SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ पंचसंयत विवरण =0=0=0=0=0= " अस्थितकल्पो हि मध्यमजिनमहाविदेहजिनतीर्थेषु भवति, तत्र च छेदोपस्थापनीयं नास्तीति ॥ चारित्रद्वारमाश्रित्येदमुक्तम्- ' सामाइयसंजए णं भंते ! किं पुलाए इत्यादि, पुलाकादिपरिणामस्य चारित्रत्वात् ॥ ज्ञानद्वारेअहक्खाय संजयस्स पंच नाणाई भयणाए जहा णाणुद्देसए 'ति, इह च ज्ञानोदेशकः - अष्टमशतद्वितीयोद्देशकस्य ज्ञानवक्तव्यतार्थमवान्तरप्रकरणं, भजना पुनः केवलियथाख्यातचारित्रिणः केवलज्ञानं, छद्मस्थवीतरागयथाख्यातचारित्रिणो द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्तीत्येवंरूपा, श्रुताधिकारे यथाख्यातसंयतो यदि निर्ग्रन्थस्तदाऽष्टप्रवचनमात्रादिचतुर्दशपूर्वान्तं श्रुतं यदि तु स्नातकस्तदा श्रुतातीतोऽत एवाह - 'जहन्नेणं अट्ठ पवयणमायाओ' इत्यादि ॥ कालद्वारे =0=0=0=0=0 सामाइयसंजए णं भंते ! किं ओसप्पिणीकाले होज्जा उस्सप्पिणिकाले होजा, नोओसप्पिणिनोउस्सप्पिणिकाले होज्जा ? गोयमा ! ओसप्पिणिकाले जहा बउसे, एवं छेदोवठ्ठावणिएवि, नवरं जम्मणं संतिभावं (च) पडुच्च चउसुवि पलिभागेसु नत्थि, साहरणं पडुच अन्नयरे पलिभागे होज्जा, सेसं तं चेव, परिहारविसु *0=0=0=0=0=0[ ५३ ]p=0=0=0=0=0«
SR No.022245
Book TitlePanch Sanyat Prakaranam
Original Sutra AuthorN/A
AuthorKunvarji Anandji
PublisherKunvarji Anandji
Publication Year1937
Total Pages86
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy