Page #1
--------------------------------------------------------------------------
________________
"पढमाणुओग''नी उपलब्ध वाचना
सं. पं. शीलचन्द्रविजय गणि 'पढमाणुओग' ए एक बहुचर्चित अने अप्राप्य जैन आगम ग्रंथ छे. 'नंदिसूत्र' मां तेम ज अन्यत्र आ ग्रंथ विशे प्राप्त वर्णनना आधारे, आ ग्रंथमा अर्हन्तोनां जीवनचरित्रोनो समावेश होवानुं जाणी शकाय छे. आ ग्रंथ, 'मूल प्रथमानुयोग' एवं वास्तविक नाम छे. तेनुं पुनर्विधान श्रीकालकार्ये कयें, पछी ते 'प्रथमानुयोग' नामे ओळखायो. आ ग्रंथ कालान्तरे लुप्त थयानी परंपरा छे. ओछामां ओछु १२ मा सैकाथी तो ते अप्राप्त ज छे. आ ग्रंथना स्वरूप विशे तथा तेना विशे प्रवर्तती केटलीक धारणाओ विशे आगमप्रभाकर मुनिराजश्री पुण्यविजयजीए महावीर जैन विद्यालयना सुवर्ण महोत्सव ग्रंथमा विगते उहापोह कर्यो छे, ते द्रष्टव्य छे. तेओश्रीना निष्कर्ष अनुसार, पढमाणुओग' नामे ग्रंथ कालकार्यनी रचना हती, जे मध्यकालमां अप्राप्त एटले के लुप्त बनेल छे.
मारा पूज्य गुरुजी आचार्य श्री विजयसूर्योदयसूरिजी म.ना संग्रहमा १४ पत्रोनी एक हस्तप्रति छे, जे संभवतः, तेनी लिपि उपरथी, १५मा शतकमां लखायेली छे. आ प्रतिना अंते 'पढमाणुउग्गे सोलसमज्झायणं' आवो उल्लेख छे, ते जोतां, एना लेखक अथवा ए कृतिना प्रणेता तेने पढमाणुओग'तरीके वर्णवे छे तेम समजी शकाय . छे. ते उल्लेख परथी तेओश्रीने ते कृतिमां -प्रतिमां रस पड़यो, अने तेओए पंडित छबीलदास के. संघवी पासे वि.सं. २०२९मां तेनी सुवाच्य प्रतिलिपि करावी लीधी. कृति प्राकृतमां छे, अने अशुद्धिओनो भंडार छे. तेनो विषय ऐतिहासिक-धार्मिक छे, परंतु ते विषयमां सळंगसूत्रता नथी. त्रुटक त्रुटक लाग्या ज करे. आ स्थितिमां गमे तेवा विद्वान वाचक के लेखकने पण तेनी नकल करवामां कठिनाई वर्ताया विना रहे नहि. प्रस्तुत नकलमां पण एवं ज हतुं. ताजेतरमां, आ प्रति तथा तेनी प्रतिलिपि मारा हाथमां आवतां मने पण तेमां रस पड्यो. पुनः साथी साधुओने साथे बेसाडीने ते वांची; घणा सुधारा थया. ते पछी तेनी पुनः प्रतिलिपि करी, जे अत्रे प्रस्तुत छे.
आ रचनाने, आ प्रतिमा निर्देश्या मुजब, 'पढमाणुओग' तरीके ओळखावी अवश्य शकाय, परंतु ते साथे ज, ते 'कूट ग्रंथ' छे, एम पण निःशंक कहेवू जोईए.
आ विधानना समर्थन माटेना केटलाक मुद्दा अहीं तपासीए :
१. पढमाणुओग' ए जिनचरित्रोनुं विशद निरू पण करनारो ग्रंथ छे एम मान्य संदर्भो द्वारा आपणने ज्ञात छे. एनी सामे, प्रस्तुत कृतिमां जिनचरित्रनो एकादो
,
Page #2
--------------------------------------------------------------------------
________________
[2]
अंश पण नथी, २. 'पढमाणुओग 'नो जे रीते महिमा तथा स्वरूपवर्णन मान्य संदर्भोमां प्राप्त छे ते उपरथी ते प्रगल्भ अने गंभीर भाषागुम्फ धरावती एक विद्वद्भोग्य कृति होवानी छाप उपसे छे; तेनी सामे प्रस्तुत रचना तद्दन त्रुटक, श्लथ अने वेरविखेर बाबतोना अणघड संकलन जेवी होवानुं सहेजे जणाई आवे छे. ३. आपणने उपलब्ध जाणकारी प्रमाणे, ओछामां ओछु, ११ मा शतक पछीथी पढमाणुओगना अस्तित्व पर पूर्णविराम मूकाई गयो हतो. ज्यारे प्रस्तुत रचनामां वि.सं. १२४७नो स्पष्ट उल्लेख कोई घटना संदर्भे जोवा मळे छे. तेथी आ रचना, वहेलामां वहेली गणवानी थाय तो पण विक्रमना १३मा शतकथी वहेली तो नथी ज, ते निश्चित लागे छे. म
आटलं नक्की कर्या पछी पण, आ रचना कोनी हशे ? अने आने 'पढमाणुओग' गणाववानी हिंमत कोणे अने केम करी हशे ? ते प्रश्नो तो आ क्षणे अनुत्तर ज रहे छे. तज्ज्ञो तथा इतिहास - मर्मज्ञोने आ रचनामांथी ज आ विशे कांईक जड़ी आवे तो ते असंभवित न गणाय.
प्रस्तुत प्रति विशे उपर वर्णव्युं ज छे. आनी बीजी नकल कोई जुदां नामे क्यांक कोई भंडारमां होय तो बनवाजोग छे. कोईना ध्यानमां आवे तो तेओ सत्वरे ते विशे प्रकाश पाडे.
एक संभावना एवी थई शके के १३मा शतकमां पण पढमाणुओग के पछी तेना कोई अंशो, कोईने परंपराप्राप्त, बची गया होय, अने तेमांना पोताने रुचेला होय तेवा अंशोनुं के ते अंश-आधारित पोताना भावोनुं निरूपण/आलेखन, तेमणे आ रूपे कर्यु होय. अलबत्त, आ अटकळने कोई सबळ प्रमाणनो आधार तो नथी ज. परंतु, आ कृतिना आरंभमां "एवं तित्थथुणणं काऊण करिंति पढमाणुउगं - धणमिहुणे त्यादि ।" एवी पंक्ति छे, ते उपरथी उपरोक्त कल्पना उठी शके खरी.
श्री जिनप्रभसूरिकृत "विविधतीर्थकल्प" ना "सत्यपुरकल्प" वगेरे अंशो साथै आ रचनाना ते ते अंशोने सरखावी शकाय तेम छे.
आ रचनाना विविध अध्ययन तथा तेना उद्देशोनी मालिका आ प्रमाणे छे : १. पुंडरीय अज्झयण बीय उद्देसो
२. पुंडरीय अज्झयण
तईउ उद्देसो
३. पुंडरीय अज्झयण
४.
पुंडरीय अज्झयण
रेवयवणुसो
उसो
Page #3
--------------------------------------------------------------------------
________________
9
5
[3] ५. रेवय(अज्झयण ?) पंचमुद्देसो
कंचणबलाणुद्देसो एवमुद्देसा पंच छठ्ठ उद्देसउ
सोरटु उद्देसो १०. पुंडरीयज्झयणं ११. पुंडरीयज्झयणे
छुटुद्देसो १२. आसावबोहतित्थज्झयणे तईउ उद्देसो
पंडवुद्देसो १३. चंदेरीतित्थज्झयणं पंचमं चउत्थ उद्देसो १४. चंदप्पहासज्झयणं १५.
चंदावई उद्देसो १६. चंदज्झयणं
स्यणुद्देसो १६. सोलसमज्झयणं
आमां मुख्यत्वे पुंडरीकगिरि, रैवताचल, अश्वावबोध(भृगुकच्छोतीर्थ, चंद्रावती, चंद्रप्रभासपत्तन, सत्यपुर- आ बधां तीर्थो विशे विवरण छे.
पुडलतीर्थ(आजे मद्रासनी नजीक छे)नो पण उल्लेख आमां मळे छे. अन्य पण एवा अनेक ऐतिहासिक उल्लेखो आमां जोवा मळे छे. जेवा के जावड/जावडि शेठ, महव्वय/महूय(महुवा), गूर्जरदेश, भुयड, दुर्लभराज, खुरासाण, श्रीमालपुर अने तेनो भंग, हम्मीरराज वगेरे. जावडशेठनु मृत्यु तथा तेना आगामी भवनी हकीकत, शकुनिविहारनो प्रसंग सत्यपुरनी प्रतिष्ठा तथा तेनुं मुहूर्त इत्यादि अनेकविध पौराणिकऐतिहासिक माहितीनो आमां मजानो खजानो छे. इतिहासविदोनी दृष्टिए आमां घj प्राप्त थई शके.
आ तबक्के तो आ रचनाने यथावत् मुद्रित करवामं आवे छे. तेमां निर्देशायेला विशेष नामो वगेरनी सूचि वगेरे हवे पछी तैयार करवानो ख्याल छे. आ रचनानुं सौथी महत्त्व- पासुं ते तेनी प्राकृत भाषा छे. प्राकृतमां आवा प्रकारना प्रबन्धो जूज मळे छे, तेथी आनुं मूल्य ओछु न गणाय.
Page #4
--------------------------------------------------------------------------
________________
[4]
५० ॥ अहं ॥ नमो दुवालसंगस्स ||
तेणं कालेणं तेणं समएणं भगवं वीरे वद्धमाणे चउदसणसहस्सीहिं सदेवमणुयासुरासुरेहिं परिव (वु) डे सोरट्ठयम्म देसे विमलगिरिम्मि पियालुचेइयदुम्म (म) स्स - हिट्ठा सोहम्माहिवई निम्मिय समवा (व) सररो (ण) स्स तित्थकरपे (ढ) यम्मि समोसढा (ढो)। भुत्रण - जोइ - वेमाणिया तित्थं पभाविति । भगवंतं तित्थपणामं काऊण थुणंति पभ ( ? ) सिरि समणसंघतित्थं जयइ ।
त्यादि ।
"तिउलुक्कतित्थमउडो विमलगिरी जयइ विमलभूमी य
जत्थ ज (जु)गाइ जिणं ( जिणेणं ?) जुगाइतित्यं समखायं ॥"
एवं तित्थमु(थु)णणं काऊण करि (रिं)ति पढमाणुड (ओ) गं । "धणमिहुणे"
" जाव ज ( ? ) लवणे बिंदू सव्वट्ठे ताव एय पं(पुं) डरी (रि)ए ।
काहि बिंदु संखा असंखसिद्धा य पंडुरीए( पुंडरिए)।"
तं सत्तावीसगुणलक्खातु (उ) कं (?) बालबंभचारिणीउ सिद्धिं गयाउ उक्कोसा संखगुणाउ ।
अत्रे विपु[ [वि] वइणो उसभस्स पहुप्पए अखिज्जा । जाव जियसत्तू ( तु )राया अजियजिणपिया समुप्पन्नो ||
गा (गंगा एई (ई ) बिंदू जावई (इ) या तत्थ तत्थ उद्धारो । असं (स्सं ? ) खो पुंडरीए, जो सगरो चक्कवट्टी य ॥
एवं उद्धारेहिं उवसोहेमाणे असंखइखा (क्खा) गवंसनरिंदकोडाकोडीउ सिद्धा जाव सुविही अरिहा । तित्थच्छेए अंतर (रं) तित्थच्छेओ । इउ य पुणो वि तं चेव मल्लिएसु असु कालं ति सेसेणं (?) उच्छेउ। एवं संती चक्की च्छखंडाहिवई सयं विमलगिरिम्मि पासायं काऊण उसहपडिमं सेसतित्थयरपडिमं कारइ । पुंडरीयपडिमं सिद्धिकलसं पट्टवेइ । सं(स्) यं जीयंतसामिपडिमं चेईयहरं कारवेइ अभियकु (कुं ? ) डं । जा चेईयहरं । जा रिट्ठनेमि निव्वाणकाले पंच पंडवा मुणिंदवीसकोडीहिं, तहा कुंती नवलक्खा (क्ख)समणी पडिबुद्धा सिद्धा वइसाहपुत्रिमाए । तत्थ पुंड( पंडु) (?) पुत्तेणं गंधारेणं सक्काएसेणं कट्टुमयं देउलं लेवमई पडिमा पुंडरीओ सुच्चेव । एवं कालकमेणं मह निव्वाणाउ पंच व गए [व] री (रि) स अब्भहिए काले विय (इ) कंते मरुंडदेसस्स
Page #5
--------------------------------------------------------------------------
________________
[ 5 ]
हवणसमयम्म कुंकुमससियजलवहुलसमयम्मि गलियपडिमे संघो अभट्ट । कोव (वि) ढढराभिहाणे (णो ) सावगो मूलसुंकच्छेयणो (?) उट्ठही ते खणं (तक्खणं ?) जलणेणं पुराभिओगेणं । ताराउर - वलि (ल) ही अमरउर- वसंतउराय चाउद्दिसीए बारस जोयणाणि भासिही । केवलं आइ- पुंडरीय पाऊआउ चेयरुक्खमूलपडिमा संतिपडिमा तहारुवा तत्थेव द्विया सुरपूयणिमाणा ।
इत्थंतरम्मि काले वट्टमाणे महैस्वर( ? ) नयरे वयरसामी दसपुव्वधरो आगमिस्सई । विमलगिरितित्थ निग्गयाउ परिसाउ । वहवे परिवोहियाउ । इत्थंतरम्मि वेग्गरंगियमाणया (सा ? ) वट्ठी (?) पुच्छई गिहीणं करविहे आरंभे हलखुत्तम्मि भूमीए कमालां सयं (?) पुणो
"जहा णं सोणियं तेसि भरहद्धं चेव वुड्ढई चक्कक्खयम्मि मग्गम्मि वासा वासासुं गिन्हई |
जहा णं सोणियं तेसिं भरहं चेत्र बुड्ढई । भावा चैव गच्छमाणीए सपत्तीए मंडलं ॥ (?)
जीवाणं सोणियं तेसिं जहाणं लवणोदही ॥"
इच्चाइ सुच्चा विरत्ता अप्पाणं निंदमाणे धम्मोववायं सारं पिच्छइ । आरंभ काऊण मुसा - अदत्त- मेहुणं अइसंकिल ( लि) ट्ठ चित्तो सुज्झ ( ? ) इ बुज्झ (?) वा वि) मलस्स जत्ताए ।
जावज्जीवं पावं पंडियमरणेणं (ण) जइ मरिज्ज तहा । ज्झायंतो सित्तुंज्जं सिज्जइ वुज्जइ पुणो कमसो || अत्राएण (i) दव्वं वतो निच्चकूडसक्खिज्जो । ज्झायंतो सित्तुंज्जं मुच्चा (च्च) इ या (पा) वाओ सिप (घ) यरं ॥ अप्पिज्ज (ज्जं) अब्भक्खं राई भोयणं च भु (भुं ) जंतो । सित्तु( त्तुं )ज्जयसेवाए मुच्चइ पावाउ सिघ ( ग्घ) यरं ॥
भट्टिया वि जीवा कललहि वेट्ठि (डि) या अविशु (सु) द्धसुई । रोराता (?) पुण जीवा जाव नि(न) पिच्छ (च्छं) ति विमलगिरिं ।।
विमलगिरि माहप्पं वखाणए "कोवि आसन्नभवसिद्धि संपइ उद्धरिही
Page #6
--------------------------------------------------------------------------
________________
[6]
एयं तिहु ( अ ) णम्मि अपुब्वं" । एवं सोऊण भावडसिट्ठिपुत्ते जावडी चउत्थभत्तियं अभिग्गहं करेइ । छमासे कयअम्बा (?) एसे वहुसंघपरिव(वु) डे तामलित्ति नयरिं(?)आवासित्ता पव्वयसिहरं पिच्छिऊण अट्ठमं करेइ । तत्थ वेसमणाएसेणं अम्बा पच्चक्खीभूया । तत्थ आएसो । तत्थ महव्वए नयरे सहसंवणे दोमासी (सि) एणं भत्तेणं जीवंतसामिं इच्छम्ह । उसहनाहपडिमं गिण्हामि ( ? ) | विमलपुर गाहावइणो धूया विमलमती मरुदेवीए सहा (ह) भगवउ उपहस्स अंवधाई मरुदेवी निर्व्वा (व्वा) मंसि कालं काऊण उसहतित्थे चक्केसरी जाया, निच्चं उसहपडिमं आराहेइ । साय महव्वए इब्भय ! तुज्झ गयस्स अपि (प्पि) स्सइ । सायं तुमं पूइऊण आणिऊण इत्थ सिहरे ठावह । एवं सुच्चा एव्वा (त्था ? ) गउ तत्थ गएणं वसहनाहपडिमा चक्केसरी सिवियरसामि - जावडि-समणसंघा उस्सग्गेणं अप्पिप्पा (त्ता ?) गिव्हिऊण तत्थ गएणं महव्वए महूसवं काऊण दुवालसण्हं जोयणाणं घोसणं काऊण वहुजाण - जुंगि- लंगि पमुहसहस्सेहि वरवरियं घोसितो अभयदाणं करिते च्चावन्नसंघपरिवुडे नट्ट-गीयगंधव्वपूरिए सव्वचेईयाई पूयंते पईट्ठाणपुराउ भिउपुरे आवासित्ता अट्ठाहियं करेई । तणं तामलित्तीए अट्ठाहियं करेइ । उसहपडिमं द्ववेइ । तत्थ काउसग्गेणं अंवाएसेणं सोरउ देवो (वा) गमो कउ । तिरियजंभगे हिं गंधवासं चुन्नवासं पुप्फवासं काऊण तामलित्तीए अंवाकरवियमग्गेणं सिवियरसामि जुत्ते जावडसिट्ठी गच्छइ । पहे काउस्सग्गेणं कुंजठाणं पत्तो । इत्थंतरे वयरसामी सिरिसमणसंघपरिवुडो आगमिस्सई । काउस्सग्गेणं जक्खं निद्धाडिऊण उपरि गंधोदएणं अभिसिंचित्ता जंभगदेवा वेमाणियदेवा जोईभवणवासिणो अट्ठाईयं कुणंति ।
मज्झं निव्वाणाउ पंचसए अट्ठहतरीए वियक्कते चित्तवइ अट्ठमीए विमलगिरिं मतू (?) (म्मिउ ?) वरि पइट्ठावणं काही । ताडियाउ दुंदुहीउ ? सवत्त (त्थ ?) वासं रयणं (ण) वासं, विज्जाचारणसमणा मूलपडिया (मा) अइपट्ठिमा (?) पूईया सक्कारिया । सिरिकलसाभिहाणा पुंडि( ड) रिया आइ - स ( सं ) ति पडिमा कारिया । वइरसामी सट्टा गमिस्सहं । तप्पभिई जावडसिट्ठी कयमहूय आवासो सव्वतित्थपभावे (व) णं करितो चेयं कारवेइ सुवण्ण-रयणेहिं । सोरद्धेहिं पभावणं करितो अंवाए सेणं अट्ठारस पवहणाई अचितियाई आगमिस्सई । मज्झं निव्वाणाउ पंचसय चुलसीए वियक्कंते धयवडारुहेणं अज्जरक्खिएहिं समणसंघपरिवुडे सुपय (इ) ट्ठिए चित्तवइअट्ठमीए मज्झन्हे वि पडवत्थेगेणं (?)जखे (क्खे) गं पहासखित्तट्टिएणं अवसरं नाऊण उप्पाडिऊण सीयाकलत्तसहिउ जावडसिट्ठी खीरसमुद्रे गंगाहूदे पखित्तो । सो कालं काऊण महाविदेहे
Page #7
--------------------------------------------------------------------------
________________
[7]
खेत्ते पुक्खलावईविजए पुंडरिकिणीए नयरीए विमलनरिंद पुत्ते जिणपालिए तेरसमे वरिसे सिरिसीमंधरवंदणविणयए(येण?)उप्पन्नजाईसरणे निक्खमिऊण उप्पन्नकेवलनाणे विहरिस्सइ । सीया वि धाईसंडविदेहे अयलपुराहिवस्स दमघोसस्स पुत्तो कणयकेऊ चक्कवट्टितुल्लो तेरासीपुव्वलक्खरज्जं काऊण निव्वाणं गम्मि(मि)स्सई ।
अउ परं देवाणुप्पिया ! अट्ठसए सिलापव्वे इच्चाइ उद्धारेहिं पवट्टमाणेहि दूसमाणुभावेणं अदिट्ठ सुरगणप्पहाणं सोलसय(?)बाणऊए वाहडउद्धारो । अणायरियपासाउ दो सहस्से दसब्भहिए दत्तो पुत्तो गुणो वि दिट्ठखयरप्पहावं वज्जिय आसायणदोसं तउ दमघोसे विमले चउसहस्से । दससहस्से भाणू । सोलसहस्से विण्हो( ण्हू)। वीससहस्से इंदपूणिज्जा पडिमा । तउ परं सत्तमहथु(त्थु)से(स्से)हो पव्वउ । एवं वायालीसे वियकंते उसप्पिणिए वट्टमा णेहिं(?) सिरिपुंडरीयतित्थं अने(न)न सरिसं विक्खायं हुज्जा । तत्थ खीरधारा-अमयधारा-पुष्कलधाराउ मेघाउ वासं करिस्संति । जाव सयदुवारे पउमुत्तरपुत्ते सिरिपउमनाहे अरिहा तीसपरियाउ निख(क्ख)मिऊण साहिए दुवालससंवत्सरे वियक्ते तिक्कोसुच्चे दुवा ल]सजोयण वित्थडे विमलगिरिम्म अणेगवणस्सईहिं परिसोहेमाणे रायणवणम्मि उप्पन्नकेवलनाणे । तत्थ पडिमा आइनाहस्स ! एवं इत्थ बावीसं तित्थगराणं केवलनाणं । सयकित्त स्स (?)इत्थ पुंडरिए निव्वुए वहुकोडिपरिवडो । एवं अणंतकालं(ल)चक्कसेविउ ।।
पुंडरीयअज्झयण-वीय उद्देसो ॥
गोयमसामिणा वुत्तं - कहं एवं ? जउ य गोयमा ! वेयावच्चगरकारस्स निरुवसग्गया । इत्थ पमायदोसेणं जावडिगेणं मिच्छदिछिरि(रि)खणट्ठयाए सव्वघोरुवसम्गनिर्धांडणाए सम्मदिट्ठीणं पमायरख(क्ख)णवाए सिरिसमणसंघस्स निरुवसग्गया(ए), 'इत्थ पमायदोसेणं' (?)जावडिस्स चरमसरीरया जाया ।
विमलगिरिम्मि तित्थे जिनुद्धारेण होई तित्थकरो । जइ पुण करेइ कालं त[इ]यभवेणं हवइ मुक्खो ॥
एयं सुच्चा गोयमाइगणहारिणो भगवओर वं उ)सहसामिपडिमं पंचहि दंडगेहि चउहि चउहिं थुईहिं वंदत्तए (वंदितुं गए ?)। तत्थ इमा चत्तारि थुईओ - "दु युगादिपुरुषेन्द्राय" इत्यादिका श्लोकप्रमाणा। एवं विचित्तत्थवेहि संसु(थ)णइ गोयमो । एयम्मि अवसरे सोहम्माहिवई तित्थमउडं विमलगिरिमहातित्थं पूयंति
Page #8
--------------------------------------------------------------------------
________________
[8] वंदंति एयस्स तित्थस्स आराहगाणं अणुमोयण(ण)करिति ।
अखु(क्खु)दो निरुव(रवि)क्खो संतो दंतो पसन्नवयणो य । मध्य(ज्झ)त्यो दयहियउ उचियत्रू विणयसंजुत्तो । हिंसं मुसं अदिन्नं मेहुन्नं गरुयं(य)आरंभं । वज्जंतो जयणपरो जिन्न सिन्न(?)सिन्नं समुद्धरंतो य ।। आहारं अणुचि(दि)यहं दितो अडाणगो य संतुट्ठो । तित्थं पहावयंतो संघवई इंदवन्निज्जो ||
एयं संथुणित्ता पुणो वि पुच्छई । अउ परं जावडिऊदाराउ अणंतरं एयस्स ए(? प?)त्थयस्स दाहिणम्मि केदारगामम्मि गाहावई कवड्डिभिहाणा उभार- भारियम्मि मज्जपाणरए केणावि कईयावि मुणिऊण आसनमरणं नमुक्कारपुव्वं गढि (१)मंट्ठिसहियत्ति पच्चक्खा[f] विमलगिरि तित्थाभिमुहे करेह(इ) । एवं विहिणा करिति(तो)कालं काऊण कवेर जक्खसामाणिए कउडि जख(क्ख)भिहाणे जाए। तस्स इंदासणे (इंदाएसेणं) इत्थं पव्वयम्मि संघरक्खगे ठावेए(इ) । तस्स भारिया अहिगरल माम(मज्ज) पाणगेणं कालं कालं(?)काऊण आभिओगत्ताए गयवाहणे जाए । पलिउवमाऊ। एयस्स पहावेहे(?)णं दूसमकालम्मि गोयमा ! उदिउदिए सुरवाए धम्मे। तउणं अणेगमहिट्टि(ड्डि?)य-विद्धसियं समणसंघवंदियं तिउं(तित्थं ?) होही । पुंडरियज्झयणे तईउ उद्देसो ॥ ॥
नमः श्रीसर्वज्ञाय ।। ई(इ)उ य देवाणुप्पिया ! एयस्स विमलगिरिम्मि(? स्स ?) उज्जलसिहरं महापवित्तं । अणंततित्थगरनिक्खमण नाणनिव्वाणट्ठाणं । जा उस्सप्पिणि अणंताणताउ गयाउ गमिस्संति । अंगुल असंखमित्ते(?)कल्लाणतिगाई अणंता सा इन्थ हुज्जा वि गोयमा ! इह अणंतकल्लाणतिगट्ठाणं । जत्तुवा(जत्तिय)(?)पज्ज(ज्जु)वासणेणं अन्नतित्थम्मि वाससहस्सेणं कम्मं नश्च(निज्ज ?)रेइ तावमित्तं दिणेणं उज्जिलसिहरम्मि। अनन्नमणो वासलक्खं अट्ठाहियाए । वासकोडीए अद्धमासखवणं । अयरेणं मासक्खवणं । एवं परिणामविसेसेणं अणंतगुण(ण)। गोयमा ! अइक्वंताअरिहंताणं नमीसरणे(?) । अणिलजस्सोह-कख्यग्घ-सुद्धमइजिणेसरा शिवंकरसंदणाभिहाणाणं अट्ठन्ह कल्लाणभि(ति)गाई वयवंताई ।
Page #9
--------------------------------------------------------------------------
________________
[9] एयाए अवसप्पिणीए जं समयं केवलनाणी तित्थगरे, तस्स पासे बंभलोइंद पुच्छा कस्स तित्थे मज्झं निव्वाणं भावि ? । अरिष्टनेमितित्थे वरदिन्नो गणहरो होऊण मुक्खं गमिस्सइ । एवं सुच्चा अरिझुरयणमई पडिमा कया । तं पिण्हिऊण बंभलोए क्रप्पे पूई(इ)या। एगुणवीसकोडाकोडी अयराण, जा' ग चेव भरहेसरस्स समप्पिया। उज्जिलसि (ह)रम्मि सोवनमए चेईहरणे(हरे) रूप्पमई सोवन्नमई अवरा । तं चेईहरं असंखउद्धारेहि अवसोहियं ।
छव्वीस वीसा(स)सोलस दस दुग जोयण धणुस्सयपमाणे । अवप्पिणीए य वुट्टि(ड)गुणं एय...(?)
अणंताणंत तित्थगर सेविए तित्थे अरिष्टरयणपडिमा नेमिस्स उड्ड(ड्ड)अहं तिरियलोए अनत्रसरिसे इमं महातित्थं जस्स वि सुमरणमित्ते भव्वा मुच्चंति दुक्खाउ।
वै(वे)माण जोइवणभुवणजंतगा जं थुणंति पूर्यति । सासयचेई(इ) यो(थं ?)भे चवणायारं पसंसंति ॥
जे उ ज(उण ?) अट्ठावय-विमलमि (म्मि ?)उ संघो अणुमा(मो ?) ईड सु(मु?)हेण सक्कत्थवस्स अंते जे(चे)इयथुइकित्तणं कुणइ । गोसे सुमरणपुव्वं अनत्थ व्वि(ठि)उ वि अट्ठाहिय--अद्धमी(मा)स-मासखवण दुमास-तिमास-चउमास-छम्मास-- अट्ठमास वरिस- बारसवासाई तवो फल(लं)गंठिसहियाई(इ) पवड्डमाण पच्चक्खाणेणं, जत्थ वा वंदणेणं समरणेणं पुहत्तमुक्खो विहिणा तित्थवंदणेणं उच्चागोयं जइ न वड्डाओ(बद्धाऊ)। न च्छद्रं भवग्गहणमइक्कमई । तित्थं वंदणयाए पडि गयस्स जइ कालं करेइ सव्वसुद्धो आराहगो भन्नइ । जइ वि भव्वो तित्थं वंहंणद्ध(वंदणट्ठ) याए महारंभा संघरक्खणट्ठा(ट्ठया)ए आसत्त(न ?)भव से (सिद्धिया ।
जहा णं बलमित्त - भाणुमित्ता पइट्ठाणपुराउ एगो तिथिट्ठयाए अनो विदण(णट्ठ) याए । पहे पुलिंदए संम(समं)विणट्ठा । एगो एगावयारो अन्नो धमनमा(तमतमा)ए । दो वि उज्जेणीए बंधवा चाउवन्नसंघपरिवुडा उज्जिलसिहरम्मि पट्ठिया। एगो अट्ठाहियाए मग्गे कालगउ । अवरो उज्जिलसिहरम्मि । दो वि सव्वट्ठसिद्धे उववत्रा । विदेहे सीमंधर र)-जुगंधर सामिणो उववना ।
जो पुंडरीयं वंदइ नमसइ अन्नत्थ वि तिसंघं (झं ?) आराहित्ता वेमाणिउ चाउवत्र समणसंघं पुंडरियं वंदावेइ इंदो वा चक्की वा तई(इ)य भवे मुक्खो ।
national
Page #10
--------------------------------------------------------------------------
________________
[10] पुंडरियज्झयणे रेवयवणुद्देसो ॥ छव्वीस वीस सोलस दस दुग जोयण धणुस्स [य] पमाणे । अवसर्पि(प्पि)णीइ एव(व) उस्सप्पिणीए य वुद्ध गुणं ।। एव(व)म (अ)णंततित्थगरसेणीए फासियं इमं तित्थं । उज्जिलसिहरत्त(त्ते)णं विक्खायं तं महातित्थं ॥
-
-
-
-
-
-
-
-
-
--
-
पुंडरीयज्झयणे चउउद्देसो वेमि ॥ को सो अरिहनेमी कयाइ वि समोसढो कहिं काले । कइसंजुओ य सिद्धो गोयमपम्हे(ण्हे) जिणो आह ॥ धण-धणवइ सोहम्मे चित्तगई -रयणवई दईया । माहिदे अवराई(इ)य पीतिमई आरणे कप्पे ॥ संखो जसोमइ भज्जा अवराई(इ)य नेमि राइमई । तित्थगरे सिद्धे वि य दसमे य गणनाहा ।।
तेणं कालेणं तेणं समएणं सोरियपुरम्मि नयरे हरिवंसमुत्ताहल समुद्दे( ६) विजयस्स स्नो देवीए सिवाए अपराई(इ)य विमाणाउ कत्तियकन्हदुवालसीए चे(चित्तरिक्खे भगवं अरिहनेमिं(मी) कुच्छि अवझ्ने । तं समयं सव्व तिहूयणाणंदे जाए । चउद्दस महासुमिणाउ वि जगुज्जोयकारगं नाऊण सव्व सव्वं विहिं(?) सव्वाद्धिविणासणे सावणसियपंचमीए चित्तरिक्खम्मि भगवं अरिहनेमी जाए। गंधोदयवासं कुसुमवास(सं)सुवनवासं । तस(स्स)मयं छप्पन्ना दिसाकुमारीओ सूइकम्मं कुणंति । तउ णं सोहम्मे सक्केण मेरुसिहरि दाहिणम्मि पंडुका(क)वलंसि उत्संगे काऊणं सुमंगलतूरपुरस्सरं जम्माभिसेग्रं(य) काऊण दिव्व चंदण-वत्थ-पुप्फारुहण-धूव-वलिअट्ठमंगल-आरि(र)त्तिय-मंगल्लगीय-नट्ठ(ट्ट)पुरस्सरं ऊसवं करिति । तऊ णं अम्माए उत्संगे मुत्तूण उज्जिलसिहरम्मि अरिखनेमि पडिमाए अट्ठाहियं काऊण नंदीसरं गया। जउ य -
कंचणगिरिम्मि जम्मू-सवो अरिहंत सिढिवग्गाणं । कल्लाणतिगं उज्झिलसिहरम्मि महापवित्तमिणं ॥
नरिंदभुवणे ऊसविति सव्व जायव जायवा(वी)उ खिल्लंति । दसमे दिवसे अरिहुनेमि घोसिति ।
Page #11
--------------------------------------------------------------------------
________________
[ 1 1 ]
गामाणं नराणं मिय जाईणं (?) अरिटुसंघाया ॥ गब्धगयमि (म्मि) गया ते अरिट्ठनेमिं च घोसिंति ॥
