________________
[7]
खेत्ते पुक्खलावईविजए पुंडरिकिणीए नयरीए विमलनरिंद पुत्ते जिणपालिए तेरसमे वरिसे सिरिसीमंधरवंदणविणयए(येण?)उप्पन्नजाईसरणे निक्खमिऊण उप्पन्नकेवलनाणे विहरिस्सइ । सीया वि धाईसंडविदेहे अयलपुराहिवस्स दमघोसस्स पुत्तो कणयकेऊ चक्कवट्टितुल्लो तेरासीपुव्वलक्खरज्जं काऊण निव्वाणं गम्मि(मि)स्सई ।
अउ परं देवाणुप्पिया ! अट्ठसए सिलापव्वे इच्चाइ उद्धारेहिं पवट्टमाणेहि दूसमाणुभावेणं अदिट्ठ सुरगणप्पहाणं सोलसय(?)बाणऊए वाहडउद्धारो । अणायरियपासाउ दो सहस्से दसब्भहिए दत्तो पुत्तो गुणो वि दिट्ठखयरप्पहावं वज्जिय आसायणदोसं तउ दमघोसे विमले चउसहस्से । दससहस्से भाणू । सोलसहस्से विण्हो( ण्हू)। वीससहस्से इंदपूणिज्जा पडिमा । तउ परं सत्तमहथु(त्थु)से(स्से)हो पव्वउ । एवं वायालीसे वियकंते उसप्पिणिए वट्टमा णेहिं(?) सिरिपुंडरीयतित्थं अने(न)न सरिसं विक्खायं हुज्जा । तत्थ खीरधारा-अमयधारा-पुष्कलधाराउ मेघाउ वासं करिस्संति । जाव सयदुवारे पउमुत्तरपुत्ते सिरिपउमनाहे अरिहा तीसपरियाउ निख(क्ख)मिऊण साहिए दुवालससंवत्सरे वियक्ते तिक्कोसुच्चे दुवा ल]सजोयण वित्थडे विमलगिरिम्म अणेगवणस्सईहिं परिसोहेमाणे रायणवणम्मि उप्पन्नकेवलनाणे । तत्थ पडिमा आइनाहस्स ! एवं इत्थ बावीसं तित्थगराणं केवलनाणं । सयकित्त स्स (?)इत्थ पुंडरिए निव्वुए वहुकोडिपरिवडो । एवं अणंतकालं(ल)चक्कसेविउ ।।
पुंडरीयअज्झयण-वीय उद्देसो ॥
गोयमसामिणा वुत्तं - कहं एवं ? जउ य गोयमा ! वेयावच्चगरकारस्स निरुवसग्गया । इत्थ पमायदोसेणं जावडिगेणं मिच्छदिछिरि(रि)खणट्ठयाए सव्वघोरुवसम्गनिर्धांडणाए सम्मदिट्ठीणं पमायरख(क्ख)णवाए सिरिसमणसंघस्स निरुवसग्गया(ए), 'इत्थ पमायदोसेणं' (?)जावडिस्स चरमसरीरया जाया ।
विमलगिरिम्मि तित्थे जिनुद्धारेण होई तित्थकरो । जइ पुण करेइ कालं त[इ]यभवेणं हवइ मुक्खो ॥
एयं सुच्चा गोयमाइगणहारिणो भगवओर वं उ)सहसामिपडिमं पंचहि दंडगेहि चउहि चउहिं थुईहिं वंदत्तए (वंदितुं गए ?)। तत्थ इमा चत्तारि थुईओ - "दु युगादिपुरुषेन्द्राय" इत्यादिका श्लोकप्रमाणा। एवं विचित्तत्थवेहि संसु(थ)णइ गोयमो । एयम्मि अवसरे सोहम्माहिवई तित्थमउडं विमलगिरिमहातित्थं पूयंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org