Book Title: Panch Sanyat Prakaranam
Author(s): Kunvarji Anandji
Publisher: Kunvarji Anandji

View full book text
Previous | Next

Page 62
________________ पंचसंयत विवरण =0=0=0=0=0= " अस्थितकल्पो हि मध्यमजिनमहाविदेहजिनतीर्थेषु भवति, तत्र च छेदोपस्थापनीयं नास्तीति ॥ चारित्रद्वारमाश्रित्येदमुक्तम्- ' सामाइयसंजए णं भंते ! किं पुलाए इत्यादि, पुलाकादिपरिणामस्य चारित्रत्वात् ॥ ज्ञानद्वारेअहक्खाय संजयस्स पंच नाणाई भयणाए जहा णाणुद्देसए 'ति, इह च ज्ञानोदेशकः - अष्टमशतद्वितीयोद्देशकस्य ज्ञानवक्तव्यतार्थमवान्तरप्रकरणं, भजना पुनः केवलियथाख्यातचारित्रिणः केवलज्ञानं, छद्मस्थवीतरागयथाख्यातचारित्रिणो द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्तीत्येवंरूपा, श्रुताधिकारे यथाख्यातसंयतो यदि निर्ग्रन्थस्तदाऽष्टप्रवचनमात्रादिचतुर्दशपूर्वान्तं श्रुतं यदि तु स्नातकस्तदा श्रुतातीतोऽत एवाह - 'जहन्नेणं अट्ठ पवयणमायाओ' इत्यादि ॥ कालद्वारे =0=0=0=0=0 सामाइयसंजए णं भंते ! किं ओसप्पिणीकाले होज्जा उस्सप्पिणिकाले होजा, नोओसप्पिणिनोउस्सप्पिणिकाले होज्जा ? गोयमा ! ओसप्पिणिकाले जहा बउसे, एवं छेदोवठ्ठावणिएवि, नवरं जम्मणं संतिभावं (च) पडुच्च चउसुवि पलिभागेसु नत्थि, साहरणं पडुच अन्नयरे पलिभागे होज्जा, सेसं तं चेव, परिहारविसु *0=0=0=0=0=0[ ५३ ]p=0=0=0=0=0«

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86