इत्थंतरम्मि नंद गोय ( उ ) लाउ कन्हे (न्ह) बलभद्देणं महुराए वासर( चाणूर ? ) मल्लाइ हणित्ता कंसं निज्जा ( ?द्धा ?) हित्ता उग्गसेणं रज्जे अहिसिंचित्ता केसु वि वरिसे जरासिं( सं ) धभएणं अट्ठारसकुलकोडीहिं समं सुखाए रेवयसिहरम्मि कीलमाणे अटुमेणं भत्तेंणं सत्त जोयणाई लवणसमुद्दो भूमंडलं अप्पेइ ॥ इत्थ रेवयवणंसि एगो पुलिंद पव्वयसिहरम्मि तिसंज्झां मूमंजलं अप्पेई ॥ इत्थ रेवयवणंसि एगो पुलिंद पव्वयसिहरम्मि तिसंज्झं उज्झिलसिहरं वंदइ । तेणं सुहज्झाणेणं कालं काऊण वेसमणजखो (क्खे) जाए । सो तिक्कालं पूएइ, उज्झिलसिहरे अरिट्ठनेमिं दहूण हरिसेइ । जहा णं समवसरणं तहा पव्वयो । तत्थ सव्वया जायवजायवीहिं खिल्लिय सच्चाभामाए पुत्तजुयली उववन्ना । तत्थ सक्काएसि (से) णं वेसमणेणं सुवन्नरयणमई दुवालस नव जोयणपमाणा अट्ठारसधणुच्चपायारे सत्तभूमीए अट्ठारसभूमि(मी) ए बत्तीस भूमि (मी) ए विमाणसमाणपासाएसु खिल्लेति जायवसहस्सा (स्सी) उ नंदणवणवाविमंडवेसु निच्च (च्च) नट्ट - गीय खेल्ल- कीलणाई कुणंति ॥ तत्थ पुव्वाए रेवयसिहरं । तत्थ भगवउ अरिहरयणमई अरिनेमि पडिमा उइयसहस्सकरुव्व उज्जोयमाणा विज्झि (म्हि ?) य हियया पिच्छंति । उत्तराए वेणुवंतं पच्छिमाए गंधमायणो दाहिणाए तुंगहिसिहरी ।
-
एवं तुं बाई वासुदेव - बलदेवा तिस (सं) डाहिवइणो जरासिंधवहं काऊण विचित्तविसयकीलमाणा खिल्लेति । बावत्तरीय सहस्समहिसीउ वसुदेवस्स। अद्भुट्ठाउ कोडीउ पुत्ताणं । नव कोडीउ पपुत्ताणं । छप्पन्नाउ कोडीउ पपुत्ताणं । एवं दसहं दसारा पुत्तपपुत्तकोडिलक्खेहिं समं कीलंति । इत्थ पज( ज्जु )न्न संवाई वहवे कोडि लक्खा | एयंति (मि) अवसरे भगवं विसयविरते। तिवाससए आ (अ)म्मापि सुस्सूसणीए गच्छित्ता संखं पूरेइ । तं समयम्मि खुहिए भरहे लवणसमुद्दे । पडिसद्देणं विम्हियं तिहुयणं । भीया बारवई । इद्धिए (उट्टिए ?) कन्हाई याइजाइ (य) वो - कि अहिणववासुदेवे चक्की वा ? । जाव आगच्छड् ताव भगवं अरिट्ठनेमी । मा तुमं खीण छ( ?ब ? ) ले मल्लयुद्धेणं की लिस्सामो । पढमं सिरिनेमिणा कन्हस्स वाहू वलिए णा लव (?) (णालं व'इतिस्यात् । ) तउ पच्छा हरी हरिव्व देवासुरपच्चक्खं अंदोलिउ । एवं विलक्खो कन्हो । एवं विसयविरत्तमवि भगवतं वसंतकीलणेण जलकेलि हास-परिहास- गीयनट्ट-अंगमद्दण-मंडण - विहूसण - गाहाइ प (पु)च्छण-पडिपुच्छ्रणाविहिणा कण्ह भारियाहिं
-
Page #12
--------------------------------------------------------------------------
________________
[12] सच्चभामा-रुप्पिणी-लच्छिपमुहाहिं निरुत्तरं काऊणं विवाहूसवं मन्नाविउ त्य(अ)म्मापियरसुयणवंधुवग्गेहिं । तं समयम्मि सव्वसवंसि(?) बाए( र) वईए नयरीए मज्झेणं उग्गसेणस्स धूयं राईमयं (इं) मग्गाविति । ऊसर्विति दसारा अहिणवऊसवनट्टगीयखिल्लाइयं धपरडाय(धवपडायं?) देवदाणवगंधब्चकुलाई जुगवं खेल्लमाणा चिट्ठति । सावणसियछट्ठिए पढमं मजणंसि काऊण विचित्तविलंवणेणं हारं पलंव(ब) तिसर(रं) देवदूसपरिमुं(म)डियं । इंदेणं रहो पट्टविउ । मायली सारही, कोरंटगं छत्तं । अह ऊसिएण चामराहि य सोहिउ दसारचक्केण य सो सव्वउ परिवारिउ चउरंगिणी सेणाए रई(इ)याए जहक्कम(म) तुरयणे(याण ?) सन्निवाणणं दिव्वेण गगणफुसे एवं एयारिसी पइ(?) दुवारवईए धवलमंगलतूररवेणं शं(सं)ख-वेयज्झुणि-दुंद(दु) हिमि(म्मि)ताय(व) दिव्वकल्लाणसयं जाव उग्गसेण तोरणंसि धारिणीए संतिकज्जाई जाव करेइ । वेमाणि[य]जोइवणभुवणदेवया जा थुणंति भगवंतं । राय(इ)मई तोरणसमयंसि वत्रंति । जायव सव्वूसवा वारवई(ई) । जाव सयंवरहत्थगया विविहरूवलाइन्नसिंगारविब्भमगया कुडिलवंकलोयणा विहसियाणणा अच्छा पचरियकन्ना जाव राइमई चिट्ठइ । काउ वि पडव(ह)हत्था चमरहत्था पणवहत्था मंगलहत्था । जाव सारहिं पुच्छइ - "को एस दीणसद्दो वीभच्छो ? ।'' 'लीवाणं वद्धाणं सद्दो भगवं !' "कस्स अट्टा इमे पाणपरिकाणा(पाणा पक्खिणो )थलयरा का(वा)रसमाणा ?।" 'तुम्हाणं विवाहे विचित्तसुयणाणं गुउर(गउर)वट्ठयाए' । एयं सोच्चा, सोऊण तस्स सो वयणं वहुपाणिविणासणं चिंतेइ सा(सो)महापण्णे साणुक्कासे जिएहिउ- "जइ मन्दा कारणा एए हम्मति सुबहू जिया नामु, एयं तु निस्सेसं परलोगे भविस्सइ ।
"इमं सरीरं अणिच्चं, असुई असुईसंभवं । असासयावासमिणं, दुक्खकेसाण भायण(ण) ॥ असासए श(स)रीरमि(म्मि) फेण वच्चु(बुब्बु)य सन्निभे । पच्छा परियच्च [व्वे ?] रयं(इं) नोवलभामहं ।। माणुसत्ते असारम्मि वाहीरोगाण आलए । जरामरणपत्थंपि(मि)खणं पि न रमामहं ॥ जम्म दुक्खं जरा दुक्खं रोगा य मरणाणि य । अहो ! दुः[खो]य संसारो जत्थ किसं(स्सं)ति पाणिणो ॥
Page #13
--------------------------------------------------------------------------
________________
[13] खित्तं वत्थं(त्थं) हिरनं च पुत्तदारं च वांधवा । चइत्ता णं इमं देहं ग(ग)तव्व मवस्सं(सस्स) मे ।। जहा किपागफलाणं परिणामो न सुंदरो । अद्धाणं जो महंतं सु आवाहि । जा एव-ई (?) ॥ गच्छंते से दुही होइ छुहा तिहाइ पाडि(पीडिउ) एवं धम्मं अकाऊणं जो गच्छइ परभ(ब्भ)वं । गच्छंती सो दुही होइ वाहीरोगेहि पीडिउ ॥ अद्धांण जो महंतं तु सुखाहि(ही) जो पज्जई । गच्छ(च्छ)ते से सुही होइ अप्पकम्मे अवेयणे ॥ तहा गेहे पतिलित्तंनि (पलित्तम्मि) तस्स गेहस्स जो पहू । सारभंडाण नीणेइ असारं अवइ(उ)ज्झई ।। एव लोए पलित्तम्मि जराए मरणेण य । अप्पाणं तारइस्सामि तुम्हेहिं अणुमन्त्रिउ ॥"
(उत्तरज्झयणस्स इमाओ गाहाओ ) एवं चिंतिय भासित्ता जाव भगवं ता गलियअंसुपब्भारलोयणे सयणवग्गं हियए आरसंताण हरिण- रोज्झ-शंवर- रुरु-अज-गद्दय(भ)पमुहाणं क्खाणा (रक्खणो?)वाए जाव पलोएइ, ताव खणेण वंधणाणि मुक्काणि । सट्ठाणं गच्छंति, सव्वेवे(ए?) । खेयरा वि सव्वे गयणगणं पत्ता जय जय भद्दे (सद्दे) कल कल भ(स)द्दे कुसुमवुट्टीए उज्जंति-अहो भगवंतो ! कस(रु) गा(?)समुद्दा ।
एवं खणे उग्गसेण तोरणंसि मंगलकम्मसि गीयमंग[ल] खेल्लम्मि जावय(यव)-जायवीहिं उहिं(?)उब्भोडमाणेहिं सुरी(र)जक्खरक्खसकिनरकिंपुरिसमहोरगा(ग)वग्गेहिं पलोयमाणेहिं अदब्ममसि(सिं)गार भूसिं(सि)याए राइमईए सयंवर हत्थमालाए भगवंते सारहिं सद्दावित्ता पत्थगेयं कारविति । (?)जाव निम्ममोहे (निम्मोहे) निरंजणे नीरागदोसे निविए(ण्णे) तिहूयणच्छेरयभूए विम्हियजायवजायवीवयण -पडिचोयणासंवोहणराइमईउवालंभेहि नभं व वेरग्गपव्वयमाणेहिं सवत्सरियं दाणं दाऊणं वरवरियं घोसावित्ता सव्वं जायववग्गं संवोहित्ता दिक्खाप्समयंसि अभिसेयपुरस्सरं देवासुरमणूयवाहिणीइ सिवियाए वारवईए मज्झंमज्झेणं दिव्यमंगलधुणीहि गीयमाणे रेवयगिरिसिहरम्मि छत्तसिलाए छत्त(त) ठवित्ता राइमईए सु(स)ह सहस्से पडिवोहित्ता
Page #14
--------------------------------------------------------------------------
________________
इत्यत
[14] सहस्सनरिंदसं[ग]ए निक्खंते। च्छट्ठस्स पारणं बारवईए नईए नयरीए वरदिन्नस्स नरिंदस्स गेहे संजायं । जाईसरणं जायं । पुव्वभवं पिच्छइ । अरिट्टनेमिपडिमा मए पूईया तं सव्वं । जाय (जहा) य पडिमं आराहेइ तहा भगवंतं वंदेइ । चेईयं कन्हो उद्धरइ । वीसं कोडाकोडीए पडिमाए जाया ।
इत्थंतरे सव्वजायवेहिं पुणो वि रहनेमी सव्वसिंगारभूसिर समाणीउ उग्गसेण तोरणे मंगल्लपु(घु ?) टुं करेइ । जाव राइमई सयंवरमाला हत्थगया चिट्ठमाणा एव सद्देइ -"खीरपाणं गहिऊण सिप्पहडे वमिऊण रहनेमि पउंजेसु, अणुजाणह गिण्हसु । पच्छा विवाहेमि" । "एवन्ते कहं वंते गिण्हामि ? अहमवि वंता अरिट्टनेमिणा।"
वंतुं(तं) इच्छसु(सि) आने(वे)उं सेयं ते मरणं भवे । अहं च भोगरायस्स तं च सुसु(सि) अंधगवण्हिणो । मा कुले गंधणा होमो संजमंमि(नि)हुउ व(च)र ॥ जइ तं काहिसि भावं जा जा इच्छसि नारीउ । वायाविदु व्व हढो इट्ठियप्पा भविस्ससि ॥" पडिवोहिउ भगवया सह निक्खंते ।। (उत्तरज्झयणे)
रेवयम्मि पंचमुद्देसो ॥ नमि(?)।
-------- --- तहा वा(य?) उज्जिलसिहरम्मि अरिष्टनेमिस्स अणंते उववत्रे । तं समसि (समयंसि) सक्के णं वजेणं गिरिसिहरस्स मज्झं उठेंकेइ । तत्थ णं दसधणुहप्पमाणपइट्ठिया अरिष्टुरयणमई अरिहनेमिस्स (पडिमा) कारिया ठाविया य । तत्थ सन्न(तमंडवा । मंडवंसि अट्ठत्तरसयअंसा । तत्थ सव्वरयणाहरणहूसिया वारस सहस्स देवीउ पोरसीए नच्चंति । महा(?)(तहा)तत्थेव सव्वम(न?)ईसि रावणं सव्वतित्थमयं अणेग अइसयाभिरामं हिच्चं(दिव्यं)गइंदकुंड डं) कयं । माणुसखित्तमहामई(नई ?) सिरावा(व?)ण जत्थ न्हवणं ति विउव्वंति । उ(अ?) सुरेहिं न्हविज्जइ. विसेसउ पन्वतिहीसु, सव्वमं(?)(मन्त्रं) नट्टगीयमंगलरवेणं आराहिज्जा(?)इ सके। पडिमा दुप्पसहंते इंदाएसेणं वेसमणपूइ(य)णिज्जा । तहा गइंदकुंडजलस्स गंधफासाउ भूय-पेय-वेयालाउ दुटुंत(ट्ठवंत ?)राईयं धम्भावणिज(ज्ज) रागदोसावलेवेण विलि[आ]आसन्नभवसिद्धियाणं कंचणबलाणएसु सेहिं (?) सुरेहि अप्पट्टाए वहवे सिद्धपडिमा ठविया । सिद्धो जक्खो कुवेराइट्ठो देवच्चणे कुसुमाझहणं कमलारुहणाइ करेइ । तत्थ कासणउभब्वा आसन्ना पर्य मुच्चामो पमो (?) प(ए)यं महातित्थं
Page #15
--------------------------------------------------------------------------
________________
[ 151 वंदिऊणं -
सिद्धत्थत(य)स्स अंते 'उज्जिता'इ सिलोगपढणं [च] । 'चत्तारि' त्तिय गाहं पच्छा गोयमरिसी काही ॥
__ एसो कंचण(ण)वलाण उद्देसो ।।
------------ जं समयं अरहा अरिठ्ठनेमी उज्जिते केवलनाणे तं समयं कासरहंसि सिर (रि ?) भट्टधूया कोडीनगरम्मि सोम(म) भट्टभारिया कोहिंडिगुत्ता अंवेसरी भयवं अरिठ्ठनेमिणा अट्ठमस्स पारणं अंबाए कारियं । वुवाउ पंचसराउ (?) । अन्नया वरदिन्नपारणए पइताडिया सिवकर-विभकर सहिया दह(ढ?)सम्मत्ता सिरिअरिट्टनेमि पाए समरंती रेडइरेवय)संमुहा, पहे पई पिच्छिण सा(स)हयारसाहाए कालगया, सोलसविज्जादेवीउ जत्थ चिट्ठति । भुवणवईमज्झि जंवुदीवपमाणभुवणा अणेगजक्खगण -गंधव्वसहस्स परिभु(वु)डा महा सम(म्म)द्दिविणा(ट्ठिी) अरिट्टिनेमिपए समरित्ता उहिनाणेणं रेवयसिहरंसि भगवंतं वंदिऊण महिमं करेइ तत्थ अरिहनेमिपडिमाए । कण्हेणावि रुप्पहेममयी पडिमा इमा कारिया वरदिन्नपइट्ठिया । तत्थ अंवगेणवरयं महिमा(म) करेइ । सिरिसमणसंघवन्त्रिया चउव्विहदेवाइट्ठसोहम्माइ(हिवइ ?) सक्केण सासया देवया पट्टविया । तित्थपभावगा महिड्डिया भव्वाणं समाहिवोहिलाभ- कारगा मिच्छतनिद्धाडिणी तिरियं भंग(?) मिच्छद्दिट्ठियोरुवसग्गरक्खयणकरी ठविया। तत्थ रयणमई पडिमा वंभिंदकया । चउव्विह संघपसंसिया वेयावच्च गर(री) काउसग्ग चिंधेण समागम्म सव्वरक्खणकरी । जउ चउविह संघस्स चेईयवंदणावसरम्मि चत्तारि थुईउ सिलोगव(प)माणाउ पवट्टमाणाउ अक्खरेहि सरि[से ?] हिं(सरेहि ?) पउत्ताउ। अंबा महापभावा तइयभवमुक्खगामिणी वीससहसा लक्खाउया एवं तित्थं अणुदिणं आराहेइ ।।
एवमुद्देसो(सा ?) पंच ||
चउप्पन्न अहोरत्ता आवासित्ता आसोयअमावसाए उप्पन्नं केवलं नाणं । रेवयसहसंव[व]णे पडिवोहिया वहवे जीया ।
के(क)उ चाउवन्नो संघो वरदत्ताईया इक्कार गणहरा पट्टविया । अट्ठारस सहस्ससमणा कया । राइमई चत्तालीससहस्सपरिवा[रा] निस्खां(ख)ता। वहवे जीया पडिवोहिया । ढंढणकुमारो पव्वई(इ) उपुष्वकम्मज्जियअंतरायावरणियदासेणं अट्ठन्हें
Page #16
--------------------------------------------------------------------------
________________
[16] मासाणं वारवईए नयरीए मझमज्झेणं कई(इ)या वि पसंसाए इब्भस्स गेहे मोयगे लक्षूण आलोयणं भगवउ काऊण "कन्हस्स लद्धि न हु ढंढणस्स" एयं सुच्चा कत्थ वि वणे मोयगे चूरंते अंतगडे केवली जाए । तम्मि दिणे अद्ध(द्ध)डाउ लक्खा पडिवोहिया । रेवयसिहरे कन्हे पहाणं पि (?) गीयं नट्टे खिल्लं करेइ। अट्ठाहियं कुणइ । इत्थ वहू सं(णं ?) सन्नीणं पडिवोहं करित्ता कई(इ)यावि आरियाणं पडिबोहं काऊण उज्जलसिहरम्मि समोसढो । भगवउ वंदणसुद्धयाए अहमहमीयत्ता(मिया)ए सव्वजायवाण वग्गे सइड्डिए सपरिवारे समक्खेए, दसदसारए मंडिए कन्ह चच्चरिखिल्लगीयनट्टविहिणा... ए दिव्ववाट्ठ(ह ?)णाइएसु चउलक्खाइ दाणधि वि (दि?)ज्जमाणे(?) कणगवईपामुईए कारियद्धे सहस्साउ भवणाउ अप्पाणं सोमाणे उप्पन्नकेवले(ल)नाणे जाए, सेसा तिन्नि लक्खाउ जायवी[उ]निक्खंता । राइमई तम्मि समए अणेगलक्खपरिवुडा निव्वुया ।
तम्मि दिणे देवइच्चत्ति (?) गयसुकुमाले सत(त्त)हियसयं कन्नाउनेत्ता निक्खमिऊण सहसं[व]वणे काउसग्गेण महातित्थपहावेण सोमलद्वेण मत्थए कयमट्टियपालीजलंतअग्गी अंतगडकेवले(ली) महावेण (वणे ?) जाए ! इत्थ बहवे नव दसारा पडिकोहिया सपरिवारा । कइयावि मज्जपाणेणं अरिष्टुं नाऊण परिचत्त(त्त) । जउ णं संबेण सट्ठिसहस्सेणं स(म)त्तएणं दीवायणं संमि(समि)तए । तओ धम्मकिरियाए संतिघोसण(णे)णं वावत्तरिकोडीउ सत्तसट्ठिलक्खाउ सट्ठसयाउ जायवा सिद्धा । सत्तावीसगुणाउ जायवीउ सिद्धाउ । तिक्कालं जायवा अरिष्टनेमि पूर्यति । पमायदोस(से)णं वारवईए पलयाउ संब-पजु( ज्जु )न्न सारणाई अद्भुटाउ कोडीउ कुमाराणं रेवयसिहरंसि अद्धमासिएणं भत्तेणं अपाणएणं उप्पन्नकेवलनाणनिव्वाणा जाया। अनिरुद्धो य कुमारो त(न)व कोडिसहिउ इत्थ तित्थसि(से)वणाए सिद्धे । विणायगो वि कुमारो तिलक्खो सिद्धो ।
इत्थ तित्थे पांडवा पडिवोहिया महासम्मदिट्ठिणो पभावगा । जा कइया वि गोयमा ! अट्ठारस अक्खोह(हिणीउ कउरवेहिं सम्मं(सम) संहरित्ता एगच्छत्तं काऊणं रज्जं करेइ । एत्थंतरं मि] बारवईए दीवायणाउ पलयकालंसि छम्मासाउ कन्हे बलदेवउहत्थिकयाउ (?) कोसंभवणम्मि जलपावाट्ठयाए अभिभूयस्स कन्हस्स जराकुमाराउ वउ(?) वलभद्धेरदे) पडिवोहिउ तुंगीसिहरम्मि वाससएणं रहयारदाणंसि वंभलोए । जराकुमा[ रा ]उ नाऊण हथिणाउरे पंडवा वेरग्गरंगियमणा णं महादुक्खाभिभूया णं इंदजालु व(लं व) जायवकुलं पिच्छंतो(ता) नारयरिसिं पिच्छंति,
