Book Title: Panchratre Jayakhya Samhita
Author(s): Embar Krishnamacharya
Publisher: Orental Institute

View full book text
Previous | Next

Page 532
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहितास्थश्लोकाना अकाराद्यनुक्रमणिका. ३९९ २७२ २५१ १४७ १५८ ईक्षते(क्षेत) तदृदाकाशे ईजेऽजो वाजिमेधेन ईशपूर्वाग्निदिग्भागे ईशप्रधानतन्मात्र• ईशानसोमदिङ्मध्ये ईशानाख्यं स्मृतं बीजं ईश्वरं यादवाद्रौ च ईश्वरत्वेन विप्रेन्द्र ईश्वराधारसंज्ञस्तु ईश्वरोऽथ प्रधानं च ईषत्तिर्यततः स्पष्टो ईषस्मिताननं ध्यायेत् ईषदुच्चा भवेत्सा वै ईषदूीकृताऽधोदग् ईषद्ब्रह्मसमापत्तिः ईषद्वा फलमूलानि ईषद्विहस्तमाने च १३३ २१२ १७९ १७० १४४ ११८ २४१ २४६ २४२ ७१ २१८ ९. | उत्तीर्य परिधायान्यत ११ उत्तिष्ठन् संस्मरेद्विष्णु १४३ उत्पलैश्यकामस्तु उत्सादं सर्वविघ्नानां उत्सादनार्थमन्येषां | उदकान्तरितेनैव | उदके निक्षिपेत्पश्चात् उदकपश्चिम ऐशान. १७७ | उदग्दिङ्मध्यतो वाऽपि १५७ | उदयादित्यसङ्काशं उदासीनवदासीनो ११७ उद्दामस्थं गकारं तु १३४ उद्दामो ह्यथ तस्याधो उद्धरेडिजशार्दूल उद्धरेत्प्रणवं त्वादी उद्धरेत्प्रणवं पूर्व उद्धृत्य प्रणवं पूर्व उद्धृत्य मूर्तिपाद्यैस्तु | उद्यानवेश्मप्रासाद. उन्नतत्वेन विहितं उन्मुखानां वञ्चितानां उपचारेण पीतेन | उपप्लवमसिद्धास्तु | उपभुक्तं न दोषः स्यात् | उपभुक्तं परेणैव | उपभुङ्कव परान् भोगान् | उपयोज्यं च यत्तत्र उपरागस्त्वनिच्छातः | उपरोधादथ स्नेहात् | उपर्युपरि योगेन उपलिप्य पुरा तद्वै ४४ उपलिप्य स्थलं वाऽथ उपविष्टं तु पुष्पायैः उपविष्टः शतं साष्टं उपविष्टास्तथैवैते | उपसंहृत्य चैत्राने ३६० उपसंहृत्य तं चापि ११ . ३५१ २५४ १९४ १९४ उक्तमेतद्दाख्यस्य उक्त्वेत्यदर्शनं याति उग्रगन्धोऽभिवारे तु उच्चाटनादीन् कृत्याने उच्चाटने व धूम्राभं उच्छिष्टमुपसंहृत्य उच्छ्रायह्रासो भूमीनां उच्छायेण तु नाभ्यन्तं उच्छ्रायेण तु सम्पाद्यं उच्छायण प्रकर्तव्यौ उच्छ्रितं कल्पयेवारं उच्यते च ततो भूयः उच्यते मुनिशार्दूल उत्तमस्त्वीश्वराख्यश्च उत्तमाङ्गे तु कण्ठे वा उत्तमादिविभागेन उत्तराभिमुखी चुली उत्तरोत्तरता चैव उत्ताने दक्षिणे वामे उत्तानौ तु करौ कृत्वा ३०५ . ar ३४२ २६७ १११ १८३ २८४ ११९ २५९ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588