Book Title: Panch Sanyat Prakaranam
Author(s): Kunvarji Anandji
Publisher: Kunvarji Anandji
View full book text
________________
+D==========श्रीभगवतीसूत्रांतर्गत __'सुहमसंपराये' इत्यादौ, 'वड्डमाणपरिणामे वा होज्जा हीयमाणपरिणामे वा होजानो अवडियपरिणाम होज' ति सूक्ष्मसम्परायसंयतः श्रोणि समारोहन् वर्द्धमानपरिणामस्ततो भ्रस्यन् हीयमानपरिणामः, अवस्थितपरिणामस्त्वसौ न भवति, गुणस्थानकस्वभावादिति । तथा 'सुहुमसम्परायसंजएणं भंते ! केवइयं कालं' इत्यादौ 'जहन्नेणं एवं समयं ति सूक्ष्मसम्परायस्य जघन्यतो वर्द्धमानपरिणाम एक समयं प्रतिपत्तिसमयानन्तरमेव मरणात् , 'उकोसेणं अंतोसुहुत्तं' ति तद्गुणस्थानकस्यैतावत्प्रमाणत्वात् , एवं तस्य हीयमानपरिणामोऽपि भावनीय इति । तथा 'अहक्वायसंजए णं भंते!, इत्यादी 'जहन्नेणं अंतोमुत्तं उकोसेणंपि अंतोमुहुत्तं' त्ति यो यथाख्यातसंयतः केवलज्ञानपुत्पादयिष्यति यश्च शैलेशीप्रतिपन्नस्तस्य वर्द्धमानपरिणामो जघन्यत उत्कर्षतश्चान्तर्मुहूर्न तदुत्तरकालं तद्ध्यवच्छेदात् , अवस्थितपरिणामस्तु जघन्येनैकं समयं, उपशमाद्धायाः प्रथमसमयानन्तरमेव मरणात् , 'उक्कोसेणं देसूणं' पुव्वकोडि' त्ति एतच्च प्राग्वद्भावनीयमिति ।
बन्धद्वारे
सामाइयसंजए णं भंते ! कइ कम्मप्पगडीओ बंधइ ? गोयमा! सत्तविहबंधए वा अट्टविहवं
===v=p= ६२ =p====DR

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86