Page #17
--------------------------------------------------------------------------
________________
[17]
वंदति, नमसंति। महारंभनिग्गहणट्टयाए धम्मोववायं पि(पु)च्छंति । उवएसपरंपराए पडिबोहिया सत्तुंजयतित्थं पवन्नइ । सारावलीसुत्तं अहिज्जिऊण पडिवोहित्ता पंच वि पांडवा संवत्सरियं दाणं दाऊण दुवालसियं तित्थवंदणं काऊण नासिकउरम्मि निक्खता । एवं समए भगवं अरिष्ठनेमी उज्जिलसिहरम्मि आगच्छिता पंचसहिए (सएहिं ) छत्तीसहिए (हिं) मासिएणं भत्तेणं चेईयस्स पुरओ निव्वाणं गया। आसादसियअट्ठमीए पुव्वन् । एवं सक्केहिं जाव मासं तवसक्कारिए महतित्थे समवसरणुव्व चउदुवारे अइसयाइन्ने सव्वतिहुयण पूर(य) णिज्जे घोसिए । सासय - असासयचेईयाणं केयाणं (?) सिहरीणं ।
कामि महतित्थंमि गोयमा ! अक्खोवविहिणा नंदणेणं आतईयभवाउ
मुक्खो ||
एवं सोऊण आवस्सयं काऊण रेवयसिहरम्मि गच्छित्ता वंदित्ता पंचहिं सक्कत्थवदंड (गे) हिं चउहिं थुईहिं, "नमामि नेमिनाथस्य " इच्च ( इच्चाइ) चत्तारे (रि) सिलोगप्पमाणाहि वंदित्ता, पुणेो कयंजलिउडो भगवउ पायमूले ते (ति)त्थाइसयं पुच्छइ । नेमि || छट्ठ(हु) देसउ ||
सारावलीगंडिया भाणी (णि) यवा (व्वा)
एयं सोऊण सुयं गणहरवग्नेहिं गोयम (मु ? ) ज्जुतो । वीरवरस्स भगवओ का [ ऊ] णावस्सयं चलिउ ||
वंदित्ता सहजिणं काऊणं मासकप्पं (प्प) विहिणाण ( णाणं ? ) । सित्तुंज्जे गच्छित्ता रेवयं ( य ) सिहरम्मि वंदित्ता ॥
अप्पाणं भाविंतो पुंडरीई (रियं ) [ सं ] थुण (जे) इ भत्ती || "विमि (त्ति बेमि ? ) ||
इत्थंतरे बारवईपलयकालमारब्भ भगवंते निव्वुए ति (वि)सयस्सुवरि कालसंदीव - नंदि - चंदिप्पमुहेहिं मिच्छद्दिट्ठीहि उवसग्गे । बंभिदपडिमा भरहठाविया कंचणगुहाए ठाविया मज्झे पूयणिज्जा जाव चउरो सहस्सा अरिहउ अरिनेमिस्स निव्वयस्स पंडवपुत्तेहि कयं चेईय (यं) लेवमई पडिमा निव्वाणसिलाए कारिया पडुविया
य।
वारवई पलयकालाउ आरंभ (आरब्भ) इत्थ पव्वए सुर-गंधव्वाई या खिल्लति मणुयाणं दुग्गमपवेसं (से) ||
Page #18
--------------------------------------------------------------------------
________________
[18] इत्थंतरे चउरो साहस्सिए विय(इ)कंते गंधारजणवए सरस्सईपट्टणे मयणसत्थवाहो अजि(ज्जि)यणंतरयण(णो ?) अपराजिय(ए ?) सव्व(?)णाइ भायअंतकिए कयाइ दिवयहे म(मु)णीसरपासे पुच्छइ-"किं तित्थं उक्कोसिय? "तेहिं भणियं-" तिहुयणम्मि सव्वको(ब्बुक्को)सियं उज्जिलसिहरं महातित्थं, जत्थ अरिहनेमी वंदियव्यो ।
न्हवणं पूया य ततो (तवो ?) रेवयसिहरम्मि करइ भत्तीए । तित्थगर(-)चक्कि -इंदत्तं तई(इ)य भवे निव्वुइं लहइ ।। जं वाससहस्सेणं खवेइ कम्माइं अन्नतित्थम्मि । उज्जिलसिहरम्मि पुणो समएणं जत्थ निज्जरइ ।। किं कणयं किं रज्जं किं वा इंदत्तणं कहं चक्की ? | जं तित्थाणं वंदण-नमंसणं च....... || उज्जिलसिहरे अट्ठाहिया(य) मासद्धमाससेवाए । वज्जीवं(जावज्जीवं ?) कम्म खवेइं(इ) आसन्नसिद्धिगउ ।। उज्जितसेलतिथि(त्थे) मयंदकुंडस्स कलसअहिसित्तो । भगवं अरिट्ठनेमी ते आसन्ना चरमदेहा ॥ उज्जिलसिहरे उल्लोयणाई पज्जुन्नसंवपमुहाई । दट्टण सव्वपावाउ मुच्चइ जीवो वि सुज्झिज्ज ॥ काऊण महारंभं अविरइ मासण(?ण्ण?) मिच्छदिट्ठी वि । उज्जितसि (से) लतित्थं दहण(दट्टणं) सिज्झई जीवो ॥३॥
एयं सोउण कयचउत्थाउ(इ ?) अभिग्गहो संवत्सरि(रे)वियकंते बारवई पलयकालमारब्भ दंडगअडति( वि ?) व्व दुग्गइ पावसित्तए । तं वयणं सुच्चा अंबवणे मासोक्वासेण वेआवच्चगर काउसग्गेणं लद्धअंवाएसो निच्चलसम्मत्तो पारणयं काऊण घोसणयं कुणई य पडहं सद्दावेइ "जाणं वा धणं वा कंचणं वा असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा विलेवणं वा संवलं वा तित्थवंदणट्ठयाए करेमि" । एवं घोसिए छम्मासिएणं । जोयण सयमज्झि(ज्झे) अभे(णे) गजाण-जुंगिजल्लि-सगडाईएहिं चलिया । ठाणे ठाणे रहजुत्ता चाक-चच्चरि-विखल्ल-गीय-नट्टाईए, अभयदाणं(ण)-अणुकंपादाण-साहम्मियाई (इ) वच्छल्लकरणेहिं। पूइज्जमाणे सरस्सईपट्टणं विउक्कमित्ता गेजणय(?) पविसंति ।
Page #19
--------------------------------------------------------------------------
________________
[19] तत्थ बंभयारी अणुव्वय-सिक्खाक्याइ परे(रो) चिट्ठइ जाव मयणो, ताव रयणीए दूरे कावि इत्थी रोयमाणा अग्गिकुंडसमीवे चिट्टइ । "अत्थि कोवि धम्मिउ जो मं उद्धरइ ?" । जाव मयणो गच्छित्ता, सद्दावित्ता पुच्छइ- "कासि तुमं ? " "कणग धाया । तुज्झ अट्ठाए कालं चिट्ठामि । मज्झ सामिउ हुज्ज, अन्नहा अगिंग पविसामि" अणेगवयणेहि अ पडिलोहमाणा एवं प(?) भयवं अक्खडं (अखंड ?) निरविक्खनिच्छट्ठयाए कंतगं जा चिंतइ ताव पविट्ठा हुयासणं । सो वि पविट्ठो मामति(?) तित्थजत्ताए खंडणं । ताव अग्गी खड्डो खली (?) । जाया कुसुमवुट्ठी । दुंदुभिउ । "जयउ मयणो" । सा पच्चक्खा देवी मंगलं करेइ, गयणे तहा थुणइ-"संघवई जयउ।"
तर कइया वि गष( ज्ज ? )ण (गयण?) देसाउ महुर मागच्छमाणो पुलिंदएणं गुज्झे लद्धअंवावरो सव्वं जिणित्ता संघजुत्तो महुरा थूभं पूइत्ता चंपमागच्छइ, वासुपुज्ज पूएइ । तउ परं मग्गेसोरट्टयं मिच्छदिट्ठिदेवयाए भोयणसमए इत्थीरूवं काऊण पललं मग्गइ । "तुमं सव्वदाणं दितो एवं दिज्ज । ने(नो) मोयगेहिं तिप्पई "। एवं कलयले जाए जाव छुरियं गिण्हित्ता कड्डइ, ताव पुत्ते आगंतूण पियरं मनावित्ता "मए संघ रक्खणट्ठियपियरस्स मणोरहे पूरियव्वे "। जाव अम्माए(?) वद्धावे(व)ए सुपुत्ते छुरियाए अप्पेइ पललं नियसत्तविसेसेणं, ताव जयसद्दे उच्छलिए, कुसुमवुट्टी, तुट्ठा देवा । पूरेह तित्थजत्तामणोरहं । अट्ठाहियं करिति ।
तउ रयणउरं । एवं कमेण आगच्छंति तित्थं । वंदणट्ठाए सपरिवारो गणीसरिसहिउ । कत्थ वि फलियासालिखित्तमग्गे, कत्थ वि अमयतरंगिणीउ, कत्थ विघडुव्व ज्झरंत रवीराउ गावीउ, कत्थ वि आसव्वट्टा ? सेणा, कत्थ वि भडसहस्ससंकुला उ(ग)य घडाउ । इत्थं कपि [ ल] नउ (य)रे मुक्कपरिवारो । अट्टाहिया
कया।
अंबाए सक्काइट्ठ ते(वे) समणनिद्दिवाए अहोरत्तेहिं चुलसीजोयणगिरी भग्गा। कउ सोरटुउ देवदेसो । तत्थ मयणो सपरिवारो पक्खोववासेण उच्चि(ज्ज लगिरि आरुहिऊण सत्वमहानईसहस्ससंकुलितित्थोदगं गइंदकुंडं पिच्छिऊण न्हाणविहिणा हरिसवसभंतलोयणो न्हवणे कए तक्खणत्ति(वि?) गलिय(य) पडिमो दोणे दम्मणे कयभत्तपरिच्चाए चउव्विहसंघेणं कयउवसग्गो(उस्सग्गो) । घोरुवसग्गेहि अक्खुहिए संप(पु)नो ! वेसमणनिद्दिवा अंवा समागया । "तुट्ठा म्हो, पारेह" । कए पारणए हेमगुहाए कप्यासियं आरोविऊण पोरिसीए पुष्पिया फलिया कावि कुमारिया
Page #20
--------------------------------------------------------------------------
________________
[ 20 ]
अउव्वविब्भमा सुत्त (?) काऊण समप्पिऊण सिक्खं दाऊण गया । कह (हि) यविहिणा यो सवंधवो न्हाउ | गइंदकुंडाउ संकेयगणाई पलोयंतो कमेणं गच्छति इगवीसं अट्ठ मंग (ग? ) लमंडलाउ, इगवीसं तोरणाएं विछिद्वाणं पिऊण (?) छत्तसिलस्स अहोदुवारेण मज्झयण (णय ?) भूमीए अणेगकंतिसुंदर: (र) अरिनेमे (मि) त (ति)त्थगरसमवसरणं तिपयाहे(हि) णी काऊण पडिमातिगं वंदइ । भारही पडिमा उदियसहस्सकर नि[कु]रंवा दिव्वपुष्पारुहणा दिव्वकुंडला अणेगाइसयाभिरामा सव्वअरिदुरयणहार (रा?) दंसणमित्ते निवियपाववंधणा भगवड नेमिपडिमा नमंसिऊण- " अणुजाणह अंगुलीए तु ( ग ?) त फासणेण, उ (ऊँ ?) नमो भगवउ अरिट्ठनेमिस्स णं" भणंतो मयणो भिमुहो जयजयरवेणं आगच्छइ ।
एगेण छत्तेण धरिज्जमाणेणं अन्ने चमरए (य) धारए अन्ने गंधुदगक्खेवंकरेणं धूपुक्खेवं च करेइ । मंगलरवेणं चेईयस्स उवरिाणे पुच्छमुहो (?) ताडे (डि) या दुंदुही। सुवन्नवासं पुष्पवासं कारियं मणिरयणमयं चेईहरं । म्[य]णस्स नाणं उप्पन्नं । समागउ इहो ( ? ) वेमाणिय - जोइस-वण- भुवणति अणेगलोयसंकुले ॥
सो उदे ( ३ ) सो ॥
इत्थं कालक (क्क) मेणं आससेण खत्तिएणं उद्धि (द्ध) रिए । नंदिवद्धणेणं । देवापिया। एयं तित्थ (त्थं) असीयसाहस्स (स्सं) जाव सुवन्नमणिरयणं (ण) विहूसियं चेहरं । मज्झं निवा (व्वा ) गाउ अट्ठसए पणयाले विक्कते देवाभिउगेणं सकाइट्ठ वेसमणा सेणं कयत्थाए अंवा [ ए ] चेहररच्छाईयं ह (दू) समाणुभावेणं अणारिया लोया अधि(ध) म्मिया । अउ अदिअउव्व पभावकालाणुभावउ इंदाइमणे (हे ? ) पव्वदिणेसु खिल्लगीयत्रव (नच्च) णाईयं कंचणवल (ला) णए करिस्संति । वाहिरउ नमसणं
I
अभित्तिय (?) दुग्गंधा अकिरियपाविदुमलेण चितंति । कूर किलिट्टाइ अगणुयाणं दूरउ देवा ॥ १ ॥
मिच्छद्दिअिकलिया माहपतित्थ पुणो वि दोसहस्से महारूवे । उज्झलं ते ते विज्झाइयपईवदिवसुव्व निसाए सव्वसुरमहोरगाईहि पूयणिज्जे भयवं अरिट्ठनेमी । पुणि तारिसं चेयं दिव्वं जियसत्तु दमघोस - नयवाहण - उपम( पउम ) पुंडरीयविमलवाहण नराहिवेंहि उद्धरिस्सई । पच्चक्खा ( पच्छा ?) विदेहखित्ताउ खयरा हिमं करिस्संति ।
Page #21
--------------------------------------------------------------------------
________________
[21] एवं ति अट्ठसए वलहीए सिलाएच्चो जक्खदिन्नविज्जाउ गयणं(ण)ट्ठियआसो विमलगिरि-उज्झिलाइ जित्रुद्धार कारउ, अट्ठ पण ण (?) याले कालगउ भुवणवइइंदो । इत्थंतरे तित्थगरक्खणेणं वेसमणेणं उज्जिलसिहर-विमलगिरिम्मि । तउ परं पइट्ठाणवइ-सालिवाहणेणं नव छन्नुईए जिनुद्धारो । तउ परं तेरसि सट्टे कन्नउज्जामनिवेणं जिनुद्धारो । तउ णं सोलसपन्नासे गुज्जराहिवइ उद्धारो सज्जणेणं काही । तउ परं दूसम(मा)वसेण अणारियदुग्गंधाइपराभवेणं कलिपरिणामवसेणं अदिट्ठाइसए तित्थे दो सहस्से दास महिए द(य) अ(उ)द्धारो । सो वि दत्तो विदेहे वलदेवो सिज्झ(ज्झि)स्सई ।
विसहस्सं जियसत्तू । छ सहस्से दमघोसो । अट्ठसहस्से नयवाहणे। दुवालससहस्से पउमो । अट्ठारससहस्से पुंडरिउ । वीसब्भडि(5)हियसहस्से विमलवाहणो।
जिन्नुद्धारकरा इह सव्वे आसनसिद्धिया जीवा । गोयमा(म) ! भरहरिव(क्खि)त्ते उववज्जिस्स तह सिझंति
(उववज्जिस्संति सिज्झंति) ।। इगवीससहस्से वियकंते धणुसहस्सुद्धे पव्वयराए । तउ परं अणु(ण)पत्रिय-- पणि(ण)पनिया सि(वि) चिरं कालं पूय(इ)स्संति ||
पुंडरीयज्झयणं ॥ जउ य इत्थ विमलगिरिम्म सिद्धखित्तं आ आ )इतित्थं मि(सि)वखित्तं तित्थरायं तित्थसु( म )उडं आ(अ)णाइनिहणं सिद्धतित्थं अभिहाणं । भागीरथं पुंबिड)रियं सित्तु(त्तुं )ज्जयं । एयस्सि अवप्पि(प्पिणीए नामाई (इं) । एअम्मि सिहरे पंचकोडीसहिउ पुंडरिउ सहि(सिद्धि) गउ । नमिविनमी अड्डाइज्जकोडिसहिउ, दविड-वालिखिल्ल दस कोडी, भरह पमुह असंखकोडाकोडी, सगराईआ कोडीए । मासिएणं सिद्धा जा सुविही । तए णं हरिवंसुब्भवाणं कोड(ड)कोडी सिद्धा । राम-सुग्गीव-विभीसणाईया । वीस कोडी सिद्धा। वाली पंचलक्खपरिवुडो सिद्धो । खेलगा[य]रिया संब-पजुव( पज्जुन्न )पमुहाउ अद्भुट्ठाउ कोडीउ उज्जिलसिहरम्मि सिद्धा । राइमईपमुहा नव कोडी यउ (?) सत्त सहिलक्खा। सत्त सया ज्जा(जा)यवाणं रेवयसिहरम्मि पत्ता।
Page #22
--------------------------------------------------------------------------
________________
[ 22 ] इच्चाइ सिद्धवाणं तिहू(हु)यण अन्नत्तरि विह माहप्पं । सिरिपुंडरीयतित्थं गोयम ! फासिज्ज सुक्खट्ठा ॥ सव्वाउ वि नईउ गयंधकुंडम्मि जत्थ अव[इ]ना । इंद्र(द)गवणाइरुक्खा उज्जिलसिहरम्मि आइट्ठा ।। दिव्वं रेवयसिहरं दव्व(दिव्वं ?)कुंडं अरिढुवरनेमी । दे(दि)व्वो पहावो भयंव(भयवं) ! लह[इ] तिसु तुहुत्तसिद्धाभि(?)।
एसो पुंडरीयज्झयणे छटुंदे(द्दे)सो || ते णं काले णं ते णं समए णं दाा हि)णसंडे ल(न? )म्मयापरिसरि, वण्णउ । सिरिपुरम्मि पढमं अजियतित्थंकरे अरिहा समोसढे । चाउम्मासिए विईए तउ तित्थं । एयम्मि समए सरस्सईवीढम्मि चंदपुरे जाए । चंदप्पहतित्थे जाए । इत्थंतरम्मि भिउपुरे जियसत्तु राया। पइदिणं छ सया अयाणं हुणणं । च्छमासे गए । आसरयणस्म हुणणट्ठयाए माहमासे नम्मयातीरम्मि न्हाणं कारिउ । सो य अट्टवसट्टोवगउ उववत्रजाईसरणो चिंतेइ । तस्सणुकंपाए पयट्ठाणपुराउ भयवं अरिहा मुणिसुब्बए माहसुक्कपडिवए चत्तालीस सहस्सपरिवडे सदेवासुरजख(ख)रक्खसकिनरकिंपुरिसाए परिसा[ए] परिवुडे अट्ठमहापाडिहेरकयसोहे अद्धरत्तीए सिद्धेसुरमि( सिद्धपुरम्मि?) खण(ण) वीसमिऊण कोरंटुज्जाणवणम्मि सहयाररुक्खस्स अहोभागे समोसढे । राया वि जियसत्तू सत्तू सत्तू(?) सव्वत्रुसंसइउ पट्टासकोसो रपडित्ता(?)भयवउ वंदणट्ठाए पडिगउ। भगवं पि सदेवमणुजासुराए सहाए पडियरिय पडियरिय धम्मोवएसे कहिए वहवे पडिवोहिया । राइणा पुच्छिउ - "क(किं)जन्नाण फलं ?" "पाणिवहे नरउ" । आसो वि कयसंविगवेस्स गउ गलियअंसुपब्भारो ट्ठिउ । रायसमख(क्खं) पडिभासिउ।
