SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ = श्रीभगवती सूत्रांतर्गत पहुच जहन्नेणं कोडिपुहुत्तं उक्कोसेणवि कोडिपुहुतं ३५ ॥ एएसि णं भंते ! सामाइयछे ओवट्ठावणियपरिहारविसुद्धियसुहुम संपरायअहक्वायसंजयाणं कयरे २ जाव विसेसाहिया ? गोयमा ! सवत्थोवा सुहुमसंपरायसंजया परिहारविसुद्धियसंजया संखेज्जगुणा अहक्खायसंजया संखे० छेओवट्ठावणियसंजया संखे० सामाइयसंजया संखेज्जगुणा ३६ || (सूत्रं ७९८ ) 'सामाइय' इत्यादौ सामायिक प्रतिपत्तिसमयसमनन्तरमेव मरणादेकः समयः, 'उक्कोसेणं देणएहिं नवहिं वासेहिं ऊणिया पुच्वकोडी 'ति यदुक्तं तद्गर्भसमयादारभ्यावसेयम्, अन्यथा जन्मदिनापेक्षयाऽष्टवर्षो - निकैव सा भवतीति, 'परिहारविसुद्धिए जहन्नेणं एकं समयं ति मरणापेक्षमेतत्, 'उक्कोसेणं देणएहिं ति, अस्यायमर्थः - देशोननववर्षजन्मपर्यायेण केनापि पूर्वकोट्यायुषा प्रव्रज्या प्रतिपन्ना, तस्य च विंशतिवर्षप्रव्रज्यापर्यायस्य दृष्टिवादोऽनुज्ञातस्ततश्चासौ परिहारविशुद्धिकं प्रतिपन्नः, तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेना *0=0=0=0=0=0[ co ]q=0=0=0=0=0*
SR No.022245
Book TitlePanch Sanyat Prakaranam
Original Sutra AuthorN/A
AuthorKunvarji Anandji
PublisherKunvarji Anandji
Publication Year1937
Total Pages86
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy