________________
[4]
५० ॥ अहं ॥ नमो दुवालसंगस्स ||
तेणं कालेणं तेणं समएणं भगवं वीरे वद्धमाणे चउदसणसहस्सीहिं सदेवमणुयासुरासुरेहिं परिव (वु) डे सोरट्ठयम्म देसे विमलगिरिम्मि पियालुचेइयदुम्म (म) स्स - हिट्ठा सोहम्माहिवई निम्मिय समवा (व) सररो (ण) स्स तित्थकरपे (ढ) यम्मि समोसढा (ढो)। भुत्रण - जोइ - वेमाणिया तित्थं पभाविति । भगवंतं तित्थपणामं काऊण थुणंति पभ ( ? ) सिरि समणसंघतित्थं जयइ ।
त्यादि ।
"तिउलुक्कतित्थमउडो विमलगिरी जयइ विमलभूमी य
जत्थ ज (जु)गाइ जिणं ( जिणेणं ?) जुगाइतित्यं समखायं ॥"
एवं तित्थमु(थु)णणं काऊण करि (रिं)ति पढमाणुड (ओ) गं । "धणमिहुणे"
" जाव ज ( ? ) लवणे बिंदू सव्वट्ठे ताव एय पं(पुं) डरी (रि)ए ।
काहि बिंदु संखा असंखसिद्धा य पंडुरीए( पुंडरिए)।"
तं सत्तावीसगुणलक्खातु (उ) कं (?) बालबंभचारिणीउ सिद्धिं गयाउ उक्कोसा संखगुणाउ ।
अत्रे विपु[ [वि] वइणो उसभस्स पहुप्पए अखिज्जा । जाव जियसत्तू ( तु )राया अजियजिणपिया समुप्पन्नो ||
गा (गंगा एई (ई ) बिंदू जावई (इ) या तत्थ तत्थ उद्धारो । असं (स्सं ? ) खो पुंडरीए, जो सगरो चक्कवट्टी य ॥
एवं उद्धारेहिं उवसोहेमाणे असंखइखा (क्खा) गवंसनरिंदकोडाकोडीउ सिद्धा जाव सुविही अरिहा । तित्थच्छेए अंतर (रं) तित्थच्छेओ । इउ य पुणो वि तं चेव मल्लिएसु असु कालं ति सेसेणं (?) उच्छेउ। एवं संती चक्की च्छखंडाहिवई सयं विमलगिरिम्मि पासायं काऊण उसहपडिमं सेसतित्थयरपडिमं कारइ । पुंडरीयपडिमं सिद्धिकलसं पट्टवेइ । सं(स्) यं जीयंतसामिपडिमं चेईयहरं कारवेइ अभियकु (कुं ? ) डं । जा चेईयहरं । जा रिट्ठनेमि निव्वाणकाले पंच पंडवा मुणिंदवीसकोडीहिं, तहा कुंती नवलक्खा (क्ख)समणी पडिबुद्धा सिद्धा वइसाहपुत्रिमाए । तत्थ पुंड( पंडु) (?) पुत्तेणं गंधारेणं सक्काएसेणं कट्टुमयं देउलं लेवमई पडिमा पुंडरीओ सुच्चेव । एवं कालकमेणं मह निव्वाणाउ पंच व गए [व] री (रि) स अब्भहिए काले विय (इ) कंते मरुंडदेसस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org