__"भो देवाणुप्पिया ! तुमं समुद्ददत्तस्स समणोवासगस्स सागरपोतासिभिहाणो(?) मित्तो । मिच्छदिट्ठी तुमं पि अतु( उत्त )रायणे ज्झयकयलिंगम्मि असंखजीवस(सं)हारपिच्छणेणं मया पडिवनसंप(म)त्तो वि पज्जते विराहि[य] धम्मो अट्टज्झाणेणं तिरियगईए संसारमार्हिडिऊण तुमं आसो जाउ । अहं तित्थयरो तुज्झ मित्तो । सिद्धगणधारी । तुम पि संपयं धम्ममणुपालसु ॥"
इत्थंतरे नरिंदेण अणुजाणाविऊण अणसणं गिहिऊण सत्त अहोरत्ते भगवया पडिवोहिउ कालं काऊण सहस्सारे इंदसामाणिउ जाउ । पच्चक्खाभूएण अ तेरस कोडीउ उज्जलरयणाणं वुट्ठा । पडिवोहियं सव्वं पि नयरं । कारियं सुवन्नरयणमणिविभूसियं
Page #23
--------------------------------------------------------------------------
________________
[23]
सहस्सत्थंभं (भ) परिवुडं मुणिसुव्वयस्स चेइयं ( 4 ) हरं । माहस्स पुन्निमाए ठावियं ॥ भगवं अहोरत्तं धम्मदेसणाए आसे पडिवोहिए तम्मि समए तिन्नि कोडी पंच लखा (क्खा) मुण (मणु)स्सा वोहिया । सुक्कज्झाणेणं माहपुत्रिमाए सिद्धा । बहु (ह) वे दुपय- चउपया अणसणेणं देव मणुया जाया ।
जियसत्तू राया चउदुत्तय जुयो ( ? ) । माहपुन्निमाए अवरन्हे चेइयहरं । लेवमई पउमा । सक्को रख (क्ख ) गो । सयं राया नि [य] सोहणु (ण) ट्ठयाए अणसणेणं विज्जाहरत्ताए उववज्जित्ता नवहलपट्टणे मयणो । रयणसट्ठाण (?) अजियअपराजियसहिउ रेवयसिहरम्मि बिंबवणे सयं केवली सिद्धो । सेसा वि पहावणं करिता कमेण सिद्धा ।
आसदेवो इंदसामाणिउ आसावबोहं वनइ थुणइ निच्चं । आसदेवो पइदिवसं पहावणं करे । भिउपुरं महातित्थं ।
वेमाणि जोइससुरा भुवणवइ वाणमंतरसुरिंदा । भिउपट्टणम्म सुव्वय- तित्थं निच्चं नमसंति ॥
तउ पुरे बारस वास वास सहस्से भयवं निव्वुए आसावबोहणे तित्थं पउमचक्किणा विमिच्छादिट्टिणिद्धाडणं पहावी (वि) ए । हरिसेणचक्किणा वि उद्धरिए । एवं च णं [तं ? ] मि तित्थम्मि पयडी (डि) ए चि(?) एवं चक्किपडिवासुदेव - कन्ह- वलदेव-नरिंद-ईसर-सत्थवाहप्पभिईहि पर्याडिए उद्धरिए उव्वरिए ।
-
इत्थं नि (व) द(दि) लीव- रघु - अज- दसरह - रामाईआ इक्खागदे (वं ) - सप्पभवा, अन्ने वि हरिवंसप्पभवा रायाणो उज्जोयंता सुवणकडयं करिति । इत्थंतरे सूरनरिंदे दुवालससहस्सपरिवुडे सिद्धे । सव्वे दसारा जायवा हरिवंसतित्थसव (?) ( तित्थूसवे ? ) माहमासम्मि पइवरिसं उद्धरंति । पंडू राया तिलक्खपरिवुडो सिद्धो ।
अरिनेमी व समोसढो, तयणंतरं बारवईए पज्जलमाणे पच्चासन्नम्मि जलहिम्मि पु (वु/उ ? )च्छिज्जमाणे(!) हरिवंसुब्भवेहिं उद्धरियं । एयम्मि इक्कारसलक्खेहि छ सऊ चुलसीइसहस्पेहि दुन्निसए वियक्कंते, आसाववोहणम्मि खित्ते उद्धारसए वियक्कंते भद्दवयम्मि मासे बहुवासावास सत्तहोरत्तम्मि सउणी गयणे रक्खाउ उट्ठित्ता वाहिरयम्मि पिसियखंडं नियविल्लुक्कट्टयाए (?) बाणविद्धा पडिया । इत्थ दुन्नि समणा, चारुचंदकरित्तमुणिदेहि पंचमंगलं दाऊणं चेईयहरस्स पुरउ द्वाविया । दुत्रि पोरिसी
Page #24
--------------------------------------------------------------------------
________________
[24] वीया, कालं काऊण सि( सिंघलदीवाहिवस्स विजयवाहुस्स स्नो सुमंगलाए सुंदणा( सुदंसणा) पुत्ती जाया ।
कमेण वावत्तरि का(क)लाउ ग्गाहियाउ । कमेण जुव्वणट्ठियाए जयकेऊ नरिंदे विवाहणट्ठाए सयंवरामंडवमागच्छइ । तत्थ सहस्ससंखनरिंदाणं आयंताणं सच्चसमि(?)वट्टमाणे जाव णं रायसि(स)हाए कए उ "उत्स(सं)गट्ठियाए ताव अहिण[व]उवाणएणं पुरउ जीय अयल( ल दत्तेणं भिउपट्टण सत्थवालेण "नमो अरिहंताण"न्ति भणणक्खरेणं तसं(तस्समयउ)वकाजाईसरणा पुव्वभवसमरणया सिरिसुव्वय वंदणट्ठयाए कयाभिग्गहा दिटुंतउवणयजुत्तीहि विसयविरत्तमणाए अम्मापियरं पडिवोहेमाणा सव्वसयणं अणुमन्नइ ।
न य रज्जन विवाहो आहरणं महणं(मेहुणं ?) न इच्छामि । आसावबोहतित्थे सुव्वयपाए य मे सरणं ॥
इच्चाइ दढपइन्ना अट्ठारससहीपरिखुडा, सोलसरायपुत्तेहिं अर्हि महामंगल्लेहिं अंगरक्खवालेहिं अंगरक्खवालेहिं(?) कयरक्खा, अट्ठारसपवहणपूरियमणिरयणा मासियभत्ती(ति)एण समागया ।
मिच्छत्तधूमकेउ समुद्दमज्झम्मि तस्स गहणट्ठा । स(सं ?)मत्तगंमि पवणे सुब्बयपाए य सुमरंती ॥ सीलप्पहावर पुण दाणवरायं हणित्तु ज्झाणेण । समरंती नवकारं उत्तिन्ना जलह(हि)मग्गाउ ॥
भी( भि )उपुरं कयं वद्धावणयं । भयवउ दंसणे हरिसवसु प्फुल्ला(ल्ललोयणा कयबंभचेरा तित्थं पुज्ज(पज्जु)वासमणा(माणी) ठिया ! कउ जिन्नुद्धारो । कओ सउणा( णी )विहारो । अट्ठाहियं काऊण आससुरं आराहिऊण कयं णवं चेईहरं अत्तरसहस्स व य(?) धया' विहूसिय कलयलं ।
इत्थंतरे सिरिउत्तर-दाहिणसंडस्स नरिंद-चक्कि-ईसर-सत्थवाहाईहिं पूइज्जमाणे(णा?) अभिनंदिज्जमाणे(णा ?) सा सुदंसणा णिच्चं पूयणरया ज्झाणतम्मणा तल्लेसा वारस वासा विइक्कंता । तउ कई(य)भत्तपरिच्चाया सुदंसणा महादेवी महाबला महावीरी(रि) या महाप(र) कत(?)मा, जत्थ णं रोहिणिपामुक्खाउ सोलस १. ध्वजा
Page #25
--------------------------------------------------------------------------
________________
[25] विज्जादेवीव(उ)चिट्ठति, तत्थ जंबुदीवपमाणा(ण)धवलहरा देवीसयसहस्सपरिवडा अणेगवाणमंतरसहस्ससामिणी अभिणंदिज्जमाणा कित्तणिज्ज(कित्तिज्ज)माणा उवउ(व)न्ना।
तम्मि समए संभरीयपुव्वभवा नियसामिज्झयणं पसुमकेच्चं(?) झाऊण न्हाया कयमंगला अणेगवणसंड-भद्दसाल-णंदणवण-पउमसंडवणाउ पउमाई, दहाउ अनाउ पउमाई गिण्हिऊण चंदणकट्ठसहस्सा गोसीसचंदणाणि गिहिऊण सिरिसुव्वयस्स अट्ठाहियामहिमं कुणइ । सयं नट्ट गीयं धूवखेयं पुव्वा सुभवेणं(?) अणुरागरत्ता तत्थ ट्ठिया पइदिवसं करेइ । अन्नाउ वि वाणमंतरीउ सत्तरस दुग्गाउ। अन्नाउ वि वाणमंतरजाया सोलसपडिचारगा खित्तपाला जाया । नव कन्नाउ दुग्गाउ(?) सेसपडियारणीउ इई
जाया।
तउ णं महापीढं जायं । जंबुद्दीवस्स वणसंडाउ सव्वं गिण्हिऊण अच्छई । इत्थंतरे सव्वविदेहतित्थेसु अड्डाइज्जेसु नंदीसु( स रेसु वि चेईयवंदण(ण) करेइ । सा वि भगवउ वीरस्स पायवडिया वंदणं काऊण सूरियाभुव्व नर्से करेइ । सक्क पुच्छाए पडिकिहियं-"सउणी एसा । तईय[भवे ?] भारहे खेत्ति(ते) सिद्धिस्सई ।"
तप्पभावाउ अखंडियं पुरं निम्मल कणयरयणाहरणविभूसियं डज्झिता(झंता)गरु-तुरक्खवमघमघायमाणअंबरयं निष्पा(प्फा)लियअरिठ्ठदोसं नयभं(रं) हुआ(अं)। इत्थतरे गोयमसामिणा पडिवोहिआ । धूलिकुट्टो तप्पभावाउ अभगो(ग्गो) । सव्वपुष्पारुहणं करेंती अन्नट्ठाणाउ णिवारेइ । अज्जसुहत्थिसीसेहिं त्थंभिया कलह(हं?)सेहिं पंचपुव्वा(?)रिएहिं । संपइ राया य तित्थवंदणं कुणंतो य भस (रु) यच्छि जित्रुद्धार करेइ ।
तत्थ य दुट्ठभ(अ ?)मरअहिडिबिया(?) पणवा(वी)स जोयणाण मज्झे उवसग्गं करिति । सिरिगुणसुंदरसीसेहिं अज्जकालियारिएहिं जुगप्पहाणेहि भरुयच्छे वासावासं ठिया ति(ते)हिं निवारिया । पडिवोहिया सरस्सईए सह इक्कारसिं(सं)गाई दस पुव्वाइं सीसा सुत्तत्थं गाहिया ।
इत्थंतरे वुड)वाया इ)सीसेहिं सिद्धि द्ध )सेणदिवायरहिं उज्जेणीए पडिबोहट्ठा विक्कमनरिंदेण आसाववोहणे विमलगिरिम्म उज्जिलसु(लेसु) प(य)ज्जुत्त(जिन्नु) द्धारो कउ । सुं(सु)दसणापडिमा गोसीसचंदणमयी अज्जकालियारा( रि)एहिं कारिया । सा य आयासतलं उप्पयइ, सिद्धि (द्ध सेणेण
Page #26
--------------------------------------------------------------------------
________________
[26]
मुणिऊण ठाविया ॥
इत्थंतरम्मि सिरिवयरसामी भरुयच्छे भद्दगुत्तारियाणं णसे(? पासे ?)दसमे पुव्वे सम्मत्ते । तम्मि नहयलगामिणी विज्जा सरस्सई सुई( दं)सणाए(प)भावउ उद्धरिया ॥ जंभगदेवेहि महिमा कया ॥
तउ सिरिगोयमसामिणा भयवउ महावीरस्स पासे पडिपु[च्छि] यं "कहं विइ" त्ति ॥ इउ य देवाणुप्पिया ! भम्मि तित्थे अहं निव्वाणाउ व्व(छ) सए चुलसीए वियकंते विज्जासिद्धा अज्जक्खउडारिया । मिच्छाद्दिट्ठिदेवयाएहिं घोरंधारे रउवुट्ठी कया, तेहिं निवारिया । पडिवोहिया । दुरटुनई गिहिस्संति ॥ इत्थंतरम्मि अट्ठसए पणयालेहि य वइक्वंतीए अणारीए वलहिभंग काऊण भरुयच्छम्मि आगच्छमाणे सुदंसणा निद्धाडिस्सई ॥ अट्ठसए चुलसीए अज्जमल्लारीया भिक्खुसहस्सं निद्धाडिऊण प्पहावणं काऊण मिच्छदिट्ठिसुरीउ उवद्दवकारिणीउ वहिसि[नि]द्धाडइस्सति || तउ पइट्ठाणवइसालिवाहणो राया उद्धारियस्सई ॥
___ तहा कन्हो य भरुयच्छे नरवाहणो य वलहीए सिलाइच्चो चत्तारि राया महूसवं कुणंति 1 अज्ज कालिया जुगप्पहाणा आयरी(रि) या पालित्तारिया द(द)सणपहावगा । पच्चक्खीहूय सुदंसणा नट्टाईयं काहं । तउ परं अणेगनरिंदसत्थवाहेहि समन्नणिज्जमणे(?) इकारसलक्ख पंचासीहिं(ई)सहस्सणवसय अही(हि)ए पुणरवि उद्धर(रि)स्स[इ] अंवडाभिहाणो ।
पुणो डिया(?)सीयसहस्सं चत्ताअहिए सए वियते पाडलिपुत्ताहिवदत्तनरिंदे अभंगदत्तकालंसि अहिणवकणगरयणाविहूसियं कारिस्सइ । त[उदमघोसे राया; ज(जि )यसत्तू राया उद्धारकारगो(गा) वारसलक्खेहिं पुणरवि सुंदसणा देवी अणे विहूसियं(?) पच्चक्खीभूया जिक्रुद्धारं काही । वउलवाहणो राया । इत्थंतरे दो सहस्से जवलवहव(जलविहव ?) कल्लोलाए नम्मयाए कत्ती(त्ति)यमासम्मि । तउ परं सिरिसुव्वए सुदंसणाइ सएणं । तउ कणयमयं चेईहरं अणेगनरिंदपूइज्जमाणं मिच्छद्दिट्ठी वाणमंतरो घोरंधयारेहि पक्खे कए आसदेवस्स काउसग्गं काउं त(तं) निद्धाडिस्सति। पुंडरिउ राया उद्धारं काही वेमाणीउ न गीयं काही ॥ एवं वारसलक्खिहिं पंचसहस्से साहिए, भगवउ निव्वाणाउ अट्ठारस सहस्से वियकते पुलक्ख(पुक्खल?) वट्टव्व गज्जमाणेहिं नमा(म्म )याए सुदंसणाए सिरिमुणिसुव्वयपडिमं गिण्हिऊण नियट्ठाणे पूइस्सई ॥
Page #27
--------------------------------------------------------------------------
________________
[27] एवं काले वियकते अणेग(?)। पुणरवि अणागए कालेमि(लम्मि) सूरदेवतित्थे समोसढे । पुणरवि संचउरं( सच्चउर) भरुयच्छट्ठाणे सा वि सुदंसणा आउं पालित्ता अवरविदेहं धाईसंडे अवरकंकाए विजयकेऊ राया । तर सव्वट्ठसिद्धे । तउ विदेहि (हे) सव्वाणुभूई तिस्थगरे हुज्जा ॥ गोयमा ! तत्थ अणेगाइसयपहावहावियं भविस्सई अईयअरिहाणं वीसमतित्थगरस्स तित्थं भविस्सइ ||
सिरिगोयमसामिवि(व)न्नियं (ओ ?) सिरिसुव्वयतित्थुद्देसो ! [ आसा ]वबोहतित्थे वाससहस्सत्तं(?) तित्थफलमेयं । तं सयगुणियं च फलं सित्तु(त्तुं )ज्जे गोयमा ! इत्थ ।।
आ आ )साववोहतित्थज्झयणे तईउ उद्देसो ॥ छ ।
पंचकल्याणेषु सिरिसुव्वयस्सआसाववोहतित्थे, पूया य तवो अब्भतटुं च । असंखगुणं सुकयं, कल्लाणे(ण)गसव्वदिवसेसु ॥ माहे फागुणअट्ठमि-पंचमि-दसमीए(?)सु पुन्निमा तई(इ)या । पूया दाणं न्हवणं उववासेणं असंखगुणं ।। चित्ते सुक्क(क्के) पक्खे वइसाहे पंचमाइ दससु ति(त)हा ब (१) कर्पूरागुरुधूवे मयासए(?) संखगुणलाहो || जेट्ठासाढे पंचमि-अटुमि-दसमीय(इ) पुन्निमादिवसे । अब्भत्तटे पूया असंखगुणो तहा लाहो ॥ २॥ भद्दवए जा मासं निच्चं न्हवणाई एगभत्तं च । आसाववोहतित्थे लक्खगुणं निज्जरं कुणइ ॥ ३॥ आसोयसुक्कपक्खे एगं तरं पूयणं च उववासे । जं अन्नतित्थसुकयं णंतगुणं आसतित्थम्मि ॥ जो धय छत्तं घंटं कलसं आपत्तियं तहा घूवं । चमराइकारा(र)णेणं तित्थगरत्तं समुच्चिणइ । इय विहिणा जो तित्थे आसाववोह करेइ वच्छलं(ल्लु) सो तईयत(भ)वे (मु)क्खो स चक्कवट्टी वि वा हुज्जा ।। एसो आसावबोहतित्थपभावो । इय आसावबो हा ]तित्थप्पभावो सिरि
Page #28
--------------------------------------------------------------------------
________________
[28] वी( व )यरसामिणा वनिउ ।।
एवं १३२ उद्धाराणं । पंडुराया पंचसहस्सपरिवुडो सिद्धो । हरिवंसुब्धवा कोडिसहस्सा सिद्धा ॥ छ ।
ते णं काले णं । चंदेरीए नयरीए चंदप्पहे अरिहा बहूहि वाससहस्सा(स्सेहि) समोसढो । तत्थ जालामालिणीए नियपडिमा अप्पिया । सिंहकन्नेण राइणा चेईयं कयं । तत्थ ठाविया पडिमा 1 चंदकंतमणिमई चंदप्पहपडिमा णिरालविआ(?), सा ण लवणाहिवई पूएइ । तप्पभावेणं वेलं नाइक्कमइ । ससिभूसणाभिहाणा पडिमा । पहासजक्खो निच्चं नढें पूयं करेयं(इ) । अमएणं अमयं लिंग(ग)भन्नइ, सव्वदुपयचउप्पय-खयरा वि नमसंति । के वे(वि?) कालं करिति । तिहूयणसिद्धो यगं(?) इत्थ णं वहवे सिद्धि(द्ध)विज्जा[जा] या । केव(वि ?)लद्धरज्जा लद्धतियण लं(ल)छि(च्छि)णो । केवे(वि)भीमा(?), सेसा दस रुद्दा महाविज्जा इत्थ जाया । चंदप्पहप्पहावेणं । जाला ला )मालिणी स(भ?)त्ता विसेसउ केव तिनयणा(?)के वि लद्धातालंचदा(?) केवि कंठयलना(?) केवि उसउहवाहणा(?) ईसरा जाया। दस चक्कि-पडिवासुदेव-कन्ह-राम नरिंदपूइणिज्जा ।
इत्थंतरे अंग( अंधग )वन्हि भूयाए कुंतीए चंदप्पहे आराहिउ अत्तरसय अयासेणं(? उववासेणं ?) । पंच पंडवा सुया जाया। उद्धरियं चेईहर(रं)। 'सयासिवु' त्ति अभिहाणं जायं चंदप्पहस्स । सिवभत्ता पंडवा । इत्थंतरे सिवरत्ती पइट्ठादिणं जायं महामहूसवो । चुलसीवाससहस्से सिद्धत्थनरिंदेण उद्धरिए । कालसंदीवएणं तहा। पेढालपुत्तेणं सुव्वयणा निच्चं आराहिए। तिलुक्कसामिणी विज्जा इत्थ सिद्धा ॥
एसो प(पं)ड(?)वुद्देसो बिमि ।।
इउ य-सीसा सच्चइ-रुद्दे चंदे राएई सोमरायम्मि । दूसमपवेस छस्सय-गोयम तुट्टीय मिच्छत्तं ॥(?)
