Book Title: Padhmanuog ni Uplabdha Vachna
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
[371 मूलत्थाण-विज्जनाह - चक्कपाणि-सूलपाणि-सारंगवाणिणो दाहिणी(ण)दिसं गया । पलाया असुराहिवई । वलहीए आसो पुनिमाए आरब्भ छम्मासं ठियं । रयण माणिक्करहा समुद्दपइट्टा । सोवनिउ रहो सिरिमालं पइट्टो । अन्ने वि वहवे जिणिंदा सम्मद्दिट्ठि गया देवया देव(?)गगणतलंमि उप्पझ्या विविहट्ठाणेसु । बहवे देवया आएसदाणेणं पायालं पइट्ठा । विमलगिरितित्थाउ सम्मदिट्ठिदेवयाइहिं निद्धाडिउ। ........सयलपट्टणाई ।। चंदेरी भग्गा ! भवा वि(?)उज्जयंतसेलसमीवे ठिउ । - मलदेवयाए कालं मेह भेउ । मेहनाह निद्धाडिउ ।
गुज्जरदेसंमि ठियस्स असुरोह --- कहं सुरा । ई(इ)उ य भव्वा ? )वरपट्टणे सोवनपडिमा देवयावसेणं पायालविवरप्पवे-हीअ अतुलियबलपरक्कमाए वद्धमाणपडिमाए वालणच्छंखलीवराउ(?) पडि - तरे सहस्स ल बंभसंती उहिनाणोवउगा(गे)णमानाऊण चक - राइसत्थेण ताडे । पलाउं लवणभूमीइ पडिउ। सेसो खयं गउ । जमुणा रहं छड्डो । इत्थ तरे उलखउर अहिवई खुरसाण तुरयलक्खदससंपडिगुडो(?) व(त)क्खसिला पडिभंगं काऊण आसमुदं पुव्वपच्छिमदाहिणादेसचूडणेणं ।
इत्थंतरे महावीरतित्थे जोयगरा सम्मद्दिविणो निद्धाडिस्संति । पंच्चतं देद(व)या(?) पसग्गो नियदेसा एसो का ------- तस्स सत्त संतइ पउमा तन्ना समदिट्ठिणो खया । सत्तसयकुहा- उसग्गे किन्हअमावासाए नियसत्थेणं कालं गमिस्सति । कुसुमवुट्ठी । धणयसमागमो महामहिमो सुमुहुत्ते विसेसेणं । गईउया(?) ! कारशरदेसाहिवडे महुराइमज्जदेसमज्जगउरयगेउरं दंडेइ लच्छिचउकंतु गिन्हई । सोरटुायाइ सच्चं भजेहा(?) । सद्द ऋण(?) मज्झगउ ।
संपत्ते सद्दडरे पंचायणसद्दविदाणो । खरनहरफरिसहत्थो पुव्वत्थलक -महिगोलो ।। संखुइंजह कवलण विप्पुरिहमहो जपइ सिंहो । पलाईया सव्वे उत्थाल - सद्दो |९||(?)
घो[सि]—याणि मंगलतूराणि भ-[ग]वड निव्वाणगल(त)स्स वाससहस्सेमा-वस–से ॥
इत्थंतरे गउडदेस से) वेस जाजउर राया म( ग? यवई महाबलो—हासतोसि -~-लपट्टण छम्मासे सत्तकोडिकंचणसयाणि दंडी(डि)ऊण सव्वउ—हकरेइ । कह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42