Book Title: Padhmanuog ni Uplabdha Vachna
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 18
________________ [18] इत्थंतरे चउरो साहस्सिए विय(इ)कंते गंधारजणवए सरस्सईपट्टणे मयणसत्थवाहो अजि(ज्जि)यणंतरयण(णो ?) अपराजिय(ए ?) सव्व(?)णाइ भायअंतकिए कयाइ दिवयहे म(मु)णीसरपासे पुच्छइ-"किं तित्थं उक्कोसिय? "तेहिं भणियं-" तिहुयणम्मि सव्वको(ब्बुक्को)सियं उज्जिलसिहरं महातित्थं, जत्थ अरिहनेमी वंदियव्यो । न्हवणं पूया य ततो (तवो ?) रेवयसिहरम्मि करइ भत्तीए । तित्थगर(-)चक्कि -इंदत्तं तई(इ)य भवे निव्वुइं लहइ ।। जं वाससहस्सेणं खवेइ कम्माइं अन्नतित्थम्मि । उज्जिलसिहरम्मि पुणो समएणं जत्थ निज्जरइ ।। किं कणयं किं रज्जं किं वा इंदत्तणं कहं चक्की ? | जं तित्थाणं वंदण-नमंसणं च....... || उज्जिलसिहरे अट्ठाहिया(य) मासद्धमाससेवाए । वज्जीवं(जावज्जीवं ?) कम्म खवेइं(इ) आसन्नसिद्धिगउ ।। उज्जितसेलतिथि(त्थे) मयंदकुंडस्स कलसअहिसित्तो । भगवं अरिट्ठनेमी ते आसन्ना चरमदेहा ॥ उज्जिलसिहरे उल्लोयणाई पज्जुन्नसंवपमुहाई । दट्टण सव्वपावाउ मुच्चइ जीवो वि सुज्झिज्ज ॥ काऊण महारंभं अविरइ मासण(?ण्ण?) मिच्छदिट्ठी वि । उज्जितसि (से) लतित्थं दहण(दट्टणं) सिज्झई जीवो ॥३॥ एयं सोउण कयचउत्थाउ(इ ?) अभिग्गहो संवत्सरि(रे)वियकंते बारवई पलयकालमारब्भ दंडगअडति( वि ?) व्व दुग्गइ पावसित्तए । तं वयणं सुच्चा अंबवणे मासोक्वासेण वेआवच्चगर काउसग्गेणं लद्धअंवाएसो निच्चलसम्मत्तो पारणयं काऊण घोसणयं कुणई य पडहं सद्दावेइ "जाणं वा धणं वा कंचणं वा असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा विलेवणं वा संवलं वा तित्थवंदणट्ठयाए करेमि" । एवं घोसिए छम्मासिएणं । जोयण सयमज्झि(ज्झे) अभे(णे) गजाण-जुंगिजल्लि-सगडाईएहिं चलिया । ठाणे ठाणे रहजुत्ता चाक-चच्चरि-विखल्ल-गीय-नट्टाईए, अभयदाणं(ण)-अणुकंपादाण-साहम्मियाई (इ) वच्छल्लकरणेहिं। पूइज्जमाणे सरस्सईपट्टणं विउक्कमित्ता गेजणय(?) पविसंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42