Book Title: Padhmanuog ni Uplabdha Vachna
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
[10] पुंडरियज्झयणे रेवयवणुद्देसो ॥ छव्वीस वीस सोलस दस दुग जोयण धणुस्स [य] पमाणे । अवसर्पि(प्पि)णीइ एव(व) उस्सप्पिणीए य वुद्ध गुणं ।। एव(व)म (अ)णंततित्थगरसेणीए फासियं इमं तित्थं । उज्जिलसिहरत्त(त्ते)णं विक्खायं तं महातित्थं ॥
-
-
-
-
-
-
-
-
-
--
-
पुंडरीयज्झयणे चउउद्देसो वेमि ॥ को सो अरिहनेमी कयाइ वि समोसढो कहिं काले । कइसंजुओ य सिद्धो गोयमपम्हे(ण्हे) जिणो आह ॥ धण-धणवइ सोहम्मे चित्तगई -रयणवई दईया । माहिदे अवराई(इ)य पीतिमई आरणे कप्पे ॥ संखो जसोमइ भज्जा अवराई(इ)य नेमि राइमई । तित्थगरे सिद्धे वि य दसमे य गणनाहा ।।
तेणं कालेणं तेणं समएणं सोरियपुरम्मि नयरे हरिवंसमुत्ताहल समुद्दे( ६) विजयस्स स्नो देवीए सिवाए अपराई(इ)य विमाणाउ कत्तियकन्हदुवालसीए चे(चित्तरिक्खे भगवं अरिहनेमिं(मी) कुच्छि अवझ्ने । तं समयं सव्व तिहूयणाणंदे जाए । चउद्दस महासुमिणाउ वि जगुज्जोयकारगं नाऊण सव्व सव्वं विहिं(?) सव्वाद्धिविणासणे सावणसियपंचमीए चित्तरिक्खम्मि भगवं अरिहनेमी जाए। गंधोदयवासं कुसुमवास(सं)सुवनवासं । तस(स्स)मयं छप्पन्ना दिसाकुमारीओ सूइकम्मं कुणंति । तउ णं सोहम्मे सक्केण मेरुसिहरि दाहिणम्मि पंडुका(क)वलंसि उत्संगे काऊणं सुमंगलतूरपुरस्सरं जम्माभिसेग्रं(य) काऊण दिव्व चंदण-वत्थ-पुप्फारुहण-धूव-वलिअट्ठमंगल-आरि(र)त्तिय-मंगल्लगीय-नट्ठ(ट्ट)पुरस्सरं ऊसवं करिति । तऊ णं अम्माए उत्संगे मुत्तूण उज्जिलसिहरम्मि अरिखनेमि पडिमाए अट्ठाहियं काऊण नंदीसरं गया। जउ य -
कंचणगिरिम्मि जम्मू-सवो अरिहंत सिढिवग्गाणं । कल्लाणतिगं उज्झिलसिहरम्मि महापवित्तमिणं ॥
नरिंदभुवणे ऊसविति सव्व जायव जायवा(वी)उ खिल्लंति । दसमे दिवसे अरिहुनेमि घोसिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42