Book Title: Padhmanuog ni Uplabdha Vachna
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
[ 22 ] इच्चाइ सिद्धवाणं तिहू(हु)यण अन्नत्तरि विह माहप्पं । सिरिपुंडरीयतित्थं गोयम ! फासिज्ज सुक्खट्ठा ॥ सव्वाउ वि नईउ गयंधकुंडम्मि जत्थ अव[इ]ना । इंद्र(द)गवणाइरुक्खा उज्जिलसिहरम्मि आइट्ठा ।। दिव्वं रेवयसिहरं दव्व(दिव्वं ?)कुंडं अरिढुवरनेमी । दे(दि)व्वो पहावो भयंव(भयवं) ! लह[इ] तिसु तुहुत्तसिद्धाभि(?)।
एसो पुंडरीयज्झयणे छटुंदे(द्दे)सो || ते णं काले णं ते णं समए णं दाा हि)णसंडे ल(न? )म्मयापरिसरि, वण्णउ । सिरिपुरम्मि पढमं अजियतित्थंकरे अरिहा समोसढे । चाउम्मासिए विईए तउ तित्थं । एयम्मि समए सरस्सईवीढम्मि चंदपुरे जाए । चंदप्पहतित्थे जाए । इत्थंतरम्मि भिउपुरे जियसत्तु राया। पइदिणं छ सया अयाणं हुणणं । च्छमासे गए । आसरयणस्म हुणणट्ठयाए माहमासे नम्मयातीरम्मि न्हाणं कारिउ । सो य अट्टवसट्टोवगउ उववत्रजाईसरणो चिंतेइ । तस्सणुकंपाए पयट्ठाणपुराउ भयवं अरिहा मुणिसुब्बए माहसुक्कपडिवए चत्तालीस सहस्सपरिवडे सदेवासुरजख(ख)रक्खसकिनरकिंपुरिसाए परिसा[ए] परिवुडे अट्ठमहापाडिहेरकयसोहे अद्धरत्तीए सिद्धेसुरमि( सिद्धपुरम्मि?) खण(ण) वीसमिऊण कोरंटुज्जाणवणम्मि सहयाररुक्खस्स अहोभागे समोसढे । राया वि जियसत्तू सत्तू सत्तू(?) सव्वत्रुसंसइउ पट्टासकोसो रपडित्ता(?)भयवउ वंदणट्ठाए पडिगउ। भगवं पि सदेवमणुजासुराए सहाए पडियरिय पडियरिय धम्मोवएसे कहिए वहवे पडिवोहिया । राइणा पुच्छिउ - "क(किं)जन्नाण फलं ?" "पाणिवहे नरउ" । आसो वि कयसंविगवेस्स गउ गलियअंसुपब्भारो ट्ठिउ । रायसमख(क्खं) पडिभासिउ।
__"भो देवाणुप्पिया ! तुमं समुद्ददत्तस्स समणोवासगस्स सागरपोतासिभिहाणो(?) मित्तो । मिच्छदिट्ठी तुमं पि अतु( उत्त )रायणे ज्झयकयलिंगम्मि असंखजीवस(सं)हारपिच्छणेणं मया पडिवनसंप(म)त्तो वि पज्जते विराहि[य] धम्मो अट्टज्झाणेणं तिरियगईए संसारमार्हिडिऊण तुमं आसो जाउ । अहं तित्थयरो तुज्झ मित्तो । सिद्धगणधारी । तुम पि संपयं धम्ममणुपालसु ॥"
इत्थंतरे नरिंदेण अणुजाणाविऊण अणसणं गिहिऊण सत्त अहोरत्ते भगवया पडिवोहिउ कालं काऊण सहस्सारे इंदसामाणिउ जाउ । पच्चक्खाभूएण अ तेरस कोडीउ उज्जलरयणाणं वुट्ठा । पडिवोहियं सव्वं पि नयरं । कारियं सुवन्नरयणमणिविभूसियं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42