Book Title: Padhmanuog ni Uplabdha Vachna
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
[ 30 ]
ईय सुमइतित्थं देवयाई पइप्पियं इह लवणभूमीए हि(दि) द्रुमदिट्ठमदिद्धं (इं) च कालउ । आसुर तीर्थ पंचई ॥ ?
ते णं काले णं ते णं समए णं चंदेरीए महासेणराया लक्खणाए देवीए भगवं चंदप्प हे समोसढे । तं सयमं ( समयं ) चंदेराया, सतिलए (?) सोरट्ठयम्मि पच्छिमदिसामागए सुट्टिय लवणाहिवइणा नगरं कयं तिलयपुरं । तत्थ भगवं चंदप्पहे समो[ सढे] । सा जसमं मइसं (?) (जं समयं ) देवदेस (वि) विमाणे मा ( आ ) गए तत्थ चंदप्पासे दुवालस जोयणवित्थडे समुज्जोईए । तस्स हरणं विक्खायं । भगवउ अरिहदत्त गणहारी कोडिपरिवुडे माहकन्हचउदसीए निव्वुए शिवरत्ता (सिवरती ) विक्खाया ।
चंदविमाणअसंखउज्जोअं ते य पच्छिमदिसागं चंदपहासं भन्नइ । असंखमुणिसिवगइखित्तं तु तित्थ ( तं तत्थ) तिय( ति ) हूयणसामिणीए देवीए भगवउ पडिमा ठाविया । तम्मि तित्थे वहवे पाणिणो सिद्धाऊ (ओ) । दुपयं (य) - चउप्पयपक्खिणो य नियकम्पनिज्जरट्ठाए देय (वं ) झायंति ।
कइया वि दसरहपुत्ते इत्थ खित्ते चाउम्मासियं करेइ । इत्थ सीयाविहारो जाउ । कई (इ) या वि दसवयणे कवि(इ)लासाउ चेईयवंदणं कुणंतो तेलोक्सामिणीए चंदप्पहपडिमं अमियलिंगं गिव्हित्ता चंदप्पहासमागउ । ताव पच्छागएहिं इत्थ द्वाविया रोगायंकेहिं दसवयणे लंका का )नयरिं पत्ते । तत्थ ससिवस (य?) णाए तेलुक्कसामिणीए पट्ठविउ पासाउ । तउ कालक्कमेणं असव्वा (च्चा ? ) णं अपिच्छणिज्जं जोइलिंगं विक्खामं (यं) । वहवे विज्जहेरी (विज्जाहरा) सिद्धविज्जा जाया ।
तउ भगवं अरिनेमी समोसढो । जायवाणं विजा (विज्जाहर ? ) देवाणं पियमेलउ आउ । पंडवा वि सिद्धविज्जा वारसवरि[ स ] संठिया सलि (सि ? ) लंछण - समुद्द सरस्सईतीरे केवलन (ना) णठाणे बंभकुंडम्मि समवसरणम्मि ससि-सूर-राहु जोगे सिद्धिविज्जाठाणं ।
कई (इ) या वि भगवं वीरे समोसढे । सच्चई सिद्धविज्जे जाए । त दूसमाणुभाव अपिच्छणिज्जं जोइलिंगं । तर सेसे नायम्मि (?) कुतित्थपरिग्गहियं ।
सीसा सच्चइ भदं चंदेरीए य सोमरायम्मि ।
दूसमपवेस छस्सय गोयम ! वुड्ढा य मिच्छत्तं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42