भगवउ निव्वाणाउ छस्सए चंदेरीए सिरिवइरसेणसीस चंदारियसीस समंतभद्दारिया सव्वुत्तखुऽगा(?) चंदप्पहपहया(पया)हिणं करिते चेइयपयाहिणं सिरवुड्डग पुव्वण(ण्ह ?)कालम्मि सुमुहुत्ते पइट्ठिए । पुणक्खर लव भा ९ घ पू २२ तं समयंसि रावणाभिहाणो कालिए बुहष्पासं करिते । मज्झे लुट्टयं ठाविया अहिट्ठियं
Page #29
--------------------------------------------------------------------------
________________
[29] सच्चइरुद्दसीसेहि मिच्छद्दिट्ठिवाणमंतरे हि तत्थ रयणीए सुविणयं जाए । गोसे पंचमे(भे?)य न्हाण पूयण नट्टगीय सुंदरत्थवेहिं अइसए वित्थरमाणे ईसरलिंग हुज्जा दिसि वित्थरियं सिंहमंडलाहिवेणं दुवारं ठवियं सिंहासणा उवरि नागराउ आरक्खमो ठविउ। त तउ(तउ) आयरिए सव्वसंघपरिवुडे विज्जाबलेण अतंरियं काऊण र(रे)वयतलंसि अणसणभत्ते कालगएतत्थ सिरिपूसमित्तारिए ।
दुन्नि खयरे तत्थ आगच्छए । जउ वद्धमाणेणं व(वु)त्तं । सीसा सच्चइरुद्धार हा)ई । तत्थ महत्तविसेसेणं सत्तजणवयरायपागयजणेहिं अभिनंदिज्ज माघविसेसे प्पहाव सोमलिंगुत्ति जाय तं(जायं तं) । अमलिब्भद्धिया(?) लिंगुत्ति सो देमि छच्चाससए मुवुतराहिए(?) वोडियदिट्ठीहिं सीयाविहारं गिण्हई । सालाहणं पडिवोहित्ता पालीत्तारिया या) उज्जिलसि ह रम्मि ठिए । नागज्जुणपहावगे दो रख(खु)ड्डए चंदेरि पवेसित्ता निज्जिए वाए । पच्छाए खुड्डविज्जाए (पच्छा खुड्डुए विज्जाए) अइक्कं ते । एवं चउद्दस वाससया साहिया दुसमाणु भावेण भासरासिग्गहपहाजालअत्थमियई(इ)यरतित्थप्पहा चकवाले जिणजम्मरासिं चइऊण गए । दत्तरायंसिं पुणो चंदण( चंद)-प्पहतित्थं सम्मद्दिट्ठिजक्खविसे सउ वुट्ठियदित(वड्डियदिति) सिरिसमणसंघवंदियं । दस वाससहस्सा पुणो वि रेवयसिहरम्मि पूइज्जई । वीस सहस्से अइक्कत तिहुयणसामिणी माण( णु )सुत्तरम्म पूइस्सइ ।।
तउ उद्देस उद्देसउ ।।
----- --- - ---
जहा वा भगवउ वीरस्स जिढे नंदिवद्धणे भाया पित्तलामईउ वा(बा)वीसं पडिमाओ कारियाओ । गोयमा ! इय णइरेणं(णयरे णं) पडिमाउ पइट्ठियाउ । इत्थेव गवि(ठावि)याउ। पंचसए इगासीइ वियकंते गयणंगणे अंबादेवीए उप्पाडिऊणं चंदेरीए सिद्धमठ मज्झो(झे) ठ(ठि)या चंदप्पहपडिमा । तत्थ मिच्छद्दिट्ठीसुरेहि अखुहिए[हिं] पूईया । तत्थ सिरि-ह (हिरि-धी-कित्ति-बुद्धि-जालामालिणि-अंवाउ सन्निहियाउ पूर्यति । अणारिएहि विक्कमाउ तिनि सए पन्नहत्तरीए, तहा अह(ट्ट)सए दस(?)इक्कासीए, तेरसचुलसीए, चउद्दससए अउणत्तीसे वेयखुहिया जाव दससहस्से पूइस्सई । तउ परं उज्जिलसिहरम्मि पूइस्सइ ॥
|| एसो चउत्थ(उ)द्देसो चंदेरीत्यज्झयणं पंचमं ॥
Page #30
--------------------------------------------------------------------------
________________
[ 30 ]
ईय सुमइतित्थं देवयाई पइप्पियं इह लवणभूमीए हि(दि) द्रुमदिट्ठमदिद्धं (इं) च कालउ । आसुर तीर्थ पंचई ॥ ?
ते णं काले णं ते णं समए णं चंदेरीए महासेणराया लक्खणाए देवीए भगवं चंदप्प हे समोसढे । तं सयमं ( समयं ) चंदेराया, सतिलए (?) सोरट्ठयम्मि पच्छिमदिसामागए सुट्टिय लवणाहिवइणा नगरं कयं तिलयपुरं । तत्थ भगवं चंदप्पहे समो[ सढे] । सा जसमं मइसं (?) (जं समयं ) देवदेस (वि) विमाणे मा ( आ ) गए तत्थ चंदप्पासे दुवालस जोयणवित्थडे समुज्जोईए । तस्स हरणं विक्खायं । भगवउ अरिहदत्त गणहारी कोडिपरिवुडे माहकन्हचउदसीए निव्वुए शिवरत्ता (सिवरती ) विक्खाया ।
चंदविमाणअसंखउज्जोअं ते य पच्छिमदिसागं चंदपहासं भन्नइ । असंखमुणिसिवगइखित्तं तु तित्थ ( तं तत्थ) तिय( ति ) हूयणसामिणीए देवीए भगवउ पडिमा ठाविया । तम्मि तित्थे वहवे पाणिणो सिद्धाऊ (ओ) । दुपयं (य) - चउप्पयपक्खिणो य नियकम्पनिज्जरट्ठाए देय (वं ) झायंति ।
कइया वि दसरहपुत्ते इत्थ खित्ते चाउम्मासियं करेइ । इत्थ सीयाविहारो जाउ । कई (इ) या वि दसवयणे कवि(इ)लासाउ चेईयवंदणं कुणंतो तेलोक्सामिणीए चंदप्पहपडिमं अमियलिंगं गिव्हित्ता चंदप्पहासमागउ । ताव पच्छागएहिं इत्थ द्वाविया रोगायंकेहिं दसवयणे लंका का )नयरिं पत्ते । तत्थ ससिवस (य?) णाए तेलुक्कसामिणीए पट्ठविउ पासाउ । तउ कालक्कमेणं असव्वा (च्चा ? ) णं अपिच्छणिज्जं जोइलिंगं विक्खामं (यं) । वहवे विज्जहेरी (विज्जाहरा) सिद्धविज्जा जाया ।
तउ भगवं अरिनेमी समोसढो । जायवाणं विजा (विज्जाहर ? ) देवाणं पियमेलउ आउ । पंडवा वि सिद्धविज्जा वारसवरि[ स ] संठिया सलि (सि ? ) लंछण - समुद्द सरस्सईतीरे केवलन (ना) णठाणे बंभकुंडम्मि समवसरणम्मि ससि-सूर-राहु जोगे सिद्धिविज्जाठाणं ।
कई (इ) या वि भगवं वीरे समोसढे । सच्चई सिद्धविज्जे जाए । त दूसमाणुभाव अपिच्छणिज्जं जोइलिंगं । तर सेसे नायम्मि (?) कुतित्थपरिग्गहियं ।
सीसा सच्चइ भदं चंदेरीए य सोमरायम्मि ।
दूसमपवेस छस्सय गोयम ! वुड्ढा य मिच्छत्तं ॥
Page #31
--------------------------------------------------------------------------
________________
।31]
ताणं तवोविहाणं चरणं करणं[च] चेई(इ)यं बिंबं । चंदप्पहासखित्ते(तं ?)मिव हेऊ आपुढत्तम्मि ।।
चंदप्पहासज्झयणं ॥ छ ।
ते णं काले णं ते णं समए णं दक्षिणावहे भगव(व)ते चंदप्पहे कल बवणम्मि समोसढे पाइवत्रुगुणेण(?) नासिक्करं । गोवद्धणे वंदणट्ठाए समागए । इत्थ गोयमा ! सदेवमणुयासुरम(स)हाए गावी आगच्छित्ता नियकम्म पुच्छइ। भा(भग)वया सद्दावित्ते रक्काइ कागिणीए जं चरि(र)णं पुव्वभवतवे वे(?) (चे?) कए, तेण बहुकम्मेणं नवमे पुव्वभवे तिरियगंठी । आसन्नमसव(? भव ?)बद्धं कम्मं वे(चे?) दासत्तं तिरियत्तं भिक्खुत्तं पावए य रिणी । एवं पडिवोहिया अणसणेणं अट्ठारसहि दिणेहिं वेमाणिया जाया । राया वि निक्खमिऊणं बंभलोए कप्पे[दे] विदो जाऊ(ओ)। तेण वेलाए कारियं । जत्थ कोलइ तत्थ वर बं)भगिरी भन्नइ । जीवंतसामिपडिमा मज्झे रयणपडिमा । तत्थ समए गावी अमय(य) झरंती, एयाए गोदावरी सारणी जीया ।
तउ कमेणं [पवण जय भारिया अंजणाए आराहिउ, तीसे जिन्नुद्धारो । तउ णं राम-लक्खण-सीयाए चउरो वरिसा आराहियं । तउ कइया वि हस्थिणारे देवीए कुंतीए पुत्ते सद्दावित्ता ए अग्ने(ग्गे) या पवेसाणकालं(?) । नारयरिसिणा पुव्वभवनिवेयणो(णे?) तिन्नि रुय(?)सद्धि वंदिए । चउत्थं काऊणं चंदप्पहसेवणेणं जहिला जुहिडि)ले जाए । वउ सीलप्पभावेणं विइलेवावणेणं सया पूई(इ)यं । उद्धरियं पंडवेहि वारसमे वरिसे जदूकोरियच्चा(?) । तत्थ जालामालिणी सासणदेवी उववन्ना । तव्वसेणं जीवंतसामिपडिमा उववन्नगपइट्ठिया सिरिसमणसंघे[णं], तद्दिणाउ आरब्भ उदिउदियमाहप्पं चक्कि बलदे[व] वासुदेवपूयणिज्जं । जाव हरी राया । एवं असंखउद्धारा । तउ परं हरिवंसुब्भवेहि उद्धरियं चेईयं पडिमा वि समुद्धरिया।
___ तउ पंडवेहि पूइज्जमाणा चेड़गनरिंदेहि(ण) उद्धरिया । अउ परं कन्हदेवेण एय वज्झावहसम्स(?) अरयस्स वीस सहस्से वियकंते सयं देवीमज्झाउ चंदप्पहपडिमं गिहिऊण नियभुवणे गिहिस्सइ । अयर नव कोडीसयं छावट्ठा(ट्ठी) लक्खा छव्वीसं सहस्स(स्सा) जाव एयं तित्थं विज्जाहरनमंसियं विज्जानय चक्कवालहेडं
विजयजक्खपूइउ तित्था त्थु )द्देसो ॥
Page #32
--------------------------------------------------------------------------
________________
[32]
ते णं काले णं ते णं समए णं दाहिणसंडे पुण्यनाडयम्मिदीवे चंदेरीए पुरीए चंदप्पहपडिमा जीवंतसामि रइया सक्कपइटे(ट्ठि)या अ आउद्धपहावा विज्जाईयपइवा। आइत्त(च्च)सहस्सतेया सुरगणणमंसिया पिइवासं समुद्धियअट्ठिणठपल्लवा(?) अणवरिसंतं अमयप्पहावसमलंकियसव्वसरीरा विज्जाहर सहस्सपूईयरोहिणि पमुक्खदेवीहिं अभिणंदेज्जामाणा वाण-रक्खस-नराहिवसिद्धिकारगा दूसमा उ वासट्ठारसहस्सी जाव चट्ठिह(?) । तत्थ प्पहावेण सम्मत्तलंकियभवे जिणिंदधम्मट्टिए तिनि जोयण पविसए। तउ परं देवया भुवणवईमझे पूइस्संति ॥
चंदावई उद्देसो ॥
जं समयं लंकाए मंदोयरीए महासम्मद्दिट्ठि(ट्ठी) अट्ठमेण पोसहवएण ठिया । तिण्णि दिवसे तिहूयणसामिणीए नियचंदप्पह पडिमा मालिलुका तिलुक्क) देवाभिहीणा अणवरयं सत्त वाराउ पूईय(पूयइ) वंदई नमसइ । कालक्कमेणं तट्ठाणाउ अउज्झाए सीयाए पूईया । तउ [व] हरिऊण देवयाए गिण्हिया । कयावि पंडुमहराए पंडुरायाणा(णो)मासख[म]णस्स तवेणं तिहूयणसामिणीए अप्पिया । साय कुलियपायपट्टणे ठाविया । सा य सोलसहस्साहसमाए वियर्कताए वणजवखराओ पूईस्सइ ।।
रयणुद्देसो । चंदज्झयणं ।
---------
ते णं काले णं ते णं समए णं कन्नउज्जदेसे हथिणागपुरे सिरिअज्जमहागिरि-अज्झसुहत्थिणो समोसढे । धम्मदेसणाविहिम्मि लोए पडिवुद्धे लोए को वि दुमगो विवन्नदेहो रत्त्थाए परिभममाणो ग(गु)रूहि पलोइउ । पुणो पुणो देवनंदसिट्ठिणा सव्वलक्खणुत्ति पभावग(ण)हेउत्ति नाऊण सगेहे धरणा(णी)ए समप्पिउ। पंचमो पुत्तो लालिउ । पुच्छिउ - कोसि तुमं ? । सयंभरउ जांगलवाहनाण(?) जियसत्तुनंदणो नाहडत्ति । कम्मेण जुव्वणे सोहगानिही दुविणीउ न किंपि सिक्खइ। पंचमंगलपढमपयसुयं गहियं ।
कयावि तत्थ परसे घोरघट सिद्धपुत्तो जोगिदसयपरिवुडो समागतो 1 मोहिउ तरुणजणो । सो वि पिच्छिउ सलक्खवणुत्ति । विज्जाए सिद्धिहेउत्ति खुद्दव्वयणेण समो(म्मो हिउँ "तुमं सव्वसिद्धत्ति करेमि" सोहिउ तं न मुयइ । अमावसाए कंथारवणाए
Page #33
--------------------------------------------------------------------------
________________
1330 भयभीमम्मि प्रसाणे न(नि)सीहे संकेण(य?} गउ । तम्मि रयणीए पियर वविऊण(?) उष्फालिऊण पूउगवगरणजुत्तो पायार फीडऊण तम्मि पएसे गउ। मयगमणाहमाणावी(वि)उ। फुकारंत मयगं निद्धाडिऊण समागयं तस्स समप्पेइ । मयगम्भहुणण(णं) करितो सिद्धपुत्तो मयगहिययासणो(ठिउ) । घोरसद्देहि (? थोरसाहाहि ?)हुणणं कयं । नाहडो गहिय तुरिउ छिछुरिउ ठिउ ?) वेयालदुगं तुरियेहि अग्गि नमह(?) परिवायगेण खुद्धेणं सिरि(र)च्छिदणोवाए नाहडेणं "णमोरिहंताणं" भयभीएणं समभिज्जंताण सम्पद्दिट्ठिदेवयाहिं थंभिउ परिवायगो खत्तिएणं क्खुडति नाऊण[छि]दिऊण अग्गीए हुउ । मयगमवि सयं सगेहे निई गओ । गोसे उठेऊण पलोयणत्थं गउ। पुरिसदुग(ग) ज्झलमाणं पिच्छियं । हउ धुत्तो, सिद्धोहं, हरिसवसगस्स। तम्मि नयरे अपुत्तो कालगउ जसवम्मो पंच दिव्वाई तस्सोवरि स घोसियाणि हत्थिणा अभिसिंचिउ। कउ कलयलसूरियं बंभंडं । नाहडुत्ति राया पट्टलच्छोए सद्दाविउ । एवं गयणंगणे देवयाए घोसिए । नट्ट गीय रायचिंधसि(स)हियस्स अभिसेहो जाउ । दुट्ठा वि नामिया । च्छत्तीस लक्खत्तउ ज्जेआण(?) काऊण सु(पु)णो सनगरे पि(पे)सिउ महूसव(वे)णं ।
