Book Title: Padhmanuog ni Uplabdha Vachna
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
[34]
अस (सं) भोईया तद्दिणाओ ।
सो गया अवंतिवई रायाण सम्मत्तं दावेइ । अणुरायाणं अणुयाई पुष्पारुहणाइ उक्खिरणगाइ पूयं । चेईयाणा तेसु भिख ज्जेसु करे ति । वासजियाय वेण करिज । साहू सुहविहारा जाया । पच्छं(च्चं ? ) तिया दोसा । समणभडभाविएसुं राजसुमणाईहिं साहू सुहपविहरियते (ते)णं विय भद्दिया तेसु । तओ स ( रा ) इणा धम्मवधवट्टि (?) स (सं) माणिओ सकारिउ विहारभूसियं कया (यं) कन्नडजमंडलं ।
कयाइ चउ[द ?] से पोसहिउ पोसहसालाए वि सिद्धो (विसिद्धो ?) गयणयलाउं (उ) चउब्भयं (?) बंभयारी उत्तरिउ । राया सद्दाविउ वंदाविउ । "वद्धमाणं (ण) ते (ति)त्थं अक्खयं निरंजणं कारेह" । अपत्थणिज्जो जाओ। गामे पुच्छे (च्छ) - यसाहूणो कहं एसो । बंभसंतिजक्खो वि हरिसिउ य । साविया नेमित्तिया । भूमि परिक्खि (क्खण(णि) ज्जाए गामाणुगामं पलोयंता छम्मासेहिं मरुदेसं पत्ता भूमिं परिक्खंता सच्चउरपट्टणं गया । तत्थ चंदप्पहतित्थगर समवसरणतित्थभूमी चंदप्पहतित्थं । भगवउ वद्धमाणसामि ( णो ) जीवंतसामिपडिमा तित्थपरिक्खभूमीए कया । खत्तखणेणं कसाया खत्तियाणं रत्तभूगंधा । तत्थ दुव्वा (? च्चा ?) तत्ततेलेण तत्ततऊयेणावि अंकुरा विमि हूंति (?) |
तत्थ पुरे जोगराया मंडलिउ । नेमित्तिएहिं नाहय ( ड) रायस्स निद्दिट्टे पच्चक्खीहूए भणेइ - "कारेहा (ह) निउत्ता सुत्तहारा । कारियं चेईहरदुगं । वीरपडिमा सोवनमई पित्तलामईण संपुत्रपडिमं कारिए ( कारियं, एवं ?) वंभसंति जक्खरायस्स । तर बंभयारिणो सुत्तहारा । संपुत्रे कए सिरिअज्जसुहत्थिणो वंदिऊण अब्भत्थिया "पइटुं कारवेह सुमुहुत्ते नक्खेण (नक्खत्ते) । "
भगव वद्धमाणसामिस्स वियक्कंते निव्वाणाउ तिनि वाससए वइसाहपुन्निमाए सोहणं लग्गं । जज्जगारिया पंचपुव्वधरा निहिदा पंचसयसमणसंघपरिवुडा संपन्ने वासे वाणारसीए पट्टिया । नाहडचक्कवट्टी सच्चउरे आगउ । अत्रे वि महानरिंदा समागया। मग्गे दाणं अभयस्स अमारिघोसणा । विज्जाहरया बहवे सम्मदिट्ठि (ट्ठी) जक्खयदेवा य ।
जज ( ज्ज ) गारिया वहुसमणसंघपरिवुडा कमेग दुगासयगामं पत्ता । वइसाहदसमीए । संघाएसेण उसहपडिमा पइट्टिया । समागया सिरिसच्चउरपट्टणं । तत्थ एगेण खुड्डगेणं संखाभिहाणेणं कूवपएसे च्छगणवासक्खेवे कए । उद्धा वद्धावणा पायच्छित्ती, तउ वि विहिणा पइट्ठा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42