Book Title: Padmapuran Bhasha
Author(s): Digambar Jain Granth Pracharak Pustakalay
Publisher: Digambar Jain Granth Pracharak Pustakalay

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नमः सिद्धेभ्यः ॥ डोकारम्बिन्दुसंयुक्तं नित्यन्ध्यायन्ति योगिनः कामदंमोक्षदं चैव ठोंकारायनमोनमः ॥ १ ॥ अविरल शब्दघनौघा प्रक्षालित सकल भूतल मलकलङ्का । मुनिभिरुपासिततीथा सरस्वती हर तुनोदुरितम् ॥२॥ अज्ञानतिमिरांधानां ज्ञानांजन शलाकया । चक्षुरुन्मीलितंयेन तस्मै श्रीगुरवे नमः ॥ ३ ॥ परमगुरुवेनमः परम्पराचार्य श्रीगुरवे नमः । सकलकलुपविध्वंसकं श्रयसापरिवर्द्धकं धर्मसम्बन्धकं भव्यजीव मनः प्रति बोध कारक मिदंशास्त्रं श्रीपद्मपुराणनामधेयं तन्मूल ग्रंथ कर्त्तारः श्री सर्वज्ञदेवास्तदुत्तरग्रंथ कर्त्तारः श्रीगणधरदेवास्तेषां वचीनुसार मासाद्य श्री रविषेणाचार्येण विरचितम् । मङ्गलं भगवान् वीरो मङ्गलं गौतमोगणी मङ्गलं कुन्दकुंदाद्यो जैनधर्मोस्तु मङ्गलम् ॥ वक्तारः श्रोतारश्च सावधानतया शृण्वन्तु ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 1087