तम्मि दिणे पियरं नाऊण वियलंगं समुच्छिउ(ट्ठिउ ?) जाईसरणुव्व मुच्छिऊण सचेयणो चेव सम्माणेइ, गलियअंसुद्ध(व्व ?) जाउ-"तुज्झ पसाउ, नो मम पसाउ'। पुरिसाउ पुरिसा गिन्हिया । महानरिंदो । सत्थवाहपियरेण सम(म)वाराणसीए गिलाणवासि(स)ट्ठियाणं अज्जमहागिरि गुरूणं वंदणयाए गउ । पुच्छिया भगवंता"न जाणह दुमगो राया" । पडिवोहिउ ।
अज्जसुहत्थागमसं(ण) दटुं सरणं व पुच्छणा कहणं । पवे(पाव ? पव ?)यणम्मि भत्ती तो जाओ संपई रनो ॥ चंदनु(गु)त्तपहुत्ते(?) विंदुसारस्स मित्तउ ।(?) आरुगे(असोग ?)सिरिणो मु(पु) तो, अंधो जा[य]इ कामिणा(कागिणि) । जवमयू सू(मू)रियवंसो(?) दारो दविणदाणसंभोगो(?) । तसपाणपडिक्कमओ सभावओ समण सव्व(संघ ?)स्स ।।
उयरियमउ चउसु तिदारेसुं महाणसेसो करेइ । णिताणंतो भायण पच्छा सेसे अगुत्ते य । साहूणं दे संप[इ] रायपिंडाउ न गिन्हति । एवमचित्तागालिय गुत्तविया मोरं दिट्ठमिए चे वहेह तस्स मुल्लं चएमि । पुच्छा य महागिरिणो । अज्जसुहत्थिसमत्ते अणुराया धम्मतो जणो देइ । सभो वा वीसकरणं(?) तक्खणं जाउंटणणियत्ती संभोईया
Page #34
--------------------------------------------------------------------------
________________
[34]
अस (सं) भोईया तद्दिणाओ ।
सो गया अवंतिवई रायाण सम्मत्तं दावेइ । अणुरायाणं अणुयाई पुष्पारुहणाइ उक्खिरणगाइ पूयं । चेईयाणा तेसु भिख ज्जेसु करे ति । वासजियाय वेण करिज । साहू सुहविहारा जाया । पच्छं(च्चं ? ) तिया दोसा । समणभडभाविएसुं राजसुमणाईहिं साहू सुहपविहरियते (ते)णं विय भद्दिया तेसु । तओ स ( रा ) इणा धम्मवधवट्टि (?) स (सं) माणिओ सकारिउ विहारभूसियं कया (यं) कन्नडजमंडलं ।
कयाइ चउ[द ?] से पोसहिउ पोसहसालाए वि सिद्धो (विसिद्धो ?) गयणयलाउं (उ) चउब्भयं (?) बंभयारी उत्तरिउ । राया सद्दाविउ वंदाविउ । "वद्धमाणं (ण) ते (ति)त्थं अक्खयं निरंजणं कारेह" । अपत्थणिज्जो जाओ। गामे पुच्छे (च्छ) - यसाहूणो कहं एसो । बंभसंतिजक्खो वि हरिसिउ य । साविया नेमित्तिया । भूमि परिक्खि (क्खण(णि) ज्जाए गामाणुगामं पलोयंता छम्मासेहिं मरुदेसं पत्ता भूमिं परिक्खंता सच्चउरपट्टणं गया । तत्थ चंदप्पहतित्थगर समवसरणतित्थभूमी चंदप्पहतित्थं । भगवउ वद्धमाणसामि ( णो ) जीवंतसामिपडिमा तित्थपरिक्खभूमीए कया । खत्तखणेणं कसाया खत्तियाणं रत्तभूगंधा । तत्थ दुव्वा (? च्चा ?) तत्ततेलेण तत्ततऊयेणावि अंकुरा विमि हूंति (?) |
तत्थ पुरे जोगराया मंडलिउ । नेमित्तिएहिं नाहय ( ड) रायस्स निद्दिट्टे पच्चक्खीहूए भणेइ - "कारेहा (ह) निउत्ता सुत्तहारा । कारियं चेईहरदुगं । वीरपडिमा सोवनमई पित्तलामईण संपुत्रपडिमं कारिए ( कारियं, एवं ?) वंभसंति जक्खरायस्स । तर बंभयारिणो सुत्तहारा । संपुत्रे कए सिरिअज्जसुहत्थिणो वंदिऊण अब्भत्थिया "पइटुं कारवेह सुमुहुत्ते नक्खेण (नक्खत्ते) । "
भगव वद्धमाणसामिस्स वियक्कंते निव्वाणाउ तिनि वाससए वइसाहपुन्निमाए सोहणं लग्गं । जज्जगारिया पंचपुव्वधरा निहिदा पंचसयसमणसंघपरिवुडा संपन्ने वासे वाणारसीए पट्टिया । नाहडचक्कवट्टी सच्चउरे आगउ । अत्रे वि महानरिंदा समागया। मग्गे दाणं अभयस्स अमारिघोसणा । विज्जाहरया बहवे सम्मदिट्ठि (ट्ठी) जक्खयदेवा य ।
जज ( ज्ज ) गारिया वहुसमणसंघपरिवुडा कमेग दुगासयगामं पत्ता । वइसाहदसमीए । संघाएसेण उसहपडिमा पइट्टिया । समागया सिरिसच्चउरपट्टणं । तत्थ एगेण खुड्डगेणं संखाभिहाणेणं कूवपएसे च्छगणवासक्खेवे कए । उद्धा वद्धावणा पायच्छित्ती, तउ वि विहिणा पइट्ठा ।
Page #35
--------------------------------------------------------------------------
________________
[35] काउं खित्तविसुद्धि मंगल कोउय जयं मणिरामं(?) वq(वत्थु ?) जत्थ पइट्टा कायव्वा वीयरागाण ।। सदसेण धवलवत्थेण छाईउ वासपुष्फधूवेणं । अहिवासित्ता तिन्नि वाराउ सूरिणा सूरिमंतेणं ।। गंगापतिईहिं(?) जलेण अहिसिंचित्ता य इंदविज्जाए । इंदा उविंदवग्गा करिति न्हवणं जिणिदस्स ।। अद्भुत्तरसयन्हवणं, विहिणा काऊण सदसवत्थे ण] । समुहुत्ते अहिवासण-कारण(करण) कारेइ मुणिवइणा ॥ चत्तारि पुनकलसा सलिलक्खयणयरुप्परयणमया (?) वरकुसुमदामकंठोवसोहिया चंदणविलित्ता ॥ जववारया[य] सयवत्त-घंटिया रयणमालियाकलिया ॥ सुहपुत्रवत्त चउतंतु-गुच्छया हुंति पासेसु ।। मंगलदीवा य तहा घयगुलपुना तेहिं क्खु(तहिक्खु)रुक्खा य । वरवन्नअक्खयविविन्न(?)सोहिया तह य कायव्वा । उसहफलवत्थुसुवन्नरइ(य)णसुत्ताइयाई ।। अन्नाइ गा(ग)रूयसुदंसणाई दिव्वाई विमलाई ।। चित्तबलिगंधमल्ला चित्तकुसुमाई चित्तवासाई । विविहाई धन्नाई सुहाई सुरूवाई उवणेह ॥ चउनारीउ मणिणं नियमा अ(इ?)त्थियासु नत्थि विरोहो(?) । नवच्छं च इमां सिजं पवरं इह सेयं-(?) ॥ वंदित्तु चेइयाई तस्स घो(?) तहा य होइ कायव्वो । आराहणानिमित्तं पवयणदेवी य संघेण ।। वइसाहपुत्रिमाए विसाहनक्खत्तयम्मि जोगेणं । वेव(?) चेग(?) घडिया ए पुणो साहियकलयाए सुपइटुं ।। नवघडियाए पणयालीसपलम्मि पणतीसअक्खरपरिमाणे । सुमुहुत्ते सुनक्खत्ते पइट्ठा कया केल्ला(?) पा ।। सलागाए महुघयपुन्नाय अस्थि उ व घडो-(?) । सूत्ता जज्जगगुरुणा सक्कपच्चक्खयं कुणइ ।। सक्केणं वेसमणे निद्दिढे । तेण वि सोहम्मवडिंसयस्स विमाणस्स उत्तर
Page #36
--------------------------------------------------------------------------
________________
[36] पुरस्थिमे दिसिभागे सहस्ससु(भु)उ महापयंडो पुनभद्द-माणिभद्द-चिंतामणिपभिइपरिवुडो वंभसंती इत्थ गणे आइट्ठो महाबलो महापइ(य)डपभावो । नाहडनरिंदेणं विनत्ता सुयनाणिणो "कहि तित्थं पट्टिही '' । तित्थ(त्थं ?) चाउवन्नसमणसंघस्स पुरउ निवेइयं
सुमुहुत्तविसेसेणं पइट्ठिया वीरनाहपडिमाए । देविदा असुरिंदा खयरिंदा तं तत्थ नमसंति ॥
दुन्नि चेईसहीराई(चेईहराइं) पढममुहुत्ते पढमपडिमाए ईयरे सुवन्नमया पडिमा। परसुमुहुत्तविसेसेणं पडिमाए । सोहम्मकप्पवासी कुवेरस्स तत्थ निद्दिट्टो । अतुलियबलसहस्सभुउ सो बंभसंती महाजक्खो ॥ चिंता[ मणि मणिभद्दे आणानिद्देसकारए। वासद्धा(?)ए सहसे पूइज्जइ तित्थमिणं । पंसुवुढा(ट्टी)य नउ(इ?) मज्झे पूइज्जा वेरेण । जक्खे य बंभसंती पूइज(ज्ज)इ वाराजणा(वीरजिण)बिंबं ।। सिरिपउमनाह तित्थे पुणरवि पइडजई(डिज्जई) सहानूणं(सहावेणं ?) । सक्काएसेण पुणो पूइज्ज जसोहरे अरिहा । अडवन्नप्पमाणेहि परि(र)चक्का भंजिही य जक्नेणं । भरहे नवि-खंडे अभंगतित्थे तहा एयं ॥ इउ य -
जेणुद्धरिया विज्जा महापरिन्नाउ गयणतलगमणा । सच्चउरपुरे वीरस्स मंदि[रे]......ते य ॥
उज्जेणीए गद्दभिल्लनिवेणं अज्जकालिए( य)बहिणी सरस्सई महत्तरा गहिया-[कालिया ]रिएहिं नवनउईसगा आणिऊण विणासउ। तस्स पुत्तो वा वि)क्कमो खप्परय -- उ सच्चउरनिवेसे जोगिंदेण मोहिउ । पंचमंगलसुमरणेणं पुरिस-द्रा जाया । पुणो वि उज्जेणीए रज्जं भुज्जइ । सो वि वयसाहपुनिमाए ऊसवं करेइ । विक्कमराया भत्तो वीरजिणं वंदइ महाभत्तीइ । तत्थ वि विज्जासिद्धो विक्खाउ ।
वीरचरित्तत्ति(?) । सच्चउर जिणभुवणं तिन्नि सयाइक्कमे उण पणसय पणयालहिए वलहि भंगम्मि परि(र)चक्को(?) । वंक(?) पम कालाउ ।। ३(?)
उ(तउ ?) तिन्निसए पणसत्तअहिए वलहीए सिलाइच्चा राया। रवेसिद्धा पउ समावत्तो कह-वगयं पत्थियदिसाए अणारियचक्का चक्कीव गदाजपुरे रवलीवराया वीसलक्ख आइवे असीय लक्ख फारक वे भेग मागं देसाणदेसं चलिया वहवे परि(पुर) पुट्ठण(पट्टण) सत्रिवेसा रखया । मज्झिमपं(ख)डम्मि मिच्छिद्दिष्ठिरूवाइ दिसो दिसि गमिस्सई(इ) ।
Page #37
--------------------------------------------------------------------------
________________
[371 मूलत्थाण-विज्जनाह - चक्कपाणि-सूलपाणि-सारंगवाणिणो दाहिणी(ण)दिसं गया । पलाया असुराहिवई । वलहीए आसो पुनिमाए आरब्भ छम्मासं ठियं । रयण माणिक्करहा समुद्दपइट्टा । सोवनिउ रहो सिरिमालं पइट्टो । अन्ने वि वहवे जिणिंदा सम्मद्दिट्ठि गया देवया देव(?)गगणतलंमि उप्पझ्या विविहट्ठाणेसु । बहवे देवया आएसदाणेणं पायालं पइट्ठा । विमलगिरितित्थाउ सम्मदिट्ठिदेवयाइहिं निद्धाडिउ। ........सयलपट्टणाई ।। चंदेरी भग्गा ! भवा वि(?)उज्जयंतसेलसमीवे ठिउ । - मलदेवयाए कालं मेह भेउ । मेहनाह निद्धाडिउ ।
गुज्जरदेसंमि ठियस्स असुरोह --- कहं सुरा । ई(इ)उ य भव्वा ? )वरपट्टणे सोवनपडिमा देवयावसेणं पायालविवरप्पवे-हीअ अतुलियबलपरक्कमाए वद्धमाणपडिमाए वालणच्छंखलीवराउ(?) पडि - तरे सहस्स ल बंभसंती उहिनाणोवउगा(गे)णमानाऊण चक - राइसत्थेण ताडे । पलाउं लवणभूमीइ पडिउ। सेसो खयं गउ । जमुणा रहं छड्डो । इत्थ तरे उलखउर अहिवई खुरसाण तुरयलक्खदससंपडिगुडो(?) व(त)क्खसिला पडिभंगं काऊण आसमुदं पुव्वपच्छिमदाहिणादेसचूडणेणं ।
इत्थंतरे महावीरतित्थे जोयगरा सम्मद्दिविणो निद्धाडिस्संति । पंच्चतं देद(व)या(?) पसग्गो नियदेसा एसो का ------- तस्स सत्त संतइ पउमा तन्ना समदिट्ठिणो खया । सत्तसयकुहा- उसग्गे किन्हअमावासाए नियसत्थेणं कालं गमिस्सति । कुसुमवुट्ठी । धणयसमागमो महामहिमो सुमुहुत्ते विसेसेणं । गईउया(?) ! कारशरदेसाहिवडे महुराइमज्जदेसमज्जगउरयगेउरं दंडेइ लच्छिचउकंतु गिन्हई । सोरटुायाइ सच्चं भजेहा(?) । सद्द ऋण(?) मज्झगउ ।
संपत्ते सद्दडरे पंचायणसद्दविदाणो । खरनहरफरिसहत्थो पुव्वत्थलक -महिगोलो ।। संखुइंजह कवलण विप्पुरिहमहो जपइ सिंहो । पलाईया सव्वे उत्थाल - सद्दो |९||(?)
