Book Title: Panch Sanyat Prakaranam
Author(s): Kunvarji Anandji
Publisher: Kunvarji Anandji
View full book text
________________
पंचसंयतविवरण= = = = = = = = = = गोयमा ! एगंमि संजलणलोभे होज्जा, अहक्खायसंजए जहा नियंठे १८॥ ___ सामाइयसंजए णं भंते ! किं सलेस्से अलेस्से होज्जा ? गोयमा! सलेस्से होज्जा जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जहा पुलाए, सुहुमसंपराए जहा नियंठे, अहक्खाए जहा सिणाए, नवरं जइ सलेस्से होज्जा एगाए सुक्कलेस्साए होज्जा १९ ॥ ( सूत्रं ७९२ )
'एवं छेओवट्ठावणिएवि'त्ति, अनेन बकुशसमानः कालतश्छेदोपस्थापनीयसंयत उक्तः, तत्र च बकुशस्योत्सप्पिण्यवसर्पिणीव्यतिरिक्तकाले जन्मतः सद्भावतश्च सुषमसुषमादिप्रतिभागत्रये निषेधोऽभिहितः दुष्पमसुषमाप्रतिभागे च विधिः छेदोपस्थापनीयसंयतस्य तु तत्रापि निषेधार्थमाह-' नवर' मित्यादि ॥ संयमस्थानद्वारे'सुहमसंपराये' त्यादौ 'असंखेज्जा अंतोमुहुत्तिया संजमट्ठाण' ति अन्तर्मुहूर्ते भवानि आन्तर्मुहूर्तिकानि, अन्तर्मुहूर्त्तप्रमाणा हि तदद्धा, तस्याश्च प्रतिसमयं चरणविशुद्धिविशेषभावादसङ्खथेयानि तानि भवन्ति, यथाख्याते त्वेकमेव, तदद्धायाश्चरणविशुद्धेनिर्विशेषत्वादिति ॥ संयमस्थानाल्पबहुत्वचिन्तायां तु किलासद्भावस्थापनया सम»p=d=d====d[ ५९ ]=d=c=d=c=pe

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86