________________
[ 5 ]
हवणसमयम्म कुंकुमससियजलवहुलसमयम्मि गलियपडिमे संघो अभट्ट । कोव (वि) ढढराभिहाणे (णो ) सावगो मूलसुंकच्छेयणो (?) उट्ठही ते खणं (तक्खणं ?) जलणेणं पुराभिओगेणं । ताराउर - वलि (ल) ही अमरउर- वसंतउराय चाउद्दिसीए बारस जोयणाणि भासिही । केवलं आइ- पुंडरीय पाऊआउ चेयरुक्खमूलपडिमा संतिपडिमा तहारुवा तत्थेव द्विया सुरपूयणिमाणा ।
इत्थंतरम्मि काले वट्टमाणे महैस्वर( ? ) नयरे वयरसामी दसपुव्वधरो आगमिस्सई । विमलगिरितित्थ निग्गयाउ परिसाउ । वहवे परिवोहियाउ । इत्थंतरम्मि वेग्गरंगियमाणया (सा ? ) वट्ठी (?) पुच्छई गिहीणं करविहे आरंभे हलखुत्तम्मि भूमीए कमालां सयं (?) पुणो
"जहा णं सोणियं तेसि भरहद्धं चेव वुड्ढई चक्कक्खयम्मि मग्गम्मि वासा वासासुं गिन्हई |
जहा णं सोणियं तेसिं भरहं चेत्र बुड्ढई । भावा चैव गच्छमाणीए सपत्तीए मंडलं ॥ (?)
जीवाणं सोणियं तेसिं जहाणं लवणोदही ॥"
इच्चाइ सुच्चा विरत्ता अप्पाणं निंदमाणे धम्मोववायं सारं पिच्छइ । आरंभ काऊण मुसा - अदत्त- मेहुणं अइसंकिल ( लि) ट्ठ चित्तो सुज्झ ( ? ) इ बुज्झ (?) वा वि) मलस्स जत्ताए ।
जावज्जीवं पावं पंडियमरणेणं (ण) जइ मरिज्ज तहा । ज्झायंतो सित्तुंज्जं सिज्जइ वुज्जइ पुणो कमसो || अत्राएण (i) दव्वं वतो निच्चकूडसक्खिज्जो । ज्झायंतो सित्तुंज्जं मुच्चा (च्च) इ या (पा) वाओ सिप (घ) यरं ॥ अप्पिज्ज (ज्जं) अब्भक्खं राई भोयणं च भु (भुं ) जंतो । सित्तु( त्तुं )ज्जयसेवाए मुच्चइ पावाउ सिघ ( ग्घ) यरं ॥
भट्टिया वि जीवा कललहि वेट्ठि (डि) या अविशु (सु) द्धसुई । रोराता (?) पुण जीवा जाव नि(न) पिच्छ (च्छं) ति विमलगिरिं ।।
विमलगिरि माहप्पं वखाणए "कोवि आसन्नभवसिद्धि संपइ उद्धरिही
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org