Book Title: Padhmanuog ni Uplabdha Vachna
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
[12] सच्चभामा-रुप्पिणी-लच्छिपमुहाहिं निरुत्तरं काऊणं विवाहूसवं मन्नाविउ त्य(अ)म्मापियरसुयणवंधुवग्गेहिं । तं समयम्मि सव्वसवंसि(?) बाए( र) वईए नयरीए मज्झेणं उग्गसेणस्स धूयं राईमयं (इं) मग्गाविति । ऊसर्विति दसारा अहिणवऊसवनट्टगीयखिल्लाइयं धपरडाय(धवपडायं?) देवदाणवगंधब्चकुलाई जुगवं खेल्लमाणा चिट्ठति । सावणसियछट्ठिए पढमं मजणंसि काऊण विचित्तविलंवणेणं हारं पलंव(ब) तिसर(रं) देवदूसपरिमुं(म)डियं । इंदेणं रहो पट्टविउ । मायली सारही, कोरंटगं छत्तं । अह ऊसिएण चामराहि य सोहिउ दसारचक्केण य सो सव्वउ परिवारिउ चउरंगिणी सेणाए रई(इ)याए जहक्कम(म) तुरयणे(याण ?) सन्निवाणणं दिव्वेण गगणफुसे एवं एयारिसी पइ(?) दुवारवईए धवलमंगलतूररवेणं शं(सं)ख-वेयज्झुणि-दुंद(दु) हिमि(म्मि)ताय(व) दिव्वकल्लाणसयं जाव उग्गसेण तोरणंसि धारिणीए संतिकज्जाई जाव करेइ । वेमाणि[य]जोइवणभुवणदेवया जा थुणंति भगवंतं । राय(इ)मई तोरणसमयंसि वत्रंति । जायव सव्वूसवा वारवई(ई) । जाव सयंवरहत्थगया विविहरूवलाइन्नसिंगारविब्भमगया कुडिलवंकलोयणा विहसियाणणा अच्छा पचरियकन्ना जाव राइमई चिट्ठइ । काउ वि पडव(ह)हत्था चमरहत्था पणवहत्था मंगलहत्था । जाव सारहिं पुच्छइ - "को एस दीणसद्दो वीभच्छो ? ।'' 'लीवाणं वद्धाणं सद्दो भगवं !' "कस्स अट्टा इमे पाणपरिकाणा(पाणा पक्खिणो )थलयरा का(वा)रसमाणा ?।" 'तुम्हाणं विवाहे विचित्तसुयणाणं गुउर(गउर)वट्ठयाए' । एयं सोच्चा, सोऊण तस्स सो वयणं वहुपाणिविणासणं चिंतेइ सा(सो)महापण्णे साणुक्कासे जिएहिउ- "जइ मन्दा कारणा एए हम्मति सुबहू जिया नामु, एयं तु निस्सेसं परलोगे भविस्सइ ।
"इमं सरीरं अणिच्चं, असुई असुईसंभवं । असासयावासमिणं, दुक्खकेसाण भायण(ण) ॥ असासए श(स)रीरमि(म्मि) फेण वच्चु(बुब्बु)य सन्निभे । पच्छा परियच्च [व्वे ?] रयं(इं) नोवलभामहं ।। माणुसत्ते असारम्मि वाहीरोगाण आलए । जरामरणपत्थंपि(मि)खणं पि न रमामहं ॥ जम्म दुक्खं जरा दुक्खं रोगा य मरणाणि य । अहो ! दुः[खो]य संसारो जत्थ किसं(स्सं)ति पाणिणो ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42