Book Title: Nyayavatara
Author(s): Satyaranjan Banerjee
Publisher: Sanskrit Book Depot P Ltd

Previous | Next

Page 35
________________ Translation with Notes प्रसंगात्तदुच्छेदे च दृष्टहान्याद्यापत्तेः । ... व्यामूढं विपरीतग्रस्तं विचित्रतां गतं मनोऽन्तःकरणं येषां ते तथा तेषाम्, इहेति लोके । ... यद्यनादिप्रसिद्धं प्रमाणलक्षणं प्रति न केचित् अपि व्यामुह्येयुस्तदा यद् भवद्भिः प्रागुदग्राहि निरर्थकं प्रमाणलक्षणमिति तद् युक्तमेव स्यात् । न चैतदेवम्, तत्र व्यामूढानां दर्शनात् ।। ३ ।। ... 3. The necessity here for giving the definition of the well-known pramāņas is to remove stupidity from the mind of stupid people. Pramāņa (valid knowledge), though well known, is explained here to warn foolish people against taking false knowledge as true. .. अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरजज्ञेयं परोक्षं ग्रहणेक्षया ॥ ४ ॥ परोक्षोऽक्षगोचरातीतस्ततोऽन्योऽपरोक्षस्तद्भावस्तत्ता तया साक्षात्कृततयेति यावत् । . तस्य [ अर्थस्य ] ग्राहक व्यवसायात्मकतया साक्षात् परिच्छेदकं यत् ज्ञानं तदीदृशमिति ईदृगेव प्रत्यक्षमिति संटंकः । ... अर्थस्य ग्राहकमित्यस्य ग्रहणेक्षयेति वक्ष्यमाणपदसापेक्षत्वादमुना बहिरपि येऽर्थकालाकलनविकलं सकलमपि ज्ञानं प्रलपन्ति तानिरस्यति । ... ... ग्राहकमिति च निर्णायकं द्रष्टव्यं निर्णयाभावेऽर्थ ग्रहणायोगात् । तेन यत् तथागतैः प्रत्यपादि प्रत्यक्षं कल्पनापोढमभ्रान्तमिति तदपास्तं भवति । तस्य युक्तिरिक्तत्वात्। तथाहि, ते निर्विकल्पकत्वेऽध्यक्षस्य युक्ताः खेटयन्ति किलेदमर्थसामथुनोदीयते सन्निहितार्थ क्रियासमर्थार्थग्राहकत्वात् । ... तस्मात् । प्रत्यक्षात् ] इतरद् असाक्षादर्थग्राहकं ज्ञानं परोक्षमिति ज्ञेयमवगन्तव्यमेतदपि स्वसंवेदनापेक्षया प्रत्यक्षमेव । बहिरर्थापेक्षया तु परोक्षव्यपदेशमश्नुते इति दर्शयन्नाह ग्रहणक्षयेति । इह ग्रहणं प्रक्रमाद् बहिःप्रवर्तनमुच्यते। अन्यथा विशेषणवैयर्थ्यात् तस्येक्षापेक्षतया बहिःप्रवृत्तिपर्यालोचनयेति यावत् । तदयमों यद्यपि स्वयं प्रत्यक्षं तथापि लिंगशब्दादिद्वारेण बहिविषयग्रहणेऽसाक्षात्कारितया व्याप्रियते इति परोक्षमित्युच्यते । ... तद्यथा अनुमानं शाब्दं चेति ।। ४ ॥ 4. Such knowledge that takes cognizance of objects, not beyond the range of the senses, is pratyaksa (direct knowledge or perception); the other is known as paroksa (indirect knowledge) in reference to the manner of taking the cognizance. The words pratyakşa (direct knowledge) and paroksa (indirect knowledge) have been used here in their ordinary acceptations, namely, the first for senseperception, and the second for inference and verbal testimony. In the ancient Jaina scriptures, however, pratyaksa (direct knowledge) signified perfect knowledge acquired by the soul direct through meditation and not through the channels of the senses, while paroksa (indirect knowledge) signified knowledge derived through the medium of the senses or signs comprising perception, inference and verbal testimony. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78