Book Title: Padhmanuog ni Uplabdha Vachna Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 6
________________ [6] एयं तिहु ( अ ) णम्मि अपुब्वं" । एवं सोऊण भावडसिट्ठिपुत्ते जावडी चउत्थभत्तियं अभिग्गहं करेइ । छमासे कयअम्बा (?) एसे वहुसंघपरिव(वु) डे तामलित्ति नयरिं(?)आवासित्ता पव्वयसिहरं पिच्छिऊण अट्ठमं करेइ । तत्थ वेसमणाएसेणं अम्बा पच्चक्खीभूया । तत्थ आएसो । तत्थ महव्वए नयरे सहसंवणे दोमासी (सि) एणं भत्तेणं जीवंतसामिं इच्छम्ह । उसहनाहपडिमं गिण्हामि ( ? ) | विमलपुर गाहावइणो धूया विमलमती मरुदेवीए सहा (ह) भगवउ उपहस्स अंवधाई मरुदेवी निर्व्वा (व्वा) मंसि कालं काऊण उसहतित्थे चक्केसरी जाया, निच्चं उसहपडिमं आराहेइ । साय महव्वए इब्भय ! तुज्झ गयस्स अपि (प्पि) स्सइ । सायं तुमं पूइऊण आणिऊण इत्थ सिहरे ठावह । एवं सुच्चा एव्वा (त्था ? ) गउ तत्थ गएणं वसहनाहपडिमा चक्केसरी सिवियरसामि - जावडि-समणसंघा उस्सग्गेणं अप्पिप्पा (त्ता ?) गिव्हिऊण तत्थ गएणं महव्वए महूसवं काऊण दुवालसण्हं जोयणाणं घोसणं काऊण वहुजाण - जुंगि- लंगि पमुहसहस्सेहि वरवरियं घोसितो अभयदाणं करिते च्चावन्नसंघपरिवुडे नट्ट-गीयगंधव्वपूरिए सव्वचेईयाई पूयंते पईट्ठाणपुराउ भिउपुरे आवासित्ता अट्ठाहियं करेई । तणं तामलित्तीए अट्ठाहियं करेइ । उसहपडिमं द्ववेइ । तत्थ काउसग्गेणं अंवाएसेणं सोरउ देवो (वा) गमो कउ । तिरियजंभगे हिं गंधवासं चुन्नवासं पुप्फवासं काऊण तामलित्तीए अंवाकरवियमग्गेणं सिवियरसामि जुत्ते जावडसिट्ठी गच्छइ । पहे काउस्सग्गेणं कुंजठाणं पत्तो । इत्थंतरे वयरसामी सिरिसमणसंघपरिवुडो आगमिस्सई । काउस्सग्गेणं जक्खं निद्धाडिऊण उपरि गंधोदएणं अभिसिंचित्ता जंभगदेवा वेमाणियदेवा जोईभवणवासिणो अट्ठाईयं कुणंति । मज्झं निव्वाणाउ पंचसए अट्ठहतरीए वियक्कते चित्तवइ अट्ठमीए विमलगिरिं मतू (?) (म्मिउ ?) वरि पइट्ठावणं काही । ताडियाउ दुंदुहीउ ? सवत्त (त्थ ?) वासं रयणं (ण) वासं, विज्जाचारणसमणा मूलपडिया (मा) अइपट्ठिमा (?) पूईया सक्कारिया । सिरिकलसाभिहाणा पुंडि( ड) रिया आइ - स ( सं ) ति पडिमा कारिया । वइरसामी सट्टा गमिस्सहं । तप्पभिई जावडसिट्ठी कयमहूय आवासो सव्वतित्थपभावे (व) णं करितो चेयं कारवेइ सुवण्ण-रयणेहिं । सोरद्धेहिं पभावणं करितो अंवाए सेणं अट्ठारस पवहणाई अचितियाई आगमिस्सई । मज्झं निव्वाणाउ पंचसय चुलसीए वियक्कंते धयवडारुहेणं अज्जरक्खिएहिं समणसंघपरिवुडे सुपय (इ) ट्ठिए चित्तवइअट्ठमीए मज्झन्हे वि पडवत्थेगेणं (?)जखे (क्खे) गं पहासखित्तट्टिएणं अवसरं नाऊण उप्पाडिऊण सीयाकलत्तसहिउ जावडसिट्ठी खीरसमुद्रे गंगाहूदे पखित्तो । सो कालं काऊण महाविदेहे Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42