________________
इत्यत
[14] सहस्सनरिंदसं[ग]ए निक्खंते। च्छट्ठस्स पारणं बारवईए नईए नयरीए वरदिन्नस्स नरिंदस्स गेहे संजायं । जाईसरणं जायं । पुव्वभवं पिच्छइ । अरिट्टनेमिपडिमा मए पूईया तं सव्वं । जाय (जहा) य पडिमं आराहेइ तहा भगवंतं वंदेइ । चेईयं कन्हो उद्धरइ । वीसं कोडाकोडीए पडिमाए जाया ।
इत्थंतरे सव्वजायवेहिं पुणो वि रहनेमी सव्वसिंगारभूसिर समाणीउ उग्गसेण तोरणे मंगल्लपु(घु ?) टुं करेइ । जाव राइमई सयंवरमाला हत्थगया चिट्ठमाणा एव सद्देइ -"खीरपाणं गहिऊण सिप्पहडे वमिऊण रहनेमि पउंजेसु, अणुजाणह गिण्हसु । पच्छा विवाहेमि" । "एवन्ते कहं वंते गिण्हामि ? अहमवि वंता अरिट्टनेमिणा।"
वंतुं(तं) इच्छसु(सि) आने(वे)उं सेयं ते मरणं भवे । अहं च भोगरायस्स तं च सुसु(सि) अंधगवण्हिणो । मा कुले गंधणा होमो संजमंमि(नि)हुउ व(च)र ॥ जइ तं काहिसि भावं जा जा इच्छसि नारीउ । वायाविदु व्व हढो इट्ठियप्पा भविस्ससि ॥" पडिवोहिउ भगवया सह निक्खंते ।। (उत्तरज्झयणे)
रेवयम्मि पंचमुद्देसो ॥ नमि(?)।
-------- --- तहा वा(य?) उज्जिलसिहरम्मि अरिष्टनेमिस्स अणंते उववत्रे । तं समसि (समयंसि) सक्के णं वजेणं गिरिसिहरस्स मज्झं उठेंकेइ । तत्थ णं दसधणुहप्पमाणपइट्ठिया अरिष्टुरयणमई अरिहनेमिस्स (पडिमा) कारिया ठाविया य । तत्थ सन्न(तमंडवा । मंडवंसि अट्ठत्तरसयअंसा । तत्थ सव्वरयणाहरणहूसिया वारस सहस्स देवीउ पोरसीए नच्चंति । महा(?)(तहा)तत्थेव सव्वम(न?)ईसि रावणं सव्वतित्थमयं अणेग अइसयाभिरामं हिच्चं(दिव्यं)गइंदकुंड डं) कयं । माणुसखित्तमहामई(नई ?) सिरावा(व?)ण जत्थ न्हवणं ति विउव्वंति । उ(अ?) सुरेहिं न्हविज्जइ. विसेसउ पन्वतिहीसु, सव्वमं(?)(मन्त्रं) नट्टगीयमंगलरवेणं आराहिज्जा(?)इ सके। पडिमा दुप्पसहंते इंदाएसेणं वेसमणपूइ(य)णिज्जा । तहा गइंदकुंडजलस्स गंधफासाउ भूय-पेय-वेयालाउ दुटुंत(ट्ठवंत ?)राईयं धम्भावणिज(ज्ज) रागदोसावलेवेण विलि[आ]आसन्नभवसिद्धियाणं कंचणबलाणएसु सेहिं (?) सुरेहि अप्पट्टाए वहवे सिद्धपडिमा ठविया । सिद्धो जक्खो कुवेराइट्ठो देवच्चणे कुसुमाझहणं कमलारुहणाइ करेइ । तत्थ कासणउभब्वा आसन्ना पर्य मुच्चामो पमो (?) प(ए)यं महातित्थं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org