SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ पंचसंयतविवरण= = = = = == ===ce जहा बउसो, एवं जाव परिहारविसुद्धिए, सुहुमसंपराए अहक्खाए य जहा पुलाए २५ ॥ सामाइयसंजए णं भंते ! किं आहारए होज्जा अणाहारए होज्जा ? जहा पुलाए, एवं जाव सुहुमसंपराए, अहक्खायसंजए जहा सिणाए २६॥ सामाइयसंजए णं भंते ! कति भवग्गहणाई होज्जा ? गोयमा ! जह० एकं समयं उक्कोसेणं अट्ट, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए पुच्छा, गोयमा! जहन्नेणं एकं समयं उक्कोसेणं तिन्नि, एवं जाव अहक्खाए २७ ॥ (सूत्रं ७९६) ___ 'सुहुमसंपराए' इत्यादौ 'आउयमोहणिजवजा. ओ छ कम्मप्पगडीओ बंधईत्ति सूक्ष्मसम्परायसंयतो ह्यायुर्न बध्नाति अप्रमत्तान्तत्वात्तद्वन्धस्य, मोहनीयं च बादरकषायोदयाभावान बनातीति तद्वर्जाः षट् कर्मप्रकतीर्बनातीति ॥ वेदद्वारे-'अहक्खाये' त्यादौ 'सत्तविहवेयए वा चउविहवेयए व' त्ति यथाख्यातसंयतो निर्ग्रन्थावस्थायां 'मोहवज'त्ति मोहवर्जानां सप्तानां कर्मप्रकृतीनां वेदको, मोहनीयस्योपशान्तत्वात् क्षीणत्वाद्वा, स्नातकावस्थायां तु चतसृणामेव, घातिकर्मप्रकृतीनां तस्य == = ===[ ६५ ]= == ==ER
SR No.022245
Book TitlePanch Sanyat Prakaranam
Original Sutra AuthorN/A
AuthorKunvarji Anandji
PublisherKunvarji Anandji
Publication Year1937
Total Pages86
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy