Book Title: Panch Sanyat Prakaranam
Author(s): Kunvarji Anandji
Publisher: Kunvarji Anandji
View full book text
________________
पंचसंयतविवरण= = = = = == ===ce जहा बउसो, एवं जाव परिहारविसुद्धिए, सुहुमसंपराए अहक्खाए य जहा पुलाए २५ ॥
सामाइयसंजए णं भंते ! किं आहारए होज्जा अणाहारए होज्जा ? जहा पुलाए, एवं जाव सुहुमसंपराए, अहक्खायसंजए जहा सिणाए २६॥
सामाइयसंजए णं भंते ! कति भवग्गहणाई होज्जा ? गोयमा ! जह० एकं समयं उक्कोसेणं अट्ट, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए पुच्छा, गोयमा! जहन्नेणं एकं समयं उक्कोसेणं तिन्नि, एवं जाव अहक्खाए २७ ॥ (सूत्रं ७९६) ___ 'सुहुमसंपराए' इत्यादौ 'आउयमोहणिजवजा.
ओ छ कम्मप्पगडीओ बंधईत्ति सूक्ष्मसम्परायसंयतो ह्यायुर्न बध्नाति अप्रमत्तान्तत्वात्तद्वन्धस्य, मोहनीयं च बादरकषायोदयाभावान बनातीति तद्वर्जाः षट् कर्मप्रकतीर्बनातीति ॥ वेदद्वारे-'अहक्खाये' त्यादौ 'सत्तविहवेयए वा चउविहवेयए व' त्ति यथाख्यातसंयतो निर्ग्रन्थावस्थायां 'मोहवज'त्ति मोहवर्जानां सप्तानां कर्मप्रकृतीनां वेदको, मोहनीयस्योपशान्तत्वात् क्षीणत्वाद्वा, स्नातकावस्थायां तु चतसृणामेव, घातिकर्मप्रकृतीनां तस्य
==
=
===[ ६५ ]=
==
==ER

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86