________________
[21] एवं ति अट्ठसए वलहीए सिलाएच्चो जक्खदिन्नविज्जाउ गयणं(ण)ट्ठियआसो विमलगिरि-उज्झिलाइ जित्रुद्धार कारउ, अट्ठ पण ण (?) याले कालगउ भुवणवइइंदो । इत्थंतरे तित्थगरक्खणेणं वेसमणेणं उज्जिलसिहर-विमलगिरिम्मि । तउ परं पइट्ठाणवइ-सालिवाहणेणं नव छन्नुईए जिनुद्धारो । तउ परं तेरसि सट्टे कन्नउज्जामनिवेणं जिनुद्धारो । तउ णं सोलसपन्नासे गुज्जराहिवइ उद्धारो सज्जणेणं काही । तउ परं दूसम(मा)वसेण अणारियदुग्गंधाइपराभवेणं कलिपरिणामवसेणं अदिट्ठाइसए तित्थे दो सहस्से दास महिए द(य) अ(उ)द्धारो । सो वि दत्तो विदेहे वलदेवो सिज्झ(ज्झि)स्सई ।
विसहस्सं जियसत्तू । छ सहस्से दमघोसो । अट्ठसहस्से नयवाहणे। दुवालससहस्से पउमो । अट्ठारससहस्से पुंडरिउ । वीसब्भडि(5)हियसहस्से विमलवाहणो।
जिन्नुद्धारकरा इह सव्वे आसनसिद्धिया जीवा । गोयमा(म) ! भरहरिव(क्खि)त्ते उववज्जिस्स तह सिझंति
(उववज्जिस्संति सिज्झंति) ।। इगवीससहस्से वियकंते धणुसहस्सुद्धे पव्वयराए । तउ परं अणु(ण)पत्रिय-- पणि(ण)पनिया सि(वि) चिरं कालं पूय(इ)स्संति ||
पुंडरीयज्झयणं ॥ जउ य इत्थ विमलगिरिम्म सिद्धखित्तं आ आ )इतित्थं मि(सि)वखित्तं तित्थरायं तित्थसु( म )उडं आ(अ)णाइनिहणं सिद्धतित्थं अभिहाणं । भागीरथं पुंबिड)रियं सित्तु(त्तुं )ज्जयं । एयस्सि अवप्पि(प्पिणीए नामाई (इं) । एअम्मि सिहरे पंचकोडीसहिउ पुंडरिउ सहि(सिद्धि) गउ । नमिविनमी अड्डाइज्जकोडिसहिउ, दविड-वालिखिल्ल दस कोडी, भरह पमुह असंखकोडाकोडी, सगराईआ कोडीए । मासिएणं सिद्धा जा सुविही । तए णं हरिवंसुब्भवाणं कोड(ड)कोडी सिद्धा । राम-सुग्गीव-विभीसणाईया । वीस कोडी सिद्धा। वाली पंचलक्खपरिवुडो सिद्धो । खेलगा[य]रिया संब-पजुव( पज्जुन्न )पमुहाउ अद्भुट्ठाउ कोडीउ उज्जिलसिहरम्मि सिद्धा । राइमईपमुहा नव कोडी यउ (?) सत्त सहिलक्खा। सत्त सया ज्जा(जा)यवाणं रेवयसिहरम्मि पत्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org