Book Title: Padhmanuog ni Uplabdha Vachna
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 23
________________ [23] सहस्सत्थंभं (भ) परिवुडं मुणिसुव्वयस्स चेइयं ( 4 ) हरं । माहस्स पुन्निमाए ठावियं ॥ भगवं अहोरत्तं धम्मदेसणाए आसे पडिवोहिए तम्मि समए तिन्नि कोडी पंच लखा (क्खा) मुण (मणु)स्सा वोहिया । सुक्कज्झाणेणं माहपुत्रिमाए सिद्धा । बहु (ह) वे दुपय- चउपया अणसणेणं देव मणुया जाया । जियसत्तू राया चउदुत्तय जुयो ( ? ) । माहपुन्निमाए अवरन्हे चेइयहरं । लेवमई पउमा । सक्को रख (क्ख ) गो । सयं राया नि [य] सोहणु (ण) ट्ठयाए अणसणेणं विज्जाहरत्ताए उववज्जित्ता नवहलपट्टणे मयणो । रयणसट्ठाण (?) अजियअपराजियसहिउ रेवयसिहरम्मि बिंबवणे सयं केवली सिद्धो । सेसा वि पहावणं करिता कमेण सिद्धा । आसदेवो इंदसामाणिउ आसावबोहं वनइ थुणइ निच्चं । आसदेवो पइदिवसं पहावणं करे । भिउपुरं महातित्थं । वेमाणि जोइससुरा भुवणवइ वाणमंतरसुरिंदा । भिउपट्टणम्म सुव्वय- तित्थं निच्चं नमसंति ॥ तउ पुरे बारस वास वास सहस्से भयवं निव्वुए आसावबोहणे तित्थं पउमचक्किणा विमिच्छादिट्टिणिद्धाडणं पहावी (वि) ए । हरिसेणचक्किणा वि उद्धरिए । एवं च णं [तं ? ] मि तित्थम्मि पयडी (डि) ए चि(?) एवं चक्किपडिवासुदेव - कन्ह- वलदेव-नरिंद-ईसर-सत्थवाहप्पभिईहि पर्याडिए उद्धरिए उव्वरिए । - इत्थं नि (व) द(दि) लीव- रघु - अज- दसरह - रामाईआ इक्खागदे (वं ) - सप्पभवा, अन्ने वि हरिवंसप्पभवा रायाणो उज्जोयंता सुवणकडयं करिति । इत्थंतरे सूरनरिंदे दुवालससहस्सपरिवुडे सिद्धे । सव्वे दसारा जायवा हरिवंसतित्थसव (?) ( तित्थूसवे ? ) माहमासम्मि पइवरिसं उद्धरंति । पंडू राया तिलक्खपरिवुडो सिद्धो । अरिनेमी व समोसढो, तयणंतरं बारवईए पज्जलमाणे पच्चासन्नम्मि जलहिम्मि पु (वु/उ ? )च्छिज्जमाणे(!) हरिवंसुब्भवेहिं उद्धरियं । एयम्मि इक्कारसलक्खेहि छ सऊ चुलसीइसहस्पेहि दुन्निसए वियक्कंते, आसाववोहणम्मि खित्ते उद्धारसए वियक्कंते भद्दवयम्मि मासे बहुवासावास सत्तहोरत्तम्मि सउणी गयणे रक्खाउ उट्ठित्ता वाहिरयम्मि पिसियखंडं नियविल्लुक्कट्टयाए (?) बाणविद्धा पडिया । इत्थ दुन्नि समणा, चारुचंदकरित्तमुणिदेहि पंचमंगलं दाऊणं चेईयहरस्स पुरउ द्वाविया । दुत्रि पोरिसी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42