________________
।31]
ताणं तवोविहाणं चरणं करणं[च] चेई(इ)यं बिंबं । चंदप्पहासखित्ते(तं ?)मिव हेऊ आपुढत्तम्मि ।।
चंदप्पहासज्झयणं ॥ छ ।
ते णं काले णं ते णं समए णं दक्षिणावहे भगव(व)ते चंदप्पहे कल बवणम्मि समोसढे पाइवत्रुगुणेण(?) नासिक्करं । गोवद्धणे वंदणट्ठाए समागए । इत्थ गोयमा ! सदेवमणुयासुरम(स)हाए गावी आगच्छित्ता नियकम्म पुच्छइ। भा(भग)वया सद्दावित्ते रक्काइ कागिणीए जं चरि(र)णं पुव्वभवतवे वे(?) (चे?) कए, तेण बहुकम्मेणं नवमे पुव्वभवे तिरियगंठी । आसन्नमसव(? भव ?)बद्धं कम्मं वे(चे?) दासत्तं तिरियत्तं भिक्खुत्तं पावए य रिणी । एवं पडिवोहिया अणसणेणं अट्ठारसहि दिणेहिं वेमाणिया जाया । राया वि निक्खमिऊणं बंभलोए कप्पे[दे] विदो जाऊ(ओ)। तेण वेलाए कारियं । जत्थ कोलइ तत्थ वर बं)भगिरी भन्नइ । जीवंतसामिपडिमा मज्झे रयणपडिमा । तत्थ समए गावी अमय(य) झरंती, एयाए गोदावरी सारणी जीया ।
तउ कमेणं [पवण जय भारिया अंजणाए आराहिउ, तीसे जिन्नुद्धारो । तउ णं राम-लक्खण-सीयाए चउरो वरिसा आराहियं । तउ कइया वि हस्थिणारे देवीए कुंतीए पुत्ते सद्दावित्ता ए अग्ने(ग्गे) या पवेसाणकालं(?) । नारयरिसिणा पुव्वभवनिवेयणो(णे?) तिन्नि रुय(?)सद्धि वंदिए । चउत्थं काऊणं चंदप्पहसेवणेणं जहिला जुहिडि)ले जाए । वउ सीलप्पभावेणं विइलेवावणेणं सया पूई(इ)यं । उद्धरियं पंडवेहि वारसमे वरिसे जदूकोरियच्चा(?) । तत्थ जालामालिणी सासणदेवी उववन्ना । तव्वसेणं जीवंतसामिपडिमा उववन्नगपइट्ठिया सिरिसमणसंघे[णं], तद्दिणाउ आरब्भ उदिउदियमाहप्पं चक्कि बलदे[व] वासुदेवपूयणिज्जं । जाव हरी राया । एवं असंखउद्धारा । तउ परं हरिवंसुब्भवेहि उद्धरियं चेईयं पडिमा वि समुद्धरिया।
___ तउ पंडवेहि पूइज्जमाणा चेड़गनरिंदेहि(ण) उद्धरिया । अउ परं कन्हदेवेण एय वज्झावहसम्स(?) अरयस्स वीस सहस्से वियकंते सयं देवीमज्झाउ चंदप्पहपडिमं गिहिऊण नियभुवणे गिहिस्सइ । अयर नव कोडीसयं छावट्ठा(ट्ठी) लक्खा छव्वीसं सहस्स(स्सा) जाव एयं तित्थं विज्जाहरनमंसियं विज्जानय चक्कवालहेडं
विजयजक्खपूइउ तित्था त्थु )द्देसो ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org