Book Title: Panch Sanyat Prakaranam
Author(s): Kunvarji Anandji
Publisher: Kunvarji Anandji

View full book text
Previous | Next

Page 81
________________ = श्रीभगवती सूत्रांतर्गत पहुच जहन्नेणं कोडिपुहुत्तं उक्कोसेणवि कोडिपुहुतं ३५ ॥ एएसि णं भंते ! सामाइयछे ओवट्ठावणियपरिहारविसुद्धियसुहुम संपरायअहक्वायसंजयाणं कयरे २ जाव विसेसाहिया ? गोयमा ! सवत्थोवा सुहुमसंपरायसंजया परिहारविसुद्धियसंजया संखेज्जगुणा अहक्खायसंजया संखे० छेओवट्ठावणियसंजया संखे० सामाइयसंजया संखेज्जगुणा ३६ || (सूत्रं ७९८ ) 'सामाइय' इत्यादौ सामायिक प्रतिपत्तिसमयसमनन्तरमेव मरणादेकः समयः, 'उक्कोसेणं देणएहिं नवहिं वासेहिं ऊणिया पुच्वकोडी 'ति यदुक्तं तद्गर्भसमयादारभ्यावसेयम्, अन्यथा जन्मदिनापेक्षयाऽष्टवर्षो - निकैव सा भवतीति, 'परिहारविसुद्धिए जहन्नेणं एकं समयं ति मरणापेक्षमेतत्, 'उक्कोसेणं देणएहिं ति, अस्यायमर्थः - देशोननववर्षजन्मपर्यायेण केनापि पूर्वकोट्यायुषा प्रव्रज्या प्रतिपन्ना, तस्य च विंशतिवर्षप्रव्रज्यापर्यायस्य दृष्टिवादोऽनुज्ञातस्ततश्चासौ परिहारविशुद्धिकं प्रतिपन्नः, तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेना *0=0=0=0=0=0[ co ]q=0=0=0=0=0*

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86