Book Title: Padhmanuog ni Uplabdha Vachna
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ [8] वंदंति एयस्स तित्थस्स आराहगाणं अणुमोयण(ण)करिति । अखु(क्खु)दो निरुव(रवि)क्खो संतो दंतो पसन्नवयणो य । मध्य(ज्झ)त्यो दयहियउ उचियत्रू विणयसंजुत्तो । हिंसं मुसं अदिन्नं मेहुन्नं गरुयं(य)आरंभं । वज्जंतो जयणपरो जिन्न सिन्न(?)सिन्नं समुद्धरंतो य ।। आहारं अणुचि(दि)यहं दितो अडाणगो य संतुट्ठो । तित्थं पहावयंतो संघवई इंदवन्निज्जो || एयं संथुणित्ता पुणो वि पुच्छई । अउ परं जावडिऊदाराउ अणंतरं एयस्स ए(? प?)त्थयस्स दाहिणम्मि केदारगामम्मि गाहावई कवड्डिभिहाणा उभार- भारियम्मि मज्जपाणरए केणावि कईयावि मुणिऊण आसनमरणं नमुक्कारपुव्वं गढि (१)मंट्ठिसहियत्ति पच्चक्खा[f] विमलगिरि तित्थाभिमुहे करेह(इ) । एवं विहिणा करिति(तो)कालं काऊण कवेर जक्खसामाणिए कउडि जख(क्ख)भिहाणे जाए। तस्स इंदासणे (इंदाएसेणं) इत्थं पव्वयम्मि संघरक्खगे ठावेए(इ) । तस्स भारिया अहिगरल माम(मज्ज) पाणगेणं कालं कालं(?)काऊण आभिओगत्ताए गयवाहणे जाए । पलिउवमाऊ। एयस्स पहावेहे(?)णं दूसमकालम्मि गोयमा ! उदिउदिए सुरवाए धम्मे। तउणं अणेगमहिट्टि(ड्डि?)य-विद्धसियं समणसंघवंदियं तिउं(तित्थं ?) होही । पुंडरियज्झयणे तईउ उद्देसो ॥ ॥ नमः श्रीसर्वज्ञाय ।। ई(इ)उ य देवाणुप्पिया ! एयस्स विमलगिरिम्मि(? स्स ?) उज्जलसिहरं महापवित्तं । अणंततित्थगरनिक्खमण नाणनिव्वाणट्ठाणं । जा उस्सप्पिणि अणंताणताउ गयाउ गमिस्संति । अंगुल असंखमित्ते(?)कल्लाणतिगाई अणंता सा इन्थ हुज्जा वि गोयमा ! इह अणंतकल्लाणतिगट्ठाणं । जत्तुवा(जत्तिय)(?)पज्ज(ज्जु)वासणेणं अन्नतित्थम्मि वाससहस्सेणं कम्मं नश्च(निज्ज ?)रेइ तावमित्तं दिणेणं उज्जिलसिहरम्मि। अनन्नमणो वासलक्खं अट्ठाहियाए । वासकोडीए अद्धमासखवणं । अयरेणं मासक्खवणं । एवं परिणामविसेसेणं अणंतगुण(ण)। गोयमा ! अइक्वंताअरिहंताणं नमीसरणे(?) । अणिलजस्सोह-कख्यग्घ-सुद्धमइजिणेसरा शिवंकरसंदणाभिहाणाणं अट्ठन्ह कल्लाणभि(ति)गाई वयवंताई । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42