Book Title: Panch Sanyat Prakaranam
Author(s): Kunvarji Anandji
Publisher: Kunvarji Anandji

View full book text
Previous | Next

Page 70
________________ पंचसंयतविवरण= = == = =====ce निर्ग्रन्थत्वापेक्षया निर्विशेषेणापि शुक्ललेश्या स्यादतोऽस्य विशेषस्याभिधानार्थमाह-' नवरं जई' त्यादि ॥ परिणामद्वारे-सामाइयसंजए णं भंते ! किं वड्डमाणपरिणामे होजा हीयमाणपरिणामे अवट्ठियपरिणामे ? गोयमा ! वड्डमाणपरिणामे जहा पुलाए, एवं जाव परिहारविसुद्धिए, सुहुमसंपराये पुच्छा, गोयमा ! वड्वमाणपरिणामे वा होजा हीयमाणपरिणामे होज्जा नो अवट्ठियपरिणामे होजा, अहक्खाए जहा नियंठे । सामाइयसंजए णं भंते! केवतियं कालं वडमाणपरिणामे होजा? गोयमा ! जहन्नेणं एक समयं जहा पुलाए, एवं जाव परिहारविसुद्धिएवि, सुहुमसंपरागसंजए णं भंते ! केवतियं कालं वड्डमाणपरिणामे होजा? जहन्नेणं एक समयं उक्कोसेणं अंतोमुहुत्तं, केवतियं कालं हीयमाणपरिणामे एवं चेव, अहक्खायसंजए णं भंते! केवतियं कालं वड्डमाणपरिणामे होजा ? गोयमा ! अहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, केवतियं कालं अववियपरिणामे होज्जा ? गोयमा ! जहन्नेणं एक समयं उकोसेणं देसूणा पुव्वकोडी २०॥ (सूत्रं ७९३) *==d=c=v=o[ ६१ ]==d=c=d=DK

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86