________________
»0=0=0=0=0=0=0=0=0= श्रीभगवतीसूत्रांतर्गत
सामाइयसंजए णं भंते ! कतिसु सरीरेसु होज्जा ? गोयमा ! तिसु वा चउसु वा पंचसु वा जहा कसायकुसीले, एवं छेदोवद्वावणिएवि, सेसा जहा पुलाए ९० ॥
सामाइयसंजए णं भंते! किं कम्मभूमीए होजा अकम्मभूमीए होज्जा ? गोयमा ! जम्मणं संतिभावं च पडुच्च कम्मभूमीए नो अकम्मभूमीए जहा बउसे, एवं छेदोवट्ठावणिएवि, परिहारविसुद्विए य जहा पुलाए, सेसा जहा सामाइयसंजए ११ ॥ ( सूत्र ७८८ )
सामायिकसंयतोऽवेदकोऽपि भवेत्, नवमगुणस्थानके हि वेदस्योपशमः क्षयो वा भवति, नवमगुणस्थानकं च यावत्सामायिकसंयतोऽपि व्यपदिश्यते, 'जहा कसायकुसीले ' त्ति सामायिकसंयतः सवेदस्त्रिवेदोऽपि स्यात्, अवेदस्तु क्षीणोपशान्तवेद इत्यर्थः । ' परिहारविसुद्धियसंजए जहा पुलागो ' ति पुरुषवेदो वा पुरुषनपुंसकवेदो वा स्यादित्यर्थः, 'सुहुमसंपराये ' त्यादौ ' जहा नियंठो ' त्ति क्षीणोपशान्तवेदत्वेनावेदक इत्यर्थः । एवमन्यान्यप्यतिदेशसूत्राण्यनन्तरोद्देशकानुसारेण स्वयमवगन्तव्यानीति ॥ कल्पद्वारे - ' णो अद्वियकप्पे ' त्ति
·
*0=0=0=0=0=0[ ? ]0=0=0=0=0=0«