Book Title: Padhmanuog ni Uplabdha Vachna
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 38
________________ [38] पडिमा नाऊण चेईहरे खणणस्थ वारंतस्स को- -पंचायणे गुलगुलंती हा गयणयलं उप्पडितो सयुहमवडिउ(?) भंजिसइ गयवइदलं । गयवइ वेसरो सम्मुहो। उद्धट्ठमाणो कीलिउ सत्तदिणे, अट्ठमदिणे नमंसिऊण भत्तीए सट्ठाण(ण) गमिस्सई। अन्ना इउ य सट्ठाणगएण वीरपडिमा कारिया पूईया य । तत्थ वि अंबवणे - सती वाविउ । __इत्थंतरे दाहिणनरिंद(दे)बहवे सिरिमालपट्टण पट्टणायारपुरम्मि तिलंग -चवड-लाङ-रटुउडहिवा बहवि य बला नमंसिउ —। इत्थंत[रे] कन्नउज्जनरिंदो सोमसंभू अरिहंतपडिणा(णी)उ नम्मयाइ पज्जति जिणसासणं(ण) पडिणा(णी)उ गोविंदारियेहि सच्चउरट्ठाणे सिरि वद्धमाणविज्जाए निद्धाडिउ । ई(इ)उ य । इत्थंतरे सिसर(सिरि) कन्नउज(ज्ज) सामी, नाहडराया तहेव विक्खाउ । सम्मद्दिट्टी[ए]सो पभावगो हुज्ज तित्थस्स ।। तउ आमराय पुत्ता धूमरायप्पमुहा अणारियत्तणं पत्ता । बहलीमंडंव खुरसाणगज्जणं भुज्जई अहियबलो । दूसम वारुण वट्टइ अणारिउ जणवओ सव्वो ॥ १ ॥ बहुचोर चरडस(स)कुल-उवद्दवे जणवए वि सव्वे वि । मेयं सहा(ट्ठी) वरिसाउ सुरपुज्ज । इत्थंतरे अज्जखउडारिया सच्चउराउ विजा(ज्जा)सिद्धा भेरवाणंदो जालंधरम्मि महाभैरवी विज्जावोला(वलो) सम्मदिट्ठि समणोवासगाण वाणमंतरो उवसग्गे करेइ । सत्तं(?)कयं वारसवरिसा । तउ अज्जसिद्धसिरसा चाउवन्नसमणसंघजत्ता सिरिमालपुराउ अट्ठाहियामहिमं कुणंतो संति घोसिऊण उग्घडिउ वीरपुरम्मि । छमासे साहिए सिद्धविज्जो भेरवाणंदो आइट्ठीए आनिऊण मुक्को निग्गहिओ । सो वि वाणमंतरो ऊसवो कउ पुणरवि सच्चउरंतिय । इत्थंतरे चयसअभिहाणे गहियपुरो ॥१३|| ___पवेइ(य चेइ ?) हरमज्जे ठि(?) पुष्कल वदुच्च गज्जनाणेण च विणारिहंतेण(?)निद्धाडिउ । अणसणी(णे)णं ठिउ, वच्च(द्ध ?)माणभत्तो || १३ सिरिवीरतित्थ व सच्चवउरतित्थं मियं(द) सट्ठीवरिसाउ सुरपुज्जं । इत्थंतरे हथिणाउराउ विज्जासिद्धो भैरवाणंदो जालंधरम्मि महाभैरवी विज्जाबलो सम्मदिदिसमणोवासगपडिणीउ वइरिपुज्जो(?) । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42