातरि वा गत्वाऽथ मण्डलाग्रं तु
१९३ गुरौ वर्णोत्तमे विप्र गत्वा वनं पुरान्तं तु
| गुर्वग्निमन्त्रशास्त्राणां दूष. गदया ताडयेन्मूलि
२९० ___, भक्ति . गेदां व दक्षिणे हस्ते
गुर्वादिसमयज्ञानां गदां चापं च वामेन
गुल्फादधस्यकुलं स्यात् गदाचककराश्चैव
गृहयेन्मदनेनाथ गदाचक्रधराश्चैव
ग्रहभूतपिशाचादि गदामन्त्रः स्मृतो वायोः
गृहाण च ततः स्वाहा गदामन्त्राच शङ्खान्तं
गृहाण मानसीं पूजा गदामुद्रेति विख्याता
गृहाणेदं जगन्नाथ गदाष्टकावृतं कुर्यात्
गृहीत्वा च वनोद्देशात् गन्धतन्मात्रपूर्वाणि
गृहीत्वा चैकदेशात्तु गन्धलेपमपास्येवं
गृहीत्वा तेन कर्तव्यं गन्धशक्तिं च तां पश्चात्
गृहीत्वाऽथ स्वजातीयैः गमयेत्स्थू लरूपं वा
गृहीत्वा नृहरिजेप्यः गडश्वेश्वरेणेव
गृहीत्वा भयभीताश्च गर्भाधानं तु तं विद्धि
गृहीत्वा मानसीमाज्ञां गर्भाधानादिकाः सर्वे
गृहीत्वा स्वात्मनो मूर्टिन गर्हिता लोकविद्विष्टाः
गृहन्ति प्रतिबिम्बत्वं गर्हितेन तु वर्णेन
गेयदेवध्वनियुतं गलचिक्वाथमन्यस्मिन्
गैरिकं मुखवासांसि गायत्र्या भस्मरेखासु
गोगजाश्वसमुद्भूत गायेत्सामानि शुद्धानि
गोजिकां मुनिशार्दूल गारुडं भूतकर्मापि गारुडं विन्यसेन्मन्त्रं
गोपनीयानि यत्नेन गीतनृत्तपराश्चान्ये
गोपनीयो ह्यभक्तानां गुग्गुलक्षौद्र मिश्राणां
गोपनेनाङ्कितं मूर्ना गुग्गुल्वाद्यैर्द्विजारोग्य
गोपुच्छसदृशाकृत्या गुणसाम्यस्वरूपस्य
गोप्तव्यश्चैव जप्तव्यो गुरुं प्रसाद्य देवं च
गोमुख वा क्रमानिम्न गुरुः सप्ताक्षरेणैव
गोमूत्रण द्वितीयं तु गुरुभक्तं जिताक्षंच
1te
गोल्पां हिमशैलाभां गुरुशुद्धिप्रभावाच्च
गोलकाकृतिमात्रस्य गुरोर्गुरुतरस्यापि
गोविन्दो विवुधायश्च गुरोर्गुरोरयं मन्त्रः
गोषु वा तदभावाच गुरोविपत्तिश्रवणात्
गौणे विद्यामये तत्त्वे गुरोर्वै पादपतनं
१७२ ग्रन्थिसन्धानतो विप्र
५
१६
२९ ३१४ १९२
२५५
३०३
२१९
१८०
२०. १९८
२१९
२४१
२०२
२०२
१७६
२१२
११२
१४३ ३३५ २६१
२८
३२
१२७
For Private and Personal Use Only

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588