घो[सि]—याणि मंगलतूराणि भ-[ग]वड निव्वाणगल(त)स्स वाससहस्सेमा-वस–से ॥
इत्थंतरे गउडदेस से) वेस जाजउर राया म( ग? यवई महाबलो—हासतोसि -~-लपट्टण छम्मासे सत्तकोडिकंचणसयाणि दंडी(डि)ऊण सव्वउ—हकरेइ । कह
Page #38
--------------------------------------------------------------------------
________________
[38] पडिमा नाऊण चेईहरे खणणस्थ वारंतस्स को- -पंचायणे गुलगुलंती हा गयणयलं उप्पडितो सयुहमवडिउ(?) भंजिसइ गयवइदलं । गयवइ वेसरो सम्मुहो। उद्धट्ठमाणो कीलिउ सत्तदिणे, अट्ठमदिणे नमंसिऊण भत्तीए सट्ठाण(ण) गमिस्सई। अन्ना इउ य सट्ठाणगएण वीरपडिमा कारिया पूईया य । तत्थ वि अंबवणे - सती वाविउ ।
__इत्थंतरे दाहिणनरिंद(दे)बहवे सिरिमालपट्टण पट्टणायारपुरम्मि तिलंग -चवड-लाङ-रटुउडहिवा बहवि य बला नमंसिउ —। इत्थंत[रे] कन्नउज्जनरिंदो सोमसंभू अरिहंतपडिणा(णी)उ नम्मयाइ पज्जति जिणसासणं(ण) पडिणा(णी)उ गोविंदारियेहि सच्चउरट्ठाणे सिरि वद्धमाणविज्जाए निद्धाडिउ । ई(इ)उ य । इत्थंतरे
सिसर(सिरि) कन्नउज(ज्ज) सामी, नाहडराया तहेव विक्खाउ । सम्मद्दिट्टी[ए]सो पभावगो हुज्ज तित्थस्स ।। तउ आमराय पुत्ता धूमरायप्पमुहा अणारियत्तणं पत्ता । बहलीमंडंव खुरसाणगज्जणं भुज्जई अहियबलो । दूसम वारुण वट्टइ अणारिउ जणवओ सव्वो ॥ १ ॥
बहुचोर चरडस(स)कुल-उवद्दवे जणवए वि सव्वे वि । मेयं सहा(ट्ठी) वरिसाउ सुरपुज्ज ।
इत्थंतरे अज्जखउडारिया सच्चउराउ विजा(ज्जा)सिद्धा भेरवाणंदो जालंधरम्मि महाभैरवी विज्जावोला(वलो) सम्मदिट्ठि समणोवासगाण वाणमंतरो उवसग्गे करेइ । सत्तं(?)कयं वारसवरिसा । तउ अज्जसिद्धसिरसा चाउवन्नसमणसंघजत्ता सिरिमालपुराउ अट्ठाहियामहिमं कुणंतो संति घोसिऊण उग्घडिउ वीरपुरम्मि । छमासे साहिए सिद्धविज्जो भेरवाणंदो आइट्ठीए आनिऊण मुक्को निग्गहिओ । सो वि वाणमंतरो ऊसवो कउ पुणरवि सच्चउरंतिय । इत्थंतरे चयसअभिहाणे गहियपुरो ॥१३||
___पवेइ(य चेइ ?) हरमज्जे ठि(?) पुष्कल वदुच्च गज्जनाणेण च विणारिहंतेण(?)निद्धाडिउ । अणसणी(णे)णं ठिउ, वच्च(द्ध ?)माणभत्तो || १३ सिरिवीरतित्थ व सच्चवउरतित्थं मियं(द) सट्ठीवरिसाउ सुरपुज्जं ।
इत्थंतरे हथिणाउराउ विज्जासिद्धो भैरवाणंदो जालंधरम्मि महाभैरवी विज्जाबलो सम्मदिदिसमणोवासगपडिणीउ वइरिपुज्जो(?) ।
Page #39
--------------------------------------------------------------------------
________________
[ 39 ]
इत्थंतरे हथिणाउराउ विषाद्वाणपुर अरिहसासणघोरविज्जाए कण्ह अमावसा [ ए सु] साम्मि निच्चं हुणणं करेइ । विज्जं साहिंतो सरिसवेहिं होमं करेइ । इत्थंतरे अज्जखउडारिया सच्चउर (रे) से साहिए सिद्धविज्जो भैरवाणंदो आइड्डाए आ (अ) इ निऊण मुक्को निग्गहिउ । सो वि वाणमंतरो उवसग्गे करेइ । सुन्नकयं वारसवारिसा तेउ अज्जसिद्ध -- चाउवत्र समणसंघजुत्तो सिरिमालपुराउ आगउ । अट्ठाहियामहिमं कुणंति संति घोरि (सि) ऊण अग्घीदउ वाणमंतरो ऊसवो कउ पुणवि सच्चरं ठियं ॥
इत्थंतरे – अभिहाणे गहियमुग्गरो ॥ १३५० चेईहरमज्झे ठिउ | पुज्जा(क्ख) लवट्टव्व गज्जमाणेण व विणारिहंतेण (?) (ठवणारिहंतेण ?) निद्धाडिउ । अणसणेणं ठिउ वद्धमाणभत्तो ॥ १३ ॥
सिरिवीरवि (ति) त्थहालणे (?) पडिणीए सिद्धराय-पवणराए विक्कमक (का) ल ८६० तिनि दिणे जक्खेण कीलियव्वं । भए जाए। तउ ग (न) मंसिऊण गमिस्साई ॥१४ वाउड वसुभवे सजोगराए य दुट्ठचित्ते य अ - ए दहणकाले सो चेव य इज्झमाणो य संतो विणीय हिउ नमसिही वद्धमाणजिणतित्थं
अत्थमियबलो य व लोय भयव (वं) सच्चउरे जय [3] वीरजिणो ॥ १५ ॥ अह उद्धर ईसाणे कासी अहिवो महिंदसीहो य । वेयालबण पुणेो महाबलो हिंडए भरहे ||
पत्तो
मालवदेस भुर्वमि
गुज्जर मलदेसाई । भंगं काउं पुणो वि सच्चउरे द (दु) द्धरिसदणव (?)- - जक्खराउया अट्टहास (सं) कुणंतो अणा । से सहसभुओ हिक्का - खं कुहाडो पणमिऊण वावास पसच्च ( ? ) तित्थ पडिणीउ गुज्जरभंगं करि (रिं) तो ईसरविहुलिंगाइवाहणसीलो सो ( स ) च्च[ उ ]र आसन्नपएसे फुट्टनयणो जक्खराएणं सद्दाविउ- "मए नाहस्स पडिणीउ वि करुणाए मुक्को" । बलाणगविधं काऊणगया वि पुणो देवसहस्से वि (हिं ? ) परिवुडं वीरं विम्हियाहियउ कालियदंडो मासिही सिग्घ । लोगुत्तरजिण चेईय विद्धंसणे हेउ दिन्ह उत्ति लोईय अग्गी धूमेणं कालवयणुत्ति ॥.... जिगराया वि पुणो किती (?) नयरी य सामिउ पबलो आइच्चभत्तवि(चि?) त्तो | आयइदुट्ठहियउ य सिंहदुगं गज्जैतं पु (प) फालिय गयणचक्कभग्गहेऊ सो वि पलाउ ठाणे ठाणे वीरच्चणजुत्तो ॥ २०
इउ य कोलापुरे महालच्छीगणकंवा । त्यासो ? राया । तस्स सुउ नरसिंहदेवो
―
Page #40
--------------------------------------------------------------------------
________________
[40] राया । तस्सावि सुउ सिंहं हणा(णि)ऊण सिंहविक्रमदेवो छत्तीसलक्ख कन्नउजरायमेहापरबलो परमारवंसुब्भवो । सो वि तित्थ _लिउ सिरिवद्धमाण(णं )सच्चउरे चलियकुंडलाहरणो । दव सयं----मंगलतूररववह(वहि)रियं व(ब) भंड(ड) पिच्छिऊण जलपुहुत्तउज्जंस(?) —वा । सो वि गुज( ज्ज)रसं( खंडं भूयडस्स दाऊण पडिनियत्तो । जयउ वीस(रु)त्ति विक्कमाओ मत्रेण देसाहिवो आसलक्खड़गजुत्तो रुद्दज्झ(1) ण परो गउडाइदेसतिलिंगवगाहं भुंजणपरो चाउवनविद्धंसणोच्छुरय(त्तुरय) खुरु च्छलियरेणुगयणयलो हक्किउ जक्खेणाइ जूलंति आसंपुच्छाई(?) हत्थीहि म व (च ?) चइ तुरएहि न चलइ सुहडो हि न—इ । धवलेहिं कि(किं) पि वालिही अ(अं ?)गुलं गिन्हिऊण सद्धाण कडमाणपुरे । (?)
___तत्थ धोरअंऽधयारनिसापलायणपहुणे गहिय कट्ठज्झु(ज्झ) यहत्थो वेत्र(विनवे)इ। बंभसंति जक्खरायेण दंडेणं ताडिउ । त अ(अं?)गुलि गिन्हिऊण हम्मीरराउद(दं ?)डप्पणामेणे वरिसेणं आगउ वद्धमाणं णमंसिऊ[ण] गिन्हिऊण गउ नियअंगुलं वि दावेह । तस्स पुत्ता वि एवं करिति । केहि वि न करिस्सते(स्संति?)तउ कडमाणपुरं रयत्थलं । वर(?)
इउ य मालवराया वाराणसीराया सिरिमालविद्धंसणट्ठाए गच्छमाणा आसायणं करेंता भगवउ वद्धमाणस्स निविडवंधण वु(ब)द्धा आरसंता नमंसिऊण पडिगया २२ । मालवराया मा - पक्खवसाउ(?) गुज्जरदेसपड(डि)णीउ सच्चउरप्पएसे खडियकवालो(?) कालं गमिस्सही ॥२४॥ इउ य-दुल्लहराया वि सिरिमालपुरे देवराया यं) हणिऊण वेलंविदणकरणजुत्तो(?) लाविआणीया(?) छम्मासे जाव सच्चउरे वद्धमाणनमंसणं काऊण सट्ठाणं गउ ।।२५॥ विक्कमओ १०२९ । विक्कमउ १२४७ इयच्छिय - णाउ(?) । चेउ(?) दस दिसु। उत्तरेहि आसवई निद्धाडिउ ।।२६॥१४२६ । चउदस बत्तीसे मालवराया पलाणं कोरिह ॥२७।। १५१८ ।। पनरसएहिं अट्ठारसेहि आसवईभंगो । १५७० पन्नरससएहि सत्तरिवासाहिएहिं आसर्वकविलो सव्वदेवविद्धंसणो बंभसंति जक्खराएणं विद्धाडिसही(स्सिही) मिच्छत्ततित्थाई । सव्वतित्थाणं पडिणीउ पग चेन्न(?) करितो वि भगवंतं पूइस्सइ ।।२९।।
इउ य सोलसवाससए एगूणवीसहिए पहुद्वा(पइट्टा ?) कालाउ एगूणवीससए सोलसअहिए पाडलिपुत्ते नयरे चडले(चंडाल)कुले मेगद(मगह)रायस्स अंतेउरी चित्तवइअट्ठमीए वुट्ठीए(?) कलंकी जाए। तम्मि दिणे महुराए महुमयणभंगो कन्हस्स भंगो वारवईए सु भंगो ईसरलिंगेसु हुयवहो सिद्ध-जक्ख-देवयाण पडिणीए
Page #41
--------------------------------------------------------------------------
________________
[41] समण[भ]त्तपाणं अपवित्तं । विमलगिरि-रेवइ( य)-सच्चउर माग(मा)इएसु तित्थेसु सम्मिद्दिट्ठिपभावेणं अभंगं पूइअ अवणिज्जं । कक्कि तामबद्धरिसिप(य ?) दियआसाण आरुहा(हि)ऊण पावाणुवंधिपुनस्स उदएणं तु पच्चक्खो श(बा?) रसवरिसा एगच्छत्तं काऊण आरिय-अणारियाणं । सोहिऊणं पाडलिपुत्ते नयरे एगच्छत्तं काउं तिन्नि वा(व)रिसाणि जाव तउ पवेसो दे(दि)ट्ठमाण पूयाविस्सई नियप्पभावेण । सो वि सव्वदंसणपरिव्वायगपडिणीउ करभ भो निप्पीलिय जण चउंवि कया वि(?) बुद्धट्टिय लोहसमुद्दो सव्वदंसणा(ण)रिऊ सव्वपुहविजिहाण(जीवाण) संगहसीलो वि अरिहपवयणअकारणरिऊ वाऽएसु भिक्खबद्धसभाए सक्को चलियकुंडलो(ला)हरणो पढमविप्पपइडियावय - णिय(?) पच्छा चुलसी सव्वाऊ चित्त बहु[ल] अट्ठमीए भासरासियम(ग)ह पज्जते । गावीरूवं अन्नह उव्वाहए सयाउत्ति । - भोहंति कुलि(लि)गा चोरेहि एया विलप्प(प्पं)ति ॥१॥
राया ऽमरेहिं दलिया गामा होहिंति नाम मित्ताउ । तस्स उदाएणं भरहं होत्था । वहुपक्खपडिवत्तं । हिंडंतो दट्टण पव वि थूभे वनंददव्वस्स(?) । जाणित्ता खं णिज(ज्ज?)णथूभे तलेहिहा दव्व(व्वं) । पासंडो फेडिहा भजेहि करेहि साह पुण भिक्खपावोहभोगवतों वीरहिडेवया तइया । वुच्छाहीपुरसच्चसाणेणंगगेरुप्पवाहेण । सत्तरसउ तत्थ दिणे मेहो वासिही निमंतं । साधणपरियणसहिउ बालसिवदवाणिकयनिचउ पुणरवि सो साहूण गोवाऽमिरोहणं कारेऊण मग्गिही भिक्खभागं अइवुद्धो पावपवुच्चो(?) आइरिउ महघ पाडिवर सकप्यववहाछार( हार)जउ काउसग्गेणं पुणो सक्केणं धाडिउ वेन्तो(?) सिरिवीर भत्ती हज्जा कक्की मिद्धाडदंउउत्थिलि(?) जय जय जय सुगंधवासविसुद्धवक्ने सुवनाइवुट्ठी इक्खागुड वे दत्ते राए महाबले महासम्मदिट्टी ।
पसरियजिणसासणप्पभाए एगच्छत्ताअरुहधम्मे दत्ते एगीभूए अरिहदसणे खयंगए मिच्छत्ते । दत्तो य पइदिणं चेइहरं अहिणवं करिस्सइ । सव्वतित्थेसु पहावणे(गे?) सच्चउरे वद्धमाणजिण जम्म सिही(?) उक्किट्ठजिणालया तत्थ वि मिच्छादिट्ठिणो वहवे प्पडिवित्ता व(ब)भिया-परिब्वायगा गहवयणा ।।
तइया इंदुवयारा, दिन्ने धम्मस्स ग-यमाहप्पो । बहुलोउजिविणभत्तो, काही साहूण पूयाउ ।। सो दत्तो महाराया, काही जिणभुवणमंडियं होहा(ही ?) । सेय अवहीउ ससाणो होहिंति सुव्वइणो ॥
Page #42
--------------------------------------------------------------------------
________________ [42] तम्मि दिणे हेममयी पडिमा पच्चक्खया य पूइज्ज कंचणमणिआहरणेहि सोहियं / वीरजिणवण(?) सच्चउरे पुरहाणेए पभावग्गा धम्म मुयउ(- .) वला चउदससद्धे सोलसद्धे च तित्थयणरकया(?)। जिनुद्धार नूणं काही सो पुत्रचंदसिद्धीया। दुसहस्से चउ पंच य नव सहकारेण विति / विवहरणे किं तहावे समाणए सुद्ध करिस्संति / विमले दत्ते वि हु स चारुदत्ते वि तं बिति / / 2 दत्तसुउ जियसतू होही तस्स नियमेह घोसन्ति / सच्चउरा वीरजिणं विसेसउ विणयत्तयणयं // 32 // इत्थंतरे // 819 वियचंते मगहारिहिवइत्थपएसेणोयणालाणो // 34 इग इगवीसहए सद्धि पडेलि दुन्ने नरिंद पउमत्ति(?) | आव्वइहा इगचिते दुढे विहसंतवेत्थ वि / / 25|| चउरो सहसअहिए जियसत्तु नरवरो वि दुढे वदंडोहसच्चदेसे जक्खेणं ताडए सिग्धं // 26 // वासट्ठारससहसे अइक्वंतीसु छठ्ठीए / अणपत्रिय पणपानिय कयपाडिहो(हे)रविहियनिच्चमंगलरवे / पयडिय अणुदिणुमहूसवो वा(ठा?) विही ताव उसप्पिणीए दुसमसुसमाए वियवंताए दुसमाए गए दुसमसुसमाए सिरिपउमनाहतित्थे सम्मदिट्ठिदेवयाभिउगा(गे)णं पयडिज(ज्ज)ई विसेसउ / पुडलतित्थे धम्मट्ठच्छेए अणारिए वि पूइज्जई // 27| ति(तोत्थ अणारिए वि पूम(य ?)णं / एवं मिच्छद्दिट्ठि परिवीय ना(?) (परिवायगा?) ||10|| नमंसिऊण गया // 57 // दो वि मिच्छत्तचक्किणो तित्थपडिणीयाभा सद्धिया एव / / 5811 सम्मदिट्ठिजक्खेणं परा पूआ सोमन्त्राणं सक्कि(?) तित्थेसरेनिव्वुए तित्थवुच्छेए अणायरिए वि पूयणं // 50 // सुव्वयतित्थे // 51 / / अममतित्थे // 52 // एवं सव्वे // 60 // न सखं(संख) बेमि जा साहरम्मि तित्थगरे सुक्खपूयट्ठज्जाए(?) एवं सपुहुत्तविसेसउ अतुलियबलमाहप्पविसेसिउ जयइ वद्धमाणोत्ति / एवं सुणिऊण नाहडराया हरिससारनिब्भरो सट्ठाणं गयउ। तिकालजिणच्चणपरो अन्नावतित्थाई फासंतो जिणसासणपभावगो सिरिगुणसुंदरसमक्खं कयअणसणो सुगइ(इं) पय(गओ ?) / सरु(रू)वा त(ति)त्थस्स माहप्प(प्पं) / पढमाणुउग्गे सोलसमज्झयणं // छ / छ / शुभं भवतु || छ / /