Book Title: Nyayavatara
Author(s): Satyaranjan Banerjee
Publisher: Sanskrit Book Depot P Ltd

Previous | Next

Page 38
________________ न्यायावतार: प्रतिपाद्यार्थादानशीलतया लब्धात्मसत्ताकं यन्मानं तत् शाब्दमिति प्रकीर्तितम् । ... तदप्रामाण्ये परार्थानुमानप्रलयप्रसंगात् तस्य वचनरूपत्वात्। ... शाब्दं च द्विधा भवति । लौकिक शास्त्रजं च । .. यादृशः शास्त्रात् तज्जातं प्रमाणतामनुभवति तद्दर्शयति ॥ ८ ॥ 8. Knowledge arising from words, which taken in their proper acceptance express real objects not inconsistent with what are established by perception, is known as śäbda (verbal testimony). Sabda (the word or verbal testimony) is of two kinds, viz., (1) laukika (knowledge derived from a reliable person), and (2) Šāstraja (knowledge derived from scripture). आप्तोपज्ञमनुल्लङ्यमदृष्टेष्टविरोधकम् । तत्त्वोपदेशकृत् सावं शास्त्र कापथघट्टनम् ॥ ६ ॥ आप्तः प्रक्षीणाशेषरागादिदोषगणस्तेनोपज्ञम् आदौ उपलब्धम् अनेन अपौरुषेयापोहमाह ; तस्य प्रमाणबाधितत्वात् पुरुषव्यापाराभावे वचनानुपलब्धरुपलम्भेऽपि तदर्थानवगमात् तदर्थनिश्चयार्थ पूरुषाश्रयणे गजस्नानन्यायप्रसंगात् । ... उल्लङ्घयते प्राबल्येन गम्यते अभिभूयते अन्यरित्युल्लङ्घर ततोऽन्यदनुल्लङ्घन सर्ववचनातिशायीति यावत् । ... दृष्टेन प्रमाण निर्णीतेन इष्टस्य तद्वाच्यस्य विरोधो यस्मिन् तत् तथा तदेव । यदि चादृष्टः प्रमाणेन इष्टो वचनान्तरेण तयोविरोधकं तद्विरुद्धार्थाभिधानात् । ततोऽन्यत् अदृष्टेष्टविरोधकम् अबाधार्थाभिधायीत्यर्थः। .... तत्त्वं जीवादयः पदार्थाः प्रमाणप्रतिष्ठितत्वात् तेषाम् उपदेशः स्वरूपप्रकाशनं तद्रक्षणादिविधानं वा तं करोतीति तत्त्वोपदेशकृत् अतएव सार्वं सर्वस्मै हितं ... । कुसिताः पन्थानः कापथास्तीर्थान्तराणि तेषां घट्टनं विचालकं निराकारकं सर्वजनापकारिकुमतविध्वंसकमित्यर्थः ।।६।। 9. Scripture (śāstra) is that which was first known by a competent person, which is not such as to be passed over by others, which is not incompatible with the truths derived from perception, which imparts true instructions and which is profitable to all men and is preventive of the evil path. This definition sets aside the view of those [Mimāṁsakas) who maintain that scripture (such as the Veda) is eternal and was not composed by any human being. Scripture could not have been called a verbal testimony (Sabda or word), unless it embodied the words of any particular person or persons, खनिश्चयवदन्येषां निश्चयोत्पादनं बुधैः। परार्थं मानमाख्यातं वाक्यं तदुपचारतः ॥ १० ॥ स्व आत्मा तस्य निश्चयः प्रमेयाधिगमः तद्वदन्येषां प्रतिपाद्यानां निश्चयोत्